समाचारं

लेबनानदेशस्य पेजरविस्फोटे प्रायः २८०० जनाः घातिताः अभवन्

2024-09-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ एव शेयर मार्केट

मंगलवासरे पूर्वीसमये अमेरिकी-समूहस्य प्रमुखाः त्रयः सूचकाङ्काः मिश्रित-लाभैः बन्दाः अभवन्, एस एण्ड पी ५०० ०.०३% वर्धमानाः, सत्रस्य कालखण्डे द डाउ-इत्यस्य अभिलेखस्य उच्चतमं स्तरं च 0.04% न्यूनीकृतम् । सत्रस्य समये समयः उच्चः।

चीनदेशस्य लोकप्रियाः अवधारणा-समूहाः सामान्यतया वर्धिताः, यत्र नास्डैक-चाइना-स्वर्ण-ड्रैगन-सूचकाङ्कः १.८३% वर्धितः । ली ऑटो १२% अधिकं, फ्यूटु होल्डिङ्ग्स्, iqiyi च ४% अधिकं, बिलिबिली ३% अधिकं, weibo, manbang, jd.com च २% अधिकं वर्धितौ ।

प्रमुखाः यूरोपीय-स्टॉक-सूचकाङ्काः सामान्यतया अधिकं बन्दाः अभवन्, यत्र यूरोपीय-स्टॉक्स्-५० सूचकाङ्कः ०.६९%, जर्मनी-देशस्य dax ३० सूचकाङ्कः ०.५%, फ्रांस्-देशस्य cac ४० सूचकाङ्कः ०.५१%, ftse 100 सूचकाङ्कः ०.३८% च वर्धितः

वस्तुविपणनम्

कोमेक्स-स्वर्णस्य वायदा ०.४७% न्यूनीभूय २,५९६.८० अमेरिकी-डॉलर् प्रति औंसः अभवत्;

डब्ल्यूटीआई कच्चे तैलस्य वायदा मूल्यं १.१० डॉलर अथवा १.५७% वर्धमानं प्रति बैरल् ७१.१९ डॉलरं यावत् अभवत् । ब्रेण्ट् कच्चे तैलस्य वायदस्य निपटानमूल्यं ०.९५ अमेरिकीडॉलर् अथवा १.३१% इत्येव वर्धमानं प्रति बैरल् ७३.७० अमेरिकीडॉलर् यावत् अभवत् ।

बिटकॉइन इत्यनेन मंगलवासरे एकमासात् अधिके दिने सर्वाधिकं लाभः प्राप्तः यतः फेडरल् रिजर्व-व्याजदरेषु कटौतीयाः सम्भावनायाः कारणात् सट्टा-सम्पत्त्याः माङ्गल्यं वर्धितम्। बिटकॉइन ६.४% वर्धमानं ६१,३३७ डॉलरं यावत् अभवत्, यत् अगस्तमासस्य ८ दिनाङ्कात् परं तस्य बृहत्तमः अन्तर्दिवसस्य लाभः अस्ति । एथेरियम, डोगेकोइन्, सोलाना इत्यादीनि लघु क्रिप्टोमुद्राणि अपि अधिकानि आसन् ।

बाजारवार्ता

[लेबनान हिजबुलः - पेजर-विस्फोटस्य पूर्णतया उत्तरदायी इजरायल्-देशः अस्ति] ।

लेबनानदेशस्य हिजबुल-सङ्घः १७ सितम्बर्-दिनाङ्के स्थानीयसमये एकं वक्तव्यं प्रकाशितवान् यत् तस्मिन् दिने सम्पूर्णे लेबनानदेशे अनेकेषु स्थानेषु घटितानां पेजर-विस्फोटानां श्रृङ्खलायाः कृते इजरायल्-देशः पूर्णतया उत्तरदायी अस्ति, अतः "इजरायल-देशः अस्य दण्डं प्राप्स्यति" इति लेबनानस्य राजधानी बेरुट्-नगरे, दक्षिणपूर्व-ईशान-लेबनान-देशे च अनेकेषु स्थानेषु १७ दिनाङ्के हस्तगत-पेजर-विस्फोटाः अभवन् लेबनानदेशस्य स्वास्थ्यमन्त्री उक्तवान् यत् अस्याः घटनायाः परिणामेण ८ जनाः मृताः, २७५० जनाः घातिताः च अभवन् । लेबनानदेशे ईरानीराजदूतः अपि पेजरविस्फोटे किञ्चित् घातितः इति कथ्यते, सम्प्रति चिकित्सालये चिकित्सां प्राप्नोति, तस्य स्थितिः च सुष्ठु अस्ति।

[अमेरिका-विदेशविभागः- लेबनान-देशस्य पेजर-बम-विस्फोटे अमेरिका-देशः सम्मिलितः नासीत्] ।

अमेरिकीविदेशविभागस्य प्रवक्ता मैथ्यू मिलरः १७ सितम्बर् दिनाङ्के स्थानीयसमये एकस्मिन् संक्षिप्तसमारोहे उक्तवान् यत् अमेरिकादेशः लेबनानदेशस्य पेजरविस्फोटस्य विषये प्रासंगिकसूचनाः एकत्रयति तथा च अमेरिकादेशः अत्र सम्मिलितः नास्ति इति च बोधयति। मिलरः अपि अवदत् यत् अमेरिकादेशेन पेजरविस्फोटस्य पृष्ठतः कः भवितुम् अर्हति इति मूल्याङ्कनं न कृतवान्।

[मिस्रस्य विदेशमन्त्री : मध्यपूर्वे व्याप्तेः सर्वाङ्गयुद्धस्य च जोखिमः अस्ति]।

मिस्रस्य विदेशमन्त्री अब्देल अट्टी इत्यनेन १७ तमे स्थानीयसमये चेतावनी दत्ता यत् मध्यपूर्वे क्षेत्रीयतनावस्य वर्धनस्य, पूर्णपरिमाणेन क्षेत्रीययुद्धे पतने च जोखिमः अस्ति। सः दक्षिणलेबनानदेशे खतरनाकाः विकासाः भवन्ति इति, गैरजिम्मेदारिक-प्रमादपूर्ण-एकपक्षीय-कार्याणां कारणेन मध्यपूर्व-देशः खतरनाक-मोक्ष-बिन्दौ अस्ति इति बोधितवान्, येन क्षेत्रीय-स्थिरतायाः छायाः पातयिष्यति |.

[ब्लैकरॉक् माइक्रोसॉफ्ट् च कृत्रिमबुद्धिनिवेशार्थं ३० अरब अमेरिकीडॉलर् संग्रहीतुं योजनां कुर्वन्ति, एनवीडिया समर्थनं प्रदास्यति]।

ब्लैक रॉक्, माइक्रोसॉफ्ट च कृत्रिमबुद्धेः समर्थनं कुर्वतां आँकडा-केन्द्रेषु अन्येषु च आधारभूतसंरचनेषु निवेशं कर्तुं मिलित्वा कार्यं कुर्वतः सन्ति । वैश्विक एआइ इन्फ्रास्ट्रक्चर इन्वेस्टमेण्ट् पार्टनरशिप इति रणनीत्याः उद्देश्यं ३० अरब डॉलरस्य निजी इक्विटी निवेशं आकर्षयितुं, तस्य धनस्य उपयोगः १,००० यावत् परियोजनानां निधिं कर्तुं च इति कम्पनीभिः विज्ञप्तौ उक्तम्। वक्तव्ये ज्ञातं यत् ऊर्जापरियोजनाभिः सह आधारभूतसंरचनानिवेशः मुख्यतया अमेरिकादेशे भविष्यति, तस्य धनस्य भागः अमेरिकीसाझेदारदेशेषु नियोजितः भविष्यति। ब्लैक रॉक् सीईओ लैरी फिङ्क् इत्यनेन विज्ञप्तौ उक्तं यत्, "दत्तांशकेन्द्राणि ऊर्जापरियोजनानि च इत्यादीनां कृत्रिमबुद्धिमूलसंरचनानां निर्माणार्थं निजीपुञ्जं संयोजयित्वा दीर्घकालीननिवेशस्य अवसरेषु खरब-डॉलर्-रूप्यकाणां तालान् उद्घाटिता भविष्यति। कम्पनयः ग्लोबल इन्फ्रास्ट्रक्चर पार्टनर्स् तथा अबुधाबी इत्यस्य एमजीएक्स इत्यनेन सह अपि कार्यं कुर्वन्ति, यत् अस्मिन् वर्षे विशेषतया कृत्रिमबुद्धिनिवेशार्थं स्थापितं आसीत्। एनवीडिया एआइ-दत्तांशकेन्द्रेषु, कारखानेषु च स्वस्य विशेषज्ञतायाः लाभं गृहीत्वा गठबन्धनस्य समर्थनं करिष्यति । चिपनिर्माता सॉफ्टवेयर, नेटवर्किंग् इत्यादिषु प्रौद्योगिकीनां विकासे बहु निवेशं कृतवान् अस्ति ।

[फेडस्य अध्यक्षस्य वालरस्य सम्भाव्यः उत्तराधिकारी फेडस्य स्वातन्त्र्ये हस्तक्षेपं कर्तुं ट्रम्पस्य विचारस्य स्वागतं न करोति] ।

अमेरिकीराष्ट्रपतिः पूर्वः ट्रम्पः इच्छति यत् व्याजदरेषु व्हाइट हाउसस्य वचनं भवतु, फेड्-राज्यपालः यः पावेल्-महोदयस्य अध्यक्षत्वेन सम्भाव्यः उत्तराधिकारी इति मन्यते सः अस्य विचारेण सर्वथा अप्रभावितः अस्ति सेप्टेम्बरमासे पूर्वं ट्रम्पस्य विचाराणां विषये पृष्टः वालरः अवदत् यत् काङ्ग्रेस-वित्तीयबाजाराः च व्याजदरनिर्धारणे फेडस्य स्वायत्ततायाः दृढतया समर्थनं कुर्वन्ति। यदि राष्ट्रपतिः एतस्य विषये शिकायतुं इच्छति तर्हि अन्येषां इव तत् कर्तुं शक्नोति इति वालरः अवदत् । "सः तान् शापितमतानाम् अधिकारिणः अस्ति, परन्तु तस्य अर्थः न भवति यत् मया श्रोतव्यं वा नीतिं समायोजयितुं वा अर्हति।"

["न्यू बाण्ड् किङ्ग्" गुण्डलाच्: फेडरल् रिजर्व् बुधवासरे व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं करिष्यति]।

डबललाइन कैपिटलस्य मुख्यकार्यकारी जेफ्री गुण्डलाच् तेषां वर्धमानपङ्क्तौ सम्मिलितः अस्ति ये सट्टेबाजीं कुर्वन्ति यत् फेडरल् रिजर्वः बुधवासरे ५० आधारबिन्दुदरकटनचक्रं आरभेत। सः अपेक्षते यत् फेडः बुधवासरे स्वस्य बेन्चमार्कव्याजदरेण ५० आधारबिन्दुभिः कटौतीं कर्तुं शक्नोति, वर्षस्य अन्ते यावत् कुलम् १२५ आधारबिन्दुभिः च कटौतीं कर्तुं शक्नोति। सः अवदत् यत् सः मन्यते यत् अमेरिकी अर्थव्यवस्था पूर्वमेव मन्दगतिः अस्ति तथा च फेडस्य कठोरीकरणनीतिः अतिदीर्घकालं यावत् निर्वाहिता अस्ति।

[अमेरिकादेशः सामरिकभण्डारस्य पुनः पूरणार्थं ६० लक्षं बैरल् यावत् तैलं क्रेतुं प्रयतते]।

विषये परिचितानाम् अनुसारं बाइडेन् प्रशासनं रणनीतिकपेट्रोलियमभण्डारस्य कृते ६० लक्षं बैरल् यावत् तैलं क्रेतुं प्रयतते। समाचारानुसारं बाइडेन् प्रशासनं बुधवासरे एव लुईसियानादेशस्य बायो चोक्टाव रिजर्वं प्रति निर्यातयितुं तैलं क्रेतुं निविदां घोषयिष्यति।

[जेपी मॉर्गन चेस् एप्पल् इत्यनेन सह उत्तरस्य क्रेडिट् कार्ड् व्यापारं ग्रहीतुं वार्तायां वर्तते]।

एप्पल् इत्यस्य क्रेडिट् कार्ड् व्यापारस्य आरम्भे गोल्डमैन् सैच्स् इत्यस्मात् कार्यभारं ग्रहीतुं जेपी मॉर्गन चेस् एप्पल् इत्यनेन सह वार्तालापं कुर्वन् अस्ति। एप्पल्-कम्पन्योः क्रेडिट्-कार्ड-व्यापारस्य आरम्भे गोल्डमैन्-सैच्स्-इत्यस्मात् कार्यभारं ग्रहीतुं अन्वेषमाणानां क्रेडिट्-कार्ड-निर्गमकानां सङ्ख्यायां जेपी मॉर्गन-चेस्-इत्येतत् अन्यतमम् इति विषये परिचितस्य व्यक्तिस्य कथनम् अस्ति गोल्डमैन् इत्यनेन सह साझेदारी मूलतः प्रायः पञ्चवर्षपूर्वं आरब्धा यतः वालस्ट्रीट्-विशालकायः स्वस्य उपभोक्तृ-बैङ्क-व्यापारं समेकयितुं प्रयतते स्म किन्तु ततः परं क्रमेण निवृत्ता रिपोर्ट्स् वदन्ति यत् एकः सौदाः अद्यापि मासान् यावत् भवितुं शक्नोति, तथा च एतत् भविष्यति इति कोऽपि गारण्टी नास्ति यतः मूल्यादीनि प्रमुखविवरणानि अद्यापि वार्तालापं कर्तव्यानि सन्ति। एप्पल् इत्यनेन सिन्क्रोनी फाइनेन्शियल, कैपिटल वन फाइनेन्शियल कॉर्प इत्यादीनि अनेके सम्भाव्य उत्तराधिकारिणां कृते अपि सम्पर्कः कृतः अस्ति ।

(वित्तीय एसोसिएटेड् प्रेसतः निउ झान्लिन्)