समाचारं

धैर्यपूर्वकं प्रतीक्ष्यतां यत् मोक्षबिन्दुः प्रकटितः भवति

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीयवार्ता : १.

1. केन्द्रीयबैङ्कः : अगस्तमासस्य अन्ते व्यापकधनस्य (m2) शेषं 305.05 खरब युआन् आसीत्, यत् वर्षे वर्षे 6.3% वृद्धिः अभवत् । संकीर्णमुद्रायाः (m1) शेषं ६३.०२ खरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% न्यूनता अभवत् । प्रचलने मुद्रायाः शेषं (m0) ११.९५ खरब युआन् आसीत्, यत् वर्षे वर्षे १२.२% वृद्धिः अभवत् । प्रथमाष्टमासेषु शुद्धनगदप्रवेशः ६०२.८ अरब युआन् आसीत् । प्रथमाष्टमासेषु आरएमबी-ऋणेषु १४.४३ खरब-युआन्-रूप्यकाणां वृद्धिः अभवत् । प्रारम्भिकानि आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य प्रथमाष्टमासेषु सामाजिकवित्तपोषणस्य सञ्चितवृद्धिः २१.९ खरब युआन् आसीत्, यत् गतवर्षस्य समानकालस्य अपेक्षया ३.३२ खरब युआन् न्यूनम् अस्ति

2. 13 तमे दिनाङ्के अमेरिकादेशेन चीनीय-उत्पादानाम् आयातशुल्केषु महतीं वृद्धिं कर्तुं निर्णयः कृतः, यत्र अमेरिकी-घरेलु-रणनीतिक-उद्योगानाम् रक्षणं सुदृढं कर्तुं विद्युत्-वाहनानां शुल्कं 100% वर्धयितुं अपि अस्ति अमेरिकीव्यापारप्रतिनिधिकार्यालयस्य प्रेसविज्ञप्तौ उक्तं यत् केचन शुल्काः २७ सितम्बर् दिनाङ्कात् प्रभावी भविष्यन्ति। चीनीयविद्युत्वाहनेषु शतप्रतिशतम् शुल्कं आरोपयितुं अतिरिक्तं चीनदेशस्य सौरकोशिकासु ५०% शुल्कं, चीनीय इस्पात, एल्युमिनियम, विद्युत्वाहनबैटरी, प्रमुखखनिजपदार्थेषु च २५% शुल्कं च आरोपयिष्यति। तस्मिन् एव काले अमेरिकादेशेन चीनदेशस्य अर्धचालकानाम् आयातशुल्कं ५०% वर्धितम् अस्ति एषा नूतना करदरः २०२५ तमस्य वर्षस्य जनवरीमासे प्रभावी भविष्यति ।

3. सांख्यिकी ब्यूरो : अगस्तमासे निर्दिष्टाकारात् उपरि उद्योगानां अतिरिक्तमूल्यं वर्षे वर्षे 4.5%, मासे मासे 0.32% च वर्धितम्। त्रयः वर्गाः विभक्ताः खनन-उद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ३.७%, निर्माण-उद्योगस्य ४.३% वृद्धिः, विद्युत्, ताप-गैस-जल-उत्पादन-आपूर्ति-उद्योगे च ६.८% वृद्धिः अभवत् उपकरणनिर्माणउद्योगस्य अतिरिक्तमूल्यं वर्षे वर्षे ६.४% वर्धितम्, उच्चप्रौद्योगिकीनिर्माणस्य अतिरिक्तमूल्यं च ८.६% वर्धितम्, यत् निर्दिष्टाकारात् उपरि सर्वेषां उद्योगानां योजितमूल्यात् १.९ तथा ४.१ प्रतिशताङ्कं द्रुततरं भवति क्रमशः । राष्ट्रिया अर्थव्यवस्थायाः समग्रं संचालनं स्थिरं भवति ।