समाचारं

कथं बहुषु स्थानेषु कक्षानां मध्ये समयं विस्तारयितुं शक्यते यत् वास्तवतः बालकाः "चलितुं" सहजतां अनुभवन्ति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२३ तमस्य वर्षस्य अक्टोबर् मासे सिन्हुआ न्यूज एजेन्सी इत्यस्य “सिन्हुआ व्यूपॉइण्ट्” इति स्तम्भे “can’t do anything except going to the toilet? ——विरामसमये केषाञ्चन प्राथमिक-माध्यमिकविद्यालयस्य छात्राणां १० निमेषपर्यन्तं निरोधस्य घटनायाः अन्वेषणम्", येन जीवनस्य सर्वेभ्यः वर्गेभ्यः अस्याः घटनायाः विषये व्यापकं ध्यानं, उष्णचर्चा च उत्पन्ना अस्ति अस्य विषयस्य विषये शिक्षामन्त्रालयेन स्पष्टं कृतं यत् प्राथमिकमाध्यमिकविद्यालयेषु अवकाशकाले छात्राणां सामान्यक्रियाकलापः भवतु इति सुनिश्चितं कर्तव्यम्।
अस्मिन् शरदऋतौ नूतनसत्रस्य आरम्भे "सिन्हुआ व्यूपॉइण्ट्" इति संवाददातृभिः ज्ञातं यत् अनेकेषु स्थानेषु "वर्गयोः मध्ये १० निमेषाः" १५ निमेषाः वा २० निमेषाः अपि विस्तारिताः, येन बालकाः कक्षायाः बहिः गन्तुं अधिकं समयं प्राप्नुवन्ति। तस्मिन् एव काले देशे सर्वत्र विद्यालयैः बालकानां विनोदः, मातापितरः च सहजतां अनुभवन्ति इति विविधाः उपायाः कृताः ।
अनेकस्थानेषु वर्गसमयं विस्तारयन्तुबालकाः शिक्षकाः च ताडयन्ति स्म
अस्मिन् वर्षे आरम्भात् अनेकेषु स्थानेषु नूतनाः अवकाशप्रबन्धनविनियमाः प्रवर्तन्ते ।
अस्मिन् वर्षे एप्रिलमासे तियानजिन् नगरीयशिक्षाआयोगेन नवसंशोधितं "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां शारीरिकस्वास्थ्यस्तरस्य उन्नयनार्थं दश उपायाः" जारीकृताः, यस्मिन् स्पष्टतया उक्तं यत् अनिवार्यशिक्षापदे उच्चविद्यालयपदे च विद्यालयेषु न्यूनतरं व्यवस्थापनं न कर्तव्यम् प्रतिदिनं प्रातः अपराह्णे च ३० मिनिट् अवकाशक्रीडाक्रियाः। बृहत् अवकाशस्य अतिरिक्तं प्राथमिकविद्यालयस्य छात्राणां कृते १५ मिनिट् अवकाशक्रियाकलापसमयः, मध्यविद्यालयस्य छात्राणां कृते १० मिनिट् च सुनिश्चितं कुर्वन्तु।
अगस्तमासस्य अन्ते बीजिंगनगरीयशिक्षाआयोगेन स्पष्टं कृतं यत् नूतनसत्रात् आरभ्य नगरस्य सर्वाणि अनिवार्यशिक्षाविद्यालयाः समग्रव्यवस्थां करिष्यन्ति, अवकाशव्यवस्थां च अनुकूलितं करिष्यन्ति सिद्धान्ततः मार्गदर्शनार्थं १५ मिनिट् अवकाशसमयः कार्यान्वितः भविष्यति students to use recess to get out of the classroom and relax outdoors , लाभप्रदसामाजिकसंवादः मध्यमक्रियाकलापः च।
गुइझोउ प्रान्ते ज़िजिन् काउण्टी इत्यत्र अनिवार्यशिक्षाविद्यालयानाम् नूतनसत्रे "लघुवर्गविरामस्य" संख्या अपि ५ मिनिट् वर्धिता अस्ति; सेमेस्टर, अनिवार्यशिक्षायाः प्राथमिकविद्यालयपदे विद्यालयाः सिद्धान्ततः "वर्गाणां मध्ये पन्द्रहनिमेषाः" कार्यान्विताः भविष्यन्ति, जियांग्सूप्रान्तस्य वुक्सीनगरस्य शिक्षाब्यूरो इत्यनेन सूचना जारीकृता यत् अस्मिन् शरदऋतुसत्रे आरभ्य, xinwuमण्डलस्य अनिवार्यशिक्षाविद्यालयाः कक्षानां मध्ये १५ निमेषविरामं पूर्णतया कार्यान्वयिष्यति।
केचन स्थानानि कक्षाविरामं २० निमेषान् यावत् अपि विस्तारयन्ति ।
"बहिः व्यायामः मोटापेः, 'लघुचक्षुषः' मनोवैज्ञानिकसमस्यानां च समाधानस्य उत्तममार्गेषु अन्यतमः अस्ति।" अवकाशं २० निमेषपर्यन्तं विस्तारयितुं प्रयतध्वम्। छात्रेषु एषः सुधारः एतावत् लोकप्रियः आसीत् यत् विद्यालयेन पतत्सत्रात् आरभ्य औपचारिकरूपेण तस्य कार्यान्वयनस्य निर्णयः कृतः ।
"प्रायः कक्षायाः शौचालयस्य च क्रीडाङ्गणस्य च मध्ये दूरं भवति। १० निमेषाः अतीव अल्पाः सन्ति। यदा शौचालयं गन्तुं वा केवलं क्रीडाङ्गणं प्रति गन्तुं वा आवश्यकता भवति तदा प्रायः गतं भवेत्। बहवः बालकाः अवदन् यत् एतत् सुन्दरं भविष्यति यदि ते विश्रामं कृत्वा कतिपयानि निमेषाणि अपि क्रीडितुं शक्नुवन्ति स्म तर्हि " झिजिन् काउण्टी एजुकेशन ब्यूरो इत्यस्य निदेशकः फू गुओहुई अवदत्।
हाइकोउनगरस्य हुआण्डाओ प्रयोगात्मकप्राथमिकविद्यालयस्य शारीरिकशिक्षासमूहस्य नेता क्यू मिंग् इत्यनेन उक्तं यत् अवकाशस्य विस्तारस्य अनन्तरं बालकानां कक्षातः बहिः गन्तुं, ताजावायुः श्वसितुम्, मस्तिष्कं आरामं कर्तुं च अधिकः समयः भविष्यति, यत् लाभप्रदम् अस्ति तेषां शारीरिकं मानसिकं च स्वास्थ्यं भवति तथा च कक्षाः श्रवणस्य कार्यक्षमतां वर्धयति।
गुइझोउ प्रान्तीयजनचिकित्सालये नेत्रचिकित्साविभागस्य उपनिदेशकः काओ शियन् इत्यनेन दर्शितं यत् बहिः क्रियाकलापं वर्धयित्वा बालकानां नेत्रक्लान्तिं निवारयितुं तेषां दृष्टिरक्षणं च प्रभावीरूपेण सहायकं भवितुम् अर्हति।
अवकाशस्य विस्तारस्य अनन्तरं बहवः शिक्षकाः अपि तालीवादनं कृतवन्तः। बीजिंग क्रमाङ्कस्य १६१ मध्यविद्यालयस्य उपप्रधानाध्यापकः लियू यू इत्यनेन उक्तं यत् शिक्षकाणां जलं पिबितुं, शिक्षणसाधनं सज्जीकर्तुं, कक्षां परिवर्तयितुं च अधिकः समयः भवति, यत्र छात्राणां कृते व्यक्तिगतं ट्यूशनं मनोवैज्ञानिकपरामर्शं च प्रदातुं शक्यते।
छात्राणां मज्जनं कथं करणीयम् ?
अवकाशस्य आवश्यकतानां कार्यान्वयनम् सुनिश्चित्य बीजिंगनगरपालिकाशिक्षाआयोगस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् शिक्षायाः शिक्षणस्य च क्रमं अधिकं मानकीकृत्य नगरीय-नगरपालिकास्तरयोः पर्यवेक्षणं निरीक्षणं च सुदृढं भविष्यति कक्षाः स्थगयितुं वा पूर्वमेव कक्षां आरभन्ते वा छात्राणां अवकाशक्रियाकलापानाम् अवधिं इच्छानुसारं न्यूनीकर्तुं न शक्यते, तथा च छात्राणां अवकाशक्रियाकलापानाम् उपरि किमपि प्रतिबन्धं स्थापयितुं न शक्यते अवकाशकाले कक्षां त्यक्त्वा।
तियानजिन् नगरीयशिक्षाआयोगस्य नवसंशोधितस्य "प्राथमिकमाध्यमिकविद्यालयस्य छात्राणां शारीरिकस्वास्थ्यस्तरस्य उन्नयनार्थं दश उपायाः" इति ग्रन्थे शिक्षकैः समये एव कक्षां समाप्तुं आवश्यकं भवति तथा च कक्षायाः विलम्बः न करणीयः इति कक्षायाः शिक्षकाः कक्षाशिक्षकाः च छात्रान् कक्षां त्यक्त्वा संलग्नाः भवेयुः इति आग्रहं कुर्वन्तु विरामसमये समुचितक्रियासु ।
गुइयाङ्ग क्रमाङ्कस्य द्वितीयस्य प्रयोगात्मकप्राथमिकविद्यालयस्य प्राचार्यः झू दानः अवदत् यत् विद्यालये छात्राणां अवकाशसमये कब्जा न भवति इति सुनिश्चित्य शिक्षणदुर्घटनानां पहिचाने कक्षासु विलम्बः, कक्षाः प्रारम्भे एव आरभ्यते इति समावेशः अस्ति।
तदतिरिक्तं केचन विद्यालयाः अपि छात्राणां कृते क्रियाकलापस्थानस्य विस्तारस्य, क्रीडापरियोजनानां च संयोजनस्य उपायान् अन्वेष्टुं प्रयतन्ते ।
नवीनसत्रे बाबू उपजिल्हे, झिजिन् काउण्टी इत्यस्मिन् विद्यालयानां कक्षाबुलेटिन् बोर्डेषु अतिरिक्तं "अवकाशार्थं छात्रसूचनाप्रपत्रम्" अस्ति । प्रतिदिनं प्रातःकाले छात्राः तस्मिन् दिने कक्षायाः समये क्रीडितुं इच्छन्ति तानि परियोजनानि पूरयितुं शक्नुवन्ति। विद्यालयः सूचनानां संकलनं करिष्यति, छात्राणां कृते उपकरणानि च सज्जीकरिष्यति।
"वयं छात्राणां विषये प्रश्नावलीं कृत्वा ज्ञातुं शक्नुमः यत् ते के क्रीडाः क्रीडितुं इच्छन्ति, ततः प्रत्येकस्य विद्यालयस्य प्रमुखैः सह सभां आहूय पञ्जीकृतछात्राणां संख्या, स्थलानि, उपकरणानि च इत्यादीनां कारकानाम् आधारेण काः क्रीडाः उद्घाटिताः इति निर्णयं कुर्मः। छात्राः इच्छन्ति क्रीडितुं किन्तु विद्यालयेषु उपकरणानि नास्ति अस्याः परियोजनायाः कृते विद्यालयः समानरूपेण उपकरणानि क्रीणाति" इति झिजिन् काउण्टी इत्यस्मिन् बाबू स्ट्रीट् एजुकेशन सर्विस सेंटरस्य निदेशकः झाङ्ग ज़िलियाङ्गः अवदत्।
गुइयाङ्ग-क्रमाङ्कस्य द्वितीय-प्रयोगात्मक-प्राथमिकविद्यालयस्य मुख्यपरिसरस्य मध्ये संवाददातारः दृष्टवन्तः यत् घण्टायाः ध्वनितस्य अनन्तरं सहस्राणि छात्राः शिक्षणभवनात् बहिः प्रवह्य क्रीडितुं क्रीडाङ्गणं गतवन्तः। तेषु केचन टेबलटेनिस् क्रीडन्ति स्म, केचन क्रीडन्ति स्म, केचन धावित्वा क्रीडन्ति स्म, केचन पुस्तकालयस्य कोणे पठन्ति स्म हास्यक्रीडायाः शब्दः परिसरे प्रतिध्वनितवान्
बीजिंग क्रमाङ्कस्य १६१ मध्यविद्यालये विहारक्षेत्रं, हरितस्थानं, क्रीडाङ्गणं, वृक्षाणां छायायाः अधः शतरंजक्षेत्रं, मण्डपे सुलेखक्षेत्रम् इत्यादयः विद्यालयात् परं छात्राणां कृते आरामार्थं उत्तमस्थानानि अभवन् विद्यालयस्य शारीरिकशिक्षाशिक्षिका मा शाओबो इत्यनेन उक्तं यत् विद्यालयः सम्पूर्णक्रीडासुविधाभिः सुसज्जितः अस्ति, छात्राः फुटबॉल, बास्केटबॉल, वॉलीबॉल, टेबलटेनिस्, बैडमिण्टन्, शतरंज, हटलबॉल इत्यादिषु क्रीडासु भागं ग्रहीतुं शक्नुवन्ति।
बीजिंग झोङ्गगुआनकुन् नम्बर १ प्राथमिकविद्यालयः छात्राणां कृते गतिविधिस्थितीनां निर्माणार्थं विद्यालयस्थानस्य पूर्णं उपयोगं करोति। यथा, विद्यालयस्य छतौ मुक्तसार्वजनिकस्थानानि, यथा पञ्जरपदकक्रीडाक्षेत्राणि, व्यायामशालाः, पुस्तकालयाः इत्यादयः, येन उच्चतलवर्गेषु छात्राणां कृते अवकाशक्रियाकलापानाम् स्थलानि प्रदातुं शक्यन्ते गलियाराणां स्थानानि क्रीडाङ्गणं विभिन्नप्रकारस्य बहिः क्रियाकलापानाम् कृते विनिर्मितक्षेत्रेषु विभजन्ति।
मातापितरौ कथं आश्वासनं दातव्यम् ?
"कक्षाणां मध्ये प्रत्येकं समये वयं शिक्षणभवनस्य गलियारेषु, तलकोणेषु, क्रीडाङ्गणेषु च प्रायः ३० शिक्षकान् कर्तव्यस्य व्यवस्थां कुर्मः। छात्रक्रियाकलापानाम् सुरक्षां सुनिश्चित्य विद्यालयस्य सुरक्षा अपि संयोजितवती अस्ति हुआन्सी प्राथमिकविद्यालयः, अवदत् यत् यद्यपि विद्यालयः नगरस्य केन्द्रे स्थितः अस्ति तथा च छात्राणां कृते परिभ्रमणार्थं अल्पं स्थानं वर्तते “किन्तु छात्राणां परिभ्रमणार्थं अधः गन्तुं न शक्यते।”.
बीजिंग झोङ्गगुआनकुन् क्रमाङ्क १ प्राथमिकविद्यालयस्य प्रभारी सम्बद्धस्य व्यक्तिस्य मते विद्यालयः कक्षाशिक्षक-अनुसरणं प्रणालीं सख्तीपूर्वकं कार्यान्वयति, उपवर्गशिक्षकः च शिक्षायाः समन्वयं करोति प्रत्येकं ग्रेडः तस्य ग्रेडस्य छात्राणां लक्षणानाम् आधारेण सुरक्षाशिक्षासामग्रीविकासं परिकल्पयति च, तथा च ग्रेडस्तरीयविरामक्रियाकलापानाम् सुरक्षामानकानि निर्माति। तदतिरिक्तं, अनुसरणं, धावनं च इत्यादीनां असुरक्षितव्यवहारानाम् निवारणाय कर्तव्यनिष्ठकार्यकर्तृभिः दैनिकगस्त्यः सुदृढः कृतः, प्रमुखक्षेत्रेषु निगरानीयकैमराणि स्थापितानि च
बीजिंगनगरस्य गुआंगकुमेन् मध्यविद्यालये विद्यालयेन प्रत्येकं ग्रेडं मुख्यचतुष्पथेषु तथा सघनजनसंख्यायुक्तेषु क्षेत्रेषु स्मरणं सभ्यमार्गदर्शनं च प्रदातुं मुख्यशिक्षकैः, शिक्षकैः, छात्रप्रतिनिधिभिः च निर्मितं "विरामसमय-आदेश-प्रबन्धनदलम्" स्थापयितुं आवश्यकम् अस्ति छात्राणां विभाजनार्थं दलक्रीडाः अन्ये च क्रियाकलापाः उपयुज्यन्ते ।
तस्मिन् एव काले देशे सर्वत्र विद्यालयाः परिसरे सम्भाव्यसुरक्षासंकटानाम् अन्वेषणाय, सुधारनाय च परिश्रमं कुर्वन्ति। १० सितम्बर् दिनाङ्के यदा झू दानः परिसरस्य निरीक्षणं कुर्वन् आसीत् तदा सः अवलोकितवान् यत् विद्यालयस्य फुटबॉलक्षेत्रस्य पार्श्वे स्थिते सीवर-कवरे भङ्गस्य लक्षणं दृश्यते, येन सः तत्क्षणमेव प्रासंगिककर्मचारिणां निवारणस्य व्यवस्थां कृतवान्
झाङ्ग ज़िलियाङ्ग इत्यनेन परिचयः कृतः यत् अस्मिन् वर्षे वसन्तसत्रे बाबू-वीथिकायां प्रथमक्रमाङ्कस्य प्राथमिकविद्यालये एकः दुर्घटना अभवत् : एकः छात्रः अतिवेगेन धावित्वा अन्यं छात्रं प्रहारं कृतवान् यत् सः धावन् बास्केटबॉल-क्रीडां गृहीतवान् यत् सानुतः अधः लुठति स्म पुनः एतादृशी स्थितिः न भवेत् इति कृत्वा ते बास्केटबॉल-क्रीडायाः अधः न गन्तुं बास्केटबॉल-क्रीडाङ्गणस्य पार्श्वे एकं खण्डं योजयित्वा तत्सम्बद्धानां सुरक्षा-खतराणां समाधानं कृतवन्तः
तदतिरिक्तं केचन विद्यालयनेतारः अवदन् यत् अभिभावकानां अवगमनं समर्थनं च प्राप्तुं ते अभिभावक-शिक्षक-समागमैः अन्यैः रूपैः च अभिभावकानां कृते विद्यालयस्य प्रबन्धनविनियमानाम् कार्यविचारानाञ्च परिचयं कृतवन्तः।
तस्मिन् एव काले केचन विद्यालयाः अभिभावकान् शिक्षाबीमाक्रयणार्थं अपि प्रोत्साहयन्ति । "अस्माभिः विद्यालयस्य दायित्वबीमा अपि क्रीतम्। यदि दुर्घटना भवति तर्हि विद्यालयः मातापितरः च रक्षिताः सन्तः मैत्रीपूर्णसञ्चारद्वारा उत्पद्यमानानां केषाञ्चन द्वन्द्वानाम् समाधानं कर्तुं शक्नुवन्ति" इति झू दानः अवदत्।
साक्षात्कारिभिः उक्तं यत् परिसरसुरक्षाघटनानां उत्तरदायित्वस्य सीमाः अधिकं स्पष्टीकर्तुं आवश्यकाः सन्ति। गुइझोउ वकिलसङ्घस्य किशोरसंरक्षणव्यावसायिकसमितेः उपनिदेशकः तियान चोङ्गः अवदत् यत् विद्यालयैः यथासम्भवं सुरक्षादुर्घटनाभ्यः परिहाराय सुरक्षायोजना करणीयम्, अभिभावकाः विद्यालयान् शिक्षकान् च पूर्णतया अवगन्तुं विश्वासं च कुर्वन्तु, समस्याः उत्पद्यन्ते तदा सक्रियरूपेण संवादं कुर्वन्तु, तथा च न्यायानुसारं तर्कपूर्वकं स्वअधिकारस्य रक्षणं कुर्वन्ति।
सिन्हुआ न्यूज एजेन्सी, बीजिंग, 12 सितम्बर
"सिन्हुआ दृष्टिकोण" संवाददाता झेंग मिंगहोंग, झाओ जू, झाओ येपिंग
स्रोतः चीनयुवा दैनिक
प्रतिवेदन/प्रतिक्रिया