समाचारं

चीनदेशस्य जहाजैः सह अमेरिकादेशः एतादृशी व्यवहारं करिष्यति वा ? "ते सस्तेषु बम्बेषु सञ्चयं कुर्वन्ति।"

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्-पत्रिकायाः ​​१७ सितम्बर्-दिनाङ्के उक्तं यत् रूस-युक्रेन-सङ्घर्षस्य प्रभावात् अमेरिका-देशस्य रणनीतिक-अवधारणा परिवर्तिता अस्ति यत् चीनं "भारत-प्रशांत-क्षेत्रे" नियन्त्रयितुं शक्यते -जहाजशस्त्राणि "भारत-प्रशांतक्षेत्रे" अमेरिकीसैन्यस्य सामर्थ्यं सुदृढां कर्तुं।

अनामिकायाः ​​क्षेपणास्त्रकम्पन्योः मुख्याधिकारिणः मते युक्रेन-संकटेन अमेरिका-देशः स्वस्य सैन्य-रणनीत्यां व्यय-प्रभावशीलतायाः विषये अधिकं ध्यानं दातुं प्रेरितवान् उद्योगस्य अन्तःस्थजनाः एतां अवधारणाम् "किफायती द्रव्यमानम्" इति निर्दिशन्ति, यत् "धमकीनां" निवारणाय तुल्यकालिकसस्तानां सुलभानां च शस्त्राणां बहूनां भण्डारणं भवति

समाचारानुसारं अमेरिकादेशेन स्वस्य "quicksink" इति शस्त्रस्य परीक्षणं वर्धितम्, यत् न्यूनलाभस्य, सामूहिकरूपेण निर्मितस्य मार्गदर्शितस्य बम्बस्य न्यूनलाभस्य ग्लोबल पोजिशनिंग सिस्टम् (gps) मार्गदर्शनघटकैः, वस्तुनः साधकः च अनुसृत्य गच्छति . गतमासे अमेरिकीवायुसेना मेक्सिको-खाते बम्बस्य परीक्षणार्थं बी-२-चुपके-बम्ब-विमानानाम् उपयोगेन निष्क्रियं मालवाहक-जहाजं डुबत् ।

अमेरिकी-युद्धविमानस्य उपरि स्थापितं gbu-31 संयुक्तप्रत्यक्ष-आक्रमण-गोलाबारूदम्

अयं मार्गदर्शितः बम्बः अमेरिकादेशस्य बोइङ्ग् कम्पनीद्वारा निर्मितः अस्ति, साधकः च ब्रिटिश एरोस्पेस् सिस्टम्स् (bae) इत्यस्य अस्ति इति कथ्यते रायटरस्य अनुसारं रैपिड् सिन्क् इत्यस्य उपयोगः सहस्राणि संयुक्तप्रत्यक्ष-आक्रमण-पुच्छ-किट्-इत्यनेन सह कर्तुं शक्यते यत् एतत् प्रणालीं अमेरिकी-अथवा मित्रराष्ट्रानां युद्धविमानैः सस्तेन 900 किलोग्रामस्य "मूकबम्बस्य" नाशं कर्तुं शक्यते become a guided weapon.

प्रतिवेदने विशेषज्ञानाम् उद्धृत्य उक्तं यत् यद्यपि चीनदेशस्य जहाजविरोधीक्षेपणास्त्रसङ्ख्यायां अद्यापि महत् लाभः अस्ति तथापि तान् "भारत-प्रशांतक्षेत्रे" स्थानीयरूपेण नियोक्तुं शक्नोति तथापि यदि अमेरिकादेशः स्वस्य "द्रुतगतिम् डुबन्तः" उत्पादनं वर्धयति तर्हि तत् करिष्यति एतत् अन्तरं संकीर्णं कुर्वन्तु।

एकः उद्योगकार्यकारी यः नाम न प्रकाशयितुं अस्वीकृतवान् सः अवदत् यत् अमेरिकी-भारत-प्रशांत-कमाण्ड्-संस्था बहुवर्षेभ्यः सहस्राणि "वेगेन डुबन्तः" शस्त्राणि सञ्चयितुं योजनां कुर्वन् अस्ति कार्यकारिणी दावान् अकरोत् यत् यावत् यावत् पर्याप्तं "किफायती बृहत्-प्रमाणस्य" शस्त्राणि चीनीययुद्धपोतानां लक्ष्यं भवन्ति तावत् चीनस्य जहाजरक्षाव्यवस्थासु महती प्रहारः भविष्यति।

प्रतिवेदनानुसारं धारणानुसारं अमेरिकीसैन्यं चीनीययुद्धपोतेषु रडारेषु च आक्रमणं कर्तुं दीर्घदूरपर्यन्तं जहाजविरोधीक्षेपणानां अथवा "स्टैण्डर्ड्-६" (sm-6) जहाजाधारितवायुरक्षाक्षेपणानां उपयोगं करिष्यति, ततः तेषु बमप्रहारं करिष्यति "द्रुत डुबनम्" इत्यादिभिः सस्तैः शस्त्रैः सह ।

पञ्चदशपक्षः चीनस्य रक्षामन्त्रालयः च टिप्पणीं कर्तुं अनुरोधं प्रति तत्क्षणं प्रतिक्रियां न दत्तवन्तौ।

ज्ञातव्यं यत् अगस्तमासस्य २ दिनाङ्के समाप्तस्य "रिम् आफ् द पैसिफिक २०२४" इति अभ्यासे अमेरिकीसैन्येन अपि "सिन्क्" अभ्यासः मुख्यविषयः कृतः तस्मिन् समये सीएनएन-संस्थायाः कथनमस्ति यत् अस्मिन् अभ्यासे अमेरिकीसैन्येन प्रदर्शिता शक्तिशालिनी जहाज-विरोधी-आक्रमण-शक्तिः चीन-देशस्य कृते स्पष्टः संकेतः अस्ति ।

परन्तु चीनदेशस्य एकः विशेषज्ञः ग्लोबल टाइम्स् इति पत्रिकायाः ​​समीपे अवदत् यत् अमेरिकीसैन्यस्य बहुप्रशंसितः "शीघ्रगतिः" इति रणनीतिः वस्तुतः पारम्परिकस्य उपग्रहनिर्देशितस्य बम्बस्य परिवर्तनम् अस्ति, तस्य स्वकीयः कोऽपि शक्ति-एककः नास्ति, न केवलं स्खलितुं शक्नोति does it have limited maneuverability , तथा च चोरीक्षमता नास्ति तथा च आधुनिकबेडावायुरक्षाप्रणालीभिः सहजतया आविष्कृतं अवरुद्धं च भवति । कार्यप्रदर्शनदृष्ट्या मार्गदर्शितबम्बस्य अस्य परिवर्तितसंस्करणस्य प्रवेशक्षमता आधुनिकजहाजविरोधीक्षेपणानां अपेक्षया दूरं न्यूना अस्ति ।

पूर्वं अमेरिकीवायुसेना अपि एजीएम-१५८सी दीर्घदूरपर्यन्तं जहाजविरोधीक्षेपणानि वहन्तः बी-१बी बम्बविमानानाम् उपयोगेन प्रतिद्वन्द्वस्य समुद्रपारविरोधी बेडानां उपरि आक्रमणं कर्तुं योजनां कृतवती आसीत् परन्तु तदनन्तरं पञ्चदशपक्षेण ज्ञातं यत् दीर्घदूरपर्यन्तं जहाजविरोधी क्षेपणास्त्राणां संख्या अमेरिकीसैन्यस्य सूचीयां जहाजक्षेपणानि एतादृशस्य बृहत्प्रमाणस्य आक्रमणस्य समर्थनार्थं पर्याप्तं न आसीत् । अतः परिवर्तितानां जीबीयू-३१ मार्गदर्शितबम्बानां प्रक्षेपणार्थं बी-२ इत्यस्य उपयोगः केवलं उपर्युक्तयोजनायाः स्केल-डाउन-संस्करणरूपेण एव गणयितुं शक्यते यदा उन्नत-जहाज-विरोधी-क्षेपणास्त्रस्य उत्पादनक्षमता अपर्याप्तं भवति .

आगच्छस्रोत |

प्रतिवेदन/प्रतिक्रिया