समाचारं

पेजरे ३ ग्रामाः विस्फोटकाः सन्ति! हिजबुल-सङ्घः कतिपयान् मासान् यावत् समस्यां न आविष्कृतवान् आसीत्, अतः इदानीं किमर्थं सहसा विस्फोटः अभवत् ?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं लेबनानदेशस्य जनस्वास्थ्यमन्त्री फिरास् अब्याद् इत्यनेन १७ दिनाङ्के पत्रकारसम्मेलने उक्तं यत् तस्मिन् अपराह्णे लेबनानदेशे अनेकस्थानेषु पेजिंग् डिवाइस विस्फोटेषु न्यूनातिन्यूनं ९ जनाः मृताः, प्रायः २८०० जनाः घातिताः च।लेबनानदेशस्य हिजबुल-सङ्घः अवदत् यत् तस्मिन् दिने सार्धत्रिवादनस्य समीपे संस्थायाः सदस्यैः वहिताः हस्तगताः पेजर्-इत्यस्य बहूनां संख्यायां प्रायः युगपत् विस्फोटाः अभवन् । केचन माध्यमाः अवदन् यत् वर्तमानस्य प्यालेस्टिनी-इजरायल-सङ्घर्षस्य प्रारम्भात् लेबनान-देशे हिज्बुल-सङ्घस्य कृते एतत् "बृहत्ततमं सुरक्षा-छिद्रम्" अस्ति ।
▲विजुअल् चाइना इत्यस्य अनुसारं घातितजनानाम् परिवहनं कुर्वन्तः एम्बुलेन्साः
लेबनान-हिजबुल-सङ्घस्य एकः अधिकारी अवदत् यत् विस्फोटात् पूर्वं कश्चन पेजरः उष्णः इति अनुभवति स्म ततः पेजरं क्षिप्तवान् । प्रतिवेदने उक्तं यत् हस्तगत पेजरस्य बृहत्प्रमाणेन विस्फोटस्य कारणं सम्प्रति पुष्टिः कर्तुं न शक्यते, परन्तु बहवः विशेषज्ञाः, विषये परिचिताः जनाः च अवदन् यत् विस्फोटः पेजर-आपूर्ति-शृङ्खलायाः प्रवेशेन सह अधिकतया सम्बद्धः इति
पूर्वसूचनानुसारं विस्फोटे सम्बद्धः हस्तगतः पेजरः चीनदेशस्य ताइवानदेशस्य गोल्डन् अपोलोकम्पनीतः आगतः इति ज्ञातम् परन्तु कम्पनीयाः संस्थापकः प्रतिवदति स्म यत् एतत् उपकरणं वस्तुतः यूरोपीयकम्पनीभिः निर्मितम् अस्ति । कम्पनी एकस्मिन् वक्तव्ये यूरोपीयकम्पनीं "bac" इति आह्वयत् किन्तु तस्याः सटीकपतेः पूर्णनाम वा न प्रकटितवती ।
अमेरिकी अधिकारी : १.
पेजरः सहसा विस्फोटितवान्
अथवा इजरायलस्य गुप्तकार्यक्रमस्य कारणेन उजागरः भवेत्
लेबनानदेशस्य एकः वरिष्ठः सुरक्षाधिकारी अन्यः च स्रोतः अवदत् यत् इजरायलस्य गुप्तचरसंस्था मोसाद् इत्यनेन विस्फोटात् पूर्वं मासेषु हिजबुल-सङ्घस्य आदेशितेषु हस्तगत-पेजरेषु अल्पमात्रायां विस्फोटक-द्रव्याणि स्थापितानि। सूत्रेण उक्तं यत् पेजरे ३ ग्रामं विस्फोटकं स्थापयित्वा अस्मिन् वसन्तऋतौ लेबनानदेशं प्रविष्टम्, परन्तु हिजबुल-सङ्घः कतिपयान् मासान् यावत् तस्मिन् किमपि दोषं न प्राप्नोत्
अधुना इजरायल्-देशः अस्य विस्फोटस्य विषये किमपि टिप्पणीं न कृतवान् । परन्तु त्रयः अमेरिकी-अधिकारिणः प्रकटितवन्तः यत् इजरायल्-देशः पेजर्-विस्फोटं कृतवान् यतः तस्य विश्वासः आसीत् यत् हिजबुल-सङ्घः तेषां गुप्त-कार्यक्रमेषु एकं आविष्कृतवान् स्यात् इति ।
▲विस्फोटस्य अनन्तरं पेजरस्य cctv समाचारात् स्क्रीनशॉट्
इजरायलस्य पूर्वाधिकारी उक्तवान् यत् इजरायल् इत्यनेन सम्भाव्यपूर्णयुद्धस्य सन्दर्भे पेजर्-विस्फोटस्य योजना कृता अस्ति। अमेरिकी-अधिकारिणा इजरायल-प्रधानमन्त्री बेन्जामिन-नेतन्याहू-वरिष्ठ-अधिकारिभिः सह पेजर्-विस्फोटस्य निर्णयः कृतः इति, हिजबुल-सदस्यद्वयं पेजर्-सदस्यानां विषये शङ्कितं भवितुम् अर्हति इति समाचारानन्तरं प्रकाशितम्।
पेजरस्य विस्फोटः कथं जातः ?
अथवा पारगमनकाले अवरुद्धः विस्फोटकैः भारितः च
कोडं प्राप्त्वा दूरतः विस्फोटितम्
विस्फोटकानाम् स्थानस्य विषये पूर्वसूचनासु विस्फोटकाः बैटरी-पार्श्वे स्थापिताः इति उक्तम् । परन्तु सूचनासुरक्षापरामर्शदातृसंस्थायाः trustedsec इत्यस्य सुरक्षागुप्तचरनिदेशकः कार्लोस् पेरेज् इत्यनेन विश्लेषितं यत् यदा विस्फोटः अभवत् तदा बैटरी इत्यस्य आर्धं भागं विस्फोटकं भवितुम् अर्हति, अपरं अर्धं वास्तविकं बैटरी आसीत्
ब्रिटिशसेनायाः पूर्वबम्बनिष्कासनपदाधिकारी व्याख्यातवान् यत् विस्फोटकयन्त्रस्य सामान्यतया पञ्च घटकाः सन्ति : स्थापितं पात्रं, बैटरी, उत्प्रेरकयन्त्रं, विस्फोटकयन्त्रं, विस्फोटकाः च "पेजरस्य एव प्रथमत्रिभागाः पूर्वमेव सन्ति। केवलं विस्फोटकयन्त्रेण विस्फोटकेन च (स्थापनेन) सह योजयितुं आवश्यकम्, तस्य विस्फोटनं कर्तुं शक्यते च।
▲लेबनानदेशे विस्फोटे घातितानां कृते रक्तदानार्थं जनाः पञ्जीकरणं कृतवन्तः
लेबनानदेशस्य एकः वरिष्ठः सुरक्षास्रोतः प्रकाशितवान् यत् विस्फोटकैः भारितस्य पेजरस्य कोडितसन्देशस्य प्राप्तेः अनन्तरं विस्फोटः जातः "(इजरायली) मोसाड् इत्यनेन पेजरे विस्फोटकं युक्तं लघुयन्त्रं स्थापितं, यत् कोडं प्राप्तुं शक्नोति। similar to the device is also difficult to detect." स्कैनरैः” इति ।
अमेरिकनजालसुरक्षाकम्पन्योः एर्राटा सिक्योरिटी इत्यस्य मुख्यकार्यकारी रोबर्ट् ग्राहमः "हैकिंग् आक्रमणस्य" सम्भावनाम् उत्थापितवान्, यत् हैकर्-जनाः दुर्भावनापूर्णसङ्केतयुक्तेषु पृष्ठेषु पेजर-बैटरी-विस्फोटं कर्तुं शक्नुवन्ति इति परन्तु सः एतदपि दर्शितवान् यत् सर्वप्रथमं एतत् हैकर्-जनानाम् कृते आव्हानात्मकम् अस्ति, यतः हैकर्-जनाः पूर्वमेव यन्त्रस्य मॉडल् अन्यसूचनाः च ज्ञातव्याः सन्ति, तथा च भिडियो-अनुसारम् अस्य विस्फोटस्य शक्तिः अस्य विस्फोटस्य शक्तिः अपेक्षया बहु अधिका अस्ति साधारण बैटरी विस्फोटाः।
"मम विश्वासः अस्ति यत् एते पेजर् परिवहनकाले अवरुद्धाः भवेयुः, दुर्भावनापूर्णसङ्केतः विस्फोटकाः च प्रत्यारोपिताः स्यात्, येन दूरतः विस्फोटः भवितुम् अर्हति।"
विशेषज्ञविश्लेषणम् : १.
योजनाएतादृशाः आक्रमणाः
कतिपयान् मासान् २ वर्षाणि यावत् यावत् समयः भवितुं शक्नोति
एतादृशप्रमाणस्य आक्रमणस्य योजनायां बहुकालं यावत् समयः स्यात् इति प्रतिवेदनानि सूचयन्ति । यद्यपि विशिष्टपरिस्थितिः अज्ञाता अस्ति तथापि अनेके विशेषज्ञाः अनुमानयन्ति यत् एतादृशस्य आक्रमणस्य कृते न्यूनातिन्यूनं कतिपयान् मासान् यावत् वर्षद्वयं यावत् योजनायाः आवश्यकता भविष्यति ।
आक्रमणस्य जटिलता अपि दर्शयति यत् तस्य पृष्ठतः योजनाकाराः प्रासंगिकानि बुद्धिमत्ताः संग्रहयन्ति स्म । समाचारानुसारं आक्रमणे योजनाकाराः पेजर्-वितरणस्य पूर्वं यन्त्रे किञ्चित् प्रवेशं प्राप्नुवन्ति इति सुनिश्चितं कर्तुं प्रवृत्ताः आसन्, अपि च आक्रमणस्य लक्ष्यं पेजरं वहति वा इति पुष्टयितुं मार्गं अन्वेष्टुम् आवश्यकम् आसीत्
▲विजुअल् चाइना इत्यस्य अनुसारं घातितजनानाम् परिवहनं कुर्वन्तः एम्बुलेन्साः
ब्रिटिशसेनायाः पूर्वाधिकारी विस्फोटकशस्त्रनिष्कासनविशेषज्ञः च शीन् मूर्हाउस् इत्यनेन उक्तं यत् विस्फोटस्य परिमाणेन ज्ञातं यत् तस्य पृष्ठे "राज्यस्तरीयाः अभिनेतारः" सन्ति "मोसाड् सर्वाधिकं स्पष्टः शङ्कितः अस्ति। तेषु विस्फोटस्य क्षमता अस्ति operation." एतादृशाः आक्रमणाः।"
अमेरिकीगुप्तचरकार्यस्य २८ वर्षाणाम् अनुभवः विद्यमानः पौलपिलार् इत्यनेन उक्तं यत् एतेन इजरायलस्य परपक्षे "नाटकीयरीत्या" प्रवेशस्य क्षमता अपि ज्ञायते
समाचारानुसारं इजरायल्-देशः अपि पूर्वं बम-आक्रमणार्थं संचार-उपकरणानाम् उपयोगं कृतवान् अस्ति । १९९६ तमे वर्षे हमास-सङ्घस्य कृते बम्ब-निर्माणस्य उत्तरदायी याहाया अय्याशः गाजा-नगरे स्वमातापितृभिः सह दूरभाषेण वार्तालापं कुर्वन् मृतः अभवत् ।
२००१ तमे वर्षे इजरायल्-देशेन वांछितस्य प्यालेस्टिनी-सशस्त्र-गुटस्य अल-अकसा-शहीद-ब्रिगेड्-इत्यस्य सदस्यः ओसामा-अल्-जवाबरी-इत्येतत् सार्वजनिक-फोन-स्थानकं प्रति दूरभाष-कॉल-करणाय गच्छन् बम्ब-द्वारा मारितः उत्तरदायकः।
रेड स्टार न्यूजस्य संवाददाता ली जिन्रुई सिन्हुआ न्यूज एजेन्सी (रिपोर्टरः ज़ी हाओ) इत्यस्मात् सारांशतः
सम्पादक गुओ झुआंग मुख्य सम्पादक ली बिनबिन्
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया