समाचारं

अमेरिकीदेशस्य ५० आधारबिन्दुव्याजदरे कटौती वर्धमानः अस्ति! किं “बृहत्” विपण्यदवः सफलाः भविष्यन्ति यदि ते सफलाः न भविष्यन्ति?

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बाजारस्य अपेक्षायाः दृष्ट्या अद्य रात्रौ विगतदशके सर्वाधिकं रोमाञ्चकारी फेड-दर-समागमरात्रिः भविष्यति इति निःसंदेहम्। यतो हि अस्मिन् सत्रे फेडतः ५० आधारबिन्दुकटनस्य अपेक्षाः विगतकेषु व्यापारदिनेषु तीव्रगत्या वर्धिताः, तथैव बहूनां विपण्यप्रतिभागिनां फेडस्य सम्भाव्यबृहत्चरणेषु अपि दावः स्थापितः। एतेन गम्भीरः जोखिमः अस्ति यत् : १.

यदि फेड-अधिकारिणः "अप्रत्याशितरूपेण" मानक-दृष्टिकोणेन (25 आधार-बिन्दु-दर-कटाहेन) सहजतां आरभ्य चयनं कुर्वन्ति, तर्हि नियत-आय-व्यापारिणः येषां अभिलेख-दावः कृतः अस्ति, तेषां महतीं हानिः भवितुम् अर्हति

अक्टोबर्-मासस्य संघीयनिधि-वायदा-पत्रेषु मुक्तव्याज-अनुबन्धानां संख्या, यस्याः उपयोगः निवेशकाः अस्मिन् सप्ताहे फेडरल्-रिजर्व-व्याज-दर-समागमे दावान् कर्तुं उपयुज्यन्ते, १९८८ तमे वर्षे व्युत्पन्नस्य प्रारम्भात् परं सर्वाधिकं चरम-स्तरं प्रति कूर्दितवान् इति उद्योगेन संकलित-आँकडानां अनुसारम्

तथाएतेषु अधिकांशः नूतनाः दावः अस्मिन् मासे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कुर्वन् फेडः अस्ति ।अस्मिन् सप्ताहे सम्बन्धितस्थानेषु उदयः विशेषतया महत्त्वपूर्णः अभवत् - विगतव्यापारदिनद्वये नूतनस्थानानां प्रायः तृतीयभागः।

सुरक्षित-रात्रौ वित्तपोषण-दरेन (sofr) बद्धे वायदा-बाजारे सोमवासरे व्यापार-सत्रे अपि नूतनः विशालः व्यापारः अभवत्, यत्र अस्मिन् मासे फेडरल् रिजर्व्-द्वारा ५० आधार-बिन्दु-दरेण कटौतीं कृत्वा दावान् इति समानं लक्ष्यं भवति