समाचारं

मुखसत्यापनं उत्तीर्णं कर्तुं अन्यस्य प्रतिबिम्बस्य उपयोगः गण्यते वा ?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्कस्य अपराह्णे शाण्डोङ्ग-प्रान्तीय-उच्चजनन्यायालयेन २०२३ तमे वर्षे शाण्डोङ्ग-न्यायालयानाम् प्रशासनिक-विचार-कार्यस्य विषये प्रतिवेदनार्थं शाडोङ्ग-न्यायालयानाम् प्रशासनिक-विचार-कार्यस्य विषये पत्रकारसम्मेलनं कृत्वा २०२३ तमे वर्षे शाण्डोङ्ग-न्यायालयानाम् शीर्षदश-विशिष्ट-प्रशासनिक-प्रकरणानाम् प्रकाशनं कृतम् . तेषु एकस्मिन् मुखसत्यापनं उत्तीर्णं कर्तुं अव्यक्तिगतप्रतिमानां उपयोगः आसीत् ।
मूलभूतप्रकरणतथ्यानि
२०१९ तमे वर्षे एकः व्यापारिककम्पनी स्थापिता ।कम्पनीयाः भागधारकाः डु, झा, कुइ च सन्ति, येषां कम्पनीयाः इक्विटी क्रमशः ८०%, १०%, १०% च अस्ति । दु कानूनीप्रतिनिधिरूपेण कार्यं करोति । २०२२ तमस्य वर्षस्य एप्रिल-मासस्य १५ दिनाङ्के कम्पनी अन्तर्जालमाध्यमेन परीक्षणपूर्व-आवेदनं प्रदत्तवती, यत्र ८०% इक्विटी-भागधारकात् डु-इत्यस्मात् fan-इत्यस्मै, १०% इक्विटी-भागं भागधारकात् चा-इत्यस्मात् cui-इत्यस्मै, तथा च कानूनीप्रतिनिधिं du to fan. , तथा तत्सम्बद्धानि इलेक्ट्रॉनिकसामग्रीणि एकस्मिन् समये प्रस्तूयन्ते स्म। तस्मिन् एव दिने अपराह्णे डु, झा, कुई, फैन् च "वीचैट् एप्लेट्" इत्यस्य माध्यमेन मुखसत्यापनं सम्पन्नवन्तः । १८ एप्रिल दिनाङ्के एकः निश्चितः जिलाप्रशासनिकपरीक्षा, अनुमोदनसेवाब्यूरो कम्पनीयाः आवेदनस्य आधारेण परिवर्तनपञ्जीकरणं सम्पादितवान् । दुः झाः च अस्मिन् प्रकरणे अज्ञानस्य आधारेण मुकदमान् कृत्वा पञ्जीकरणपरिवर्तनं निरस्तं कर्तुं अनुरोधं कृतवन्तौ । परिचयस्य अनन्तरं अन्तर्जालमाध्यमेन इक्विटी-स्थानांतरणं नियन्त्रयन्ते सति "दु" "झा" इत्येतयोः मुखपरिचयप्रतिमाः स्वकीयाः न आसन् ।
रेफरी परिणाम
किङ्ग्डाओ-मध्यम-जनन्यायालयेन एतत् श्रुत्वा यत् पञ्जीकरण-प्राधिकरणस्य दायित्वं वर्तते यत् पञ्जीकरणस्य समये आवेदकस्य परिचयस्य सत्यापनम्। डिजिटलमुखपरिचयप्रौद्योगिक्याः आरम्भस्य उद्देश्यं परिचयसत्यापनकार्यं सम्पन्नं कर्तुं सहायतार्थं उच्चप्रौद्योगिकीपरिचयपरिचयप्रौद्योगिक्याः उपयोगः भवति तृतीयपक्षस्य तकनीकीव्यवस्थायाः आरम्भात् आवेदकस्य परिचयस्य सत्यापनार्थं पञ्जीकरणप्राधिकरणस्य दायित्वं मुक्तं न भविष्यति। मुखपरिचयं उत्तीर्णा प्रतिबिम्बसूचनायाः कृते, पञ्जीकरणप्राधिकरणस्य अद्यापि औपचारिकपरीक्षां कर्तुं दायित्वं वर्तते। मुखप्रतिबिम्बसूचनायाः कृते या स्पष्टतया मिथ्या अस्ति, पञ्जीकरणप्राधिकरणेन तस्याः परीक्षणं कृत्वा पञ्जीकरणात् पूर्वं बहिष्कारः करणीयः । यदा प्रकरणे सम्बद्धः पञ्जीकरण-अधिनियमः कृतः तदा तकनीकी-स्थित्याः कारणात् तृतीय-पक्ष-तकनीकी-सेवा-कम्पनी मुख-परिचय-प्रतिबिम्बं समये एव कस्मिंश्चित् जिला-प्रशासनिक-परीक्षा-अनुमोदन-सेवा-ब्यूरो-मध्ये पुनः प्रसारयितुं असफलतां प्राप्तवती, तथा च ब्यूरो असफलः अभवत् कानूनानुसारं स्वस्य समीक्षादायित्वं कर्तुं। दु-चा-योः मुखपरिचयसूचना मिथ्या इति आधारेण पञ्जीकरणपरिवर्तनं निरस्तं कर्तुं निर्णयः कृतः ।
विशिष्टार्थः: प्रशासनिकपञ्जीकरणाधिकारिभिः वहितानि समीक्षादायित्वं सूचनाप्रौद्योगिकीपरिचयेन मुक्तं न भवति।
बाजारसंस्थानां ऑनलाइनपञ्जीकरणस्य कार्यान्वयनम् तथा च प्रासंगिककर्मचारिणां दूरस्थपरिचयसत्यापनं पूर्णं कर्तुं मुखपरिचयप्रौद्योगिकीप्रणालीनां उपयोगः सर्वकारीयसेवानां अधिकं अनुकूलनार्थं तथा च बाजारसंस्थानां जीवन्ततां पूर्णतया मुक्तुं महत्त्वपूर्णाः उपायाः सन्ति। अस्मिन् प्रकरणे जनन्यायालयेन कानूनानुसारं अवैधपञ्जीकरणकानूनं निरस्तं कृत्वा प्रशासनिकपञ्जीकरणाधिकारिभ्यः स्मरणं कृतं यत् ते तृतीयपक्षस्य मुखपरिचयस्य अन्यसहायकपरिचयसत्यापनप्रणालीनां प्रवर्तनस्य कारणेन आवेदकस्य परिचयस्य सत्यापनस्य दायित्वस्य उपेक्षां न कुर्वन्तु पञ्जीकरण-अधिनियमस्य निर्माणे प्रमाणानि विश्वसनीयाः पर्याप्ताः च इति सुनिश्चितं कुर्वन्तु नूतन-स्थितौ नकली-पञ्जीकरणस्य घटनां निवारयन्तु।
(लोकप्रिय समाचार संवाददाता यांग प्रशंसक संवाददाता झू लिजुन)
प्रतिवेदन/प्रतिक्रिया