समाचारं

प्रथमः "सेण्डाई चीनमहोत्सवः" जापानदेशस्य सेण्डाईनगरे आयोजितः

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xinhuanet, sendai, japan, september 18 (reporter yue chenxing) प्रथमः "सेण्डाई चीन महोत्सवः" अद्यैव जापानस्य मियागी प्रान्तस्य सेण्डाई नगरे उद्घाटितः, मियागी प्रान्तस्य गवर्नरस्य प्रतिनिधिः मामोरु चिसाका इत्यत्र चीनस्य महावाणिज्यदूतः , तथा सेण्डाई-नगरस्य मेयरस्य यानाजु हिदेयोशी इत्यस्य प्रतिनिधिः, मियागी-विदेशीय-चीनी-सङ्घस्य अध्यक्षः xue songtao इत्यादयः अन्ये च सर्वेषां वर्गानां चीन-जापानी-जनाः उद्घाटनसमारोहे उपस्थिताः आसन्
१४ सेप्टेम्बर् दिनाङ्के प्रेक्षकाः "सेण्डाई चीनमहोत्सव" इति प्रदर्शनं दृष्टवन्तः । चित्रं yue chenxing द्वारा
सेण्डाई जापानदेशस्य ईशान्यक्षेत्रस्य आर्थिकं, परिवहनं, शैक्षिकं च केन्द्रम् अस्ति तथा च चीनदेशेन सह मैत्रीयाः दीर्घः इतिहासः अस्ति यः एकदा सेण्डाईनगरस्य तोहोकुविश्वविद्यालये अध्ययनं कृतवान्, सम्प्रति विद्यालये सहस्राधिकाः चीनदेशीयाः छात्राः सन्ति
निइगाटानगरे चीनदेशस्य महावाणिज्यदूतः कुई वेइलेइ इत्यनेन उक्तं यत् अस्मिन् वर्षे सेण्डाईनगरे लु क्सुनमहोदयस्य अध्ययनस्य १२० वर्षाणि पूर्णानि सन्ति, आगामिवर्षे चाङ्गचुन्-सेण्डाई-नगरयोः मध्ये भगिनीनगरानां स्थापनायाः ४५ वर्षाणि अपि भविष्यति। सेण्डाई चीनमहोत्सवस्य आयोजनस्य उद्देश्यं चीनस्य पारम्परिकसंस्कृतेः आधुनिकसाधनानां च प्रदर्शनं, चीनस्य रङ्गिणः पर्यटनसंसाधनानाम् प्रचारः, चीनदेशस्य विषये ज्ञातुं, चीनदेशं ज्ञातुं, चीनदेशे प्रवेशे च सर्वेषां रुचिः उत्तेजितुं च अस्ति आशासे यत् एषः कार्यक्रमः दीर्घकालं यावत् निरन्तरं भविष्यति, सेण्डाई-नागरिकाणां कृते अन्यः उत्सवः भविष्यति |
सेण्डाईनगरस्य संस्कृतिपर्यटनब्यूरो इत्यस्य निदेशकः हिडेकेई यानाजुः सेण्डाईनगरस्य मेयरः गुनवाको इत्यस्य उद्घाटनभाषणं पठितवान्। गुनवाको अवदत् यत्, "अहं बहु प्रसन्नः अस्मि यत् नागरिकविनिमयस्य नूतनमञ्चरूपेण 'सेण्डाई चीनमहोत्सवः' पारम्परिकचीनीसंस्कृतेः, भोजनस्य, कलायाः च प्रदर्शनं कर्तुं शक्नोति। यथा वयं सर्वे जानीमः, सेण्डाई-नगरं तत् स्थानम् अस्ति यत्र एकदा लु क्सुनमहोदयः अध्ययनं कृतवान् आसीत् , and there are currently more than 1,400 people in sendai यदा कदापि अहं चीनदेशस्य अन्तर्राष्ट्रीयछात्रान् अत्र कठिनतया अध्ययनं कुर्वन्तः पश्यामि तदा अहं सर्वदा गभीरं अनुभवामि यत् लु क्सुनमहोदयेन सह गहनः सम्बन्धः आगामिवर्षे सेण्डाई-नगरस्य मध्ये भगिनीनगरानां स्थापनायाः ४५ वर्षाणि भविष्यति | तथा चाङ्गचुन्-नगरे सेण्डाई-चाङ्गचुन्-इत्येतयोः मध्ये भगिनीनगरस्य स्थापनायाः प्रचारार्थं वयं निरन्तरं परिश्रमं करिष्यामः” इति ।
तस्मिन् एव दिने "सेण्डाई चीन महोत्सवे" पारम्परिकं लोकनृत्यं, युद्धकला, एर्हु-प्रदर्शनम् इत्यादीनि प्रदर्शनानि तेजस्वी आसन्, येन बहूनां नागरिकाः स्थगित्वा द्रष्टुं आकर्षिताः आसन् निइगाटानगरे चीनस्य महावाणिज्यदूतावासः, टोक्योनगरे चीनसांस्कृतिककेन्द्रं, टोक्योनगरे चीनपर्यटनकार्यालयः इत्यादयः संस्थाः वाणिज्यदूतावासीयव्यापारपरामर्शं प्रदातुं चीनस्य पर्यटनसंसाधनानाम् प्रेक्षकाणां कृते प्रचारार्थं विशेषबूथं स्थापितवन्तः। तदतिरिक्तं स्थानीयविदेशीयाः चीनीयसमूहाः, अन्तर्राष्ट्रीयछात्रसङ्गठनानि, चीनीयभोजनागाराः, सांस्कृतिकपर्यटनसमूहाः, उद्यमाः च बूथं स्थापयन्ति स्म सेण्डाई-नगरस्य नागरिकः मेगुमी अबे इत्यनेन उक्तं यत् तस्य बालकाः प्रत्येकस्मिन् बूथे अतीव रुचिं लभन्ते, अपि च एतादृशाः अधिकाः कार्यक्रमाः भवितुं शक्नुवन्ति इति आशास्ति ।
अस्य आयोजनस्य सहप्रायोजकत्वं निइगाटानगरे चीनदेशस्य महावाणिज्यदूतावासः, मियागीविदेशीयचीनीसङ्घः च अभवत् ।
प्रतिवेदन/प्रतिक्रिया