समाचारं

नकली सर्वचीनीवर्गस्य विरुद्धं युद्धं घोषयति? प्रामाणिकतया वक्तुं शक्यते यत् अहं blg तथा tes इत्येतयोः सर्वाधिकं सामना कर्तुम् इच्छामि।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

टी१ इत्यनेन एलसीके बबल-क्रीडायां ३-२ इति अभिलेखेन केटी-इत्येतत् संकीर्णतया पराजितम्, चतुर्थबीजरूपेण एस१४ विश्वचैम्पियनशिपं च सफलतया प्रविष्टम् । विश्वस्य दर्शकानां कृते टी 1 इत्यस्य प्रचारस्य अर्थः अस्ति यत् अस्मिन् वर्षे विश्वचैम्पियनशिपः मुख्यविषयैः परिपूर्णः अस्ति तथापि टी 1 इत्यस्य कृते अस्मिन् ऋतौ तस्य प्रदर्शनं बहु उत्तमं नास्ति अस्मिन् राज्ये विश्वचैम्पियनशिपं प्रति गमनम् अपि बहवः प्रशंसकाः अतीव चिन्तिताः भवन्ति। परन्तु यतः टी१ विश्वचैम्पियनशिपं प्रति गतः अस्ति, तस्मात् विश्वचैम्पियनशिपस्य स्थितिः भिन्ना भवितुम् अर्हति यदा टी१ इत्यस्य साक्षात्कारः बबल-क्रीडायाः अनन्तरं मीडिया-द्वारा कृतः तदा फेकरः अपि स्पष्टतया अवदत् यत् ये प्रतिद्वन्द्विनः सः सर्वाधिकं सम्मुखीभवितुं इच्छति स्म ते बी.एल.जी एलपीएलस्य टीईएस।

फेकरस्य साक्षात्कारस्य मूलपाठः निम्नलिखितरूपेण अस्ति संवाददाता पृष्टवान् यत् सः विश्वचैम्पियनशिपे कस्य विदेशदलस्य सामना कर्तुम् इच्छति? नकली उत्तरं दत्तवान् यत् यद्यपि ते सऊदीकपं जितवन्तः तथापि बीएलजी, टीईएस इत्यादीनि दलानि अद्यापि अतीव प्रबलाः सन्ति, तथा च ते राष्ट्रियस्तरस्य अपि स्पर्धां कुर्वन्ति, अतः बहवः जनाः तान् रोचयेयुः।

अवश्यं, एतत् साक्षात्कारं घरेलुमाध्यमेन आङ्ग्लभाषायां अनुवादितम्, देशानाम् अन्तर्गतप्रतियोगितायाः अनुवादः अन्तर्राष्ट्रीयस्पर्धायां कृतः, अतः अर्थः सर्वथा भिन्नः मूलतः वैश्विकः अन्तिमपक्षः अन्तर्राष्ट्रीयस्पर्धाः एव सन्ति, अतः अन्तर्राष्ट्रीयप्रतियोगिता इति वक्तुं कुशलम्।

परन्तु कश्चन शीघ्रमेव फेकरस्य उक्तं मूलशब्दं प्रदत्तवान् मूलकोरियाग्रन्थे फेकरः खलु देशयोः प्रतिस्पर्धात्मकसम्बन्धस्य विषये वदति स्म, अतः अस्मिन् अनुवादे कोऽपि समस्या नास्ति

यतो हि बीएलजी, टीईएस च द्वौ अपि सर्वचीनीवर्गौ स्तः, सर्वकोरियावर्गः वर्सेस् सर्वचीनीवर्गः यदि देशयोः मध्ये स्पर्धा अस्ति तर्हि समस्या नास्ति, यतः एतत् शुद्धं चीन-दक्षिणकोरियायुद्धं इति गणयितुं शक्यते। अनेके घरेलुदर्शकाः अपेक्षन्ते यत् अखिलचीनदलः विश्वचैम्पियनशिपे एलसीकेदलं पराजयित्वा चॅम्पियनशिपं जितुम् अर्हति इति बहुवर्षेभ्यः एषा इच्छा अस्ति। यद्यपि बहवः जनाः वदन्ति यत् ग्लोबल फाइनल क्लबानां मध्ये स्पर्धा अस्ति, एशियाई गेम्स् इत्यादिषु देशेषु स्पर्धा न, तथापि फेकरः सार्वजनिकरूपेण क्रीडायाः पूर्वं युद्धस्य घोषणां कृतवान्, blg तथा tes इत्यनेन सह स्पर्धां देशानाम् मध्ये स्पर्धायां उन्नतिं कृतवान्, तदा भविष्यति निश्चितरूपेण सर्वचीनवर्गस्य समर्थनं कुर्वन्तः अधिकाः घरेलुदर्शकाः भवेयुः।

पूर्वक्रीडाभ्यः न्याय्यं चेत् बीएलजी, टीईएस च तस्मिन् उत्तमस्थितौ नासीत् अवश्यं, टी१ अपि ग्रीष्मकालीनविभाजने अतीव चक्करः आसीत्, परन्तु प्रतिवर्षं विश्वचैम्पियनशिपे टी१ इत्यस्य स्थितिः सहसा अत्यन्तं उग्रः अभवत्, अतः अस्मिन् समये यतः तेषां घोषणा अभवत् war before the game आम्, अहम् अद्यापि आशासे यत् सर्वे क्रीडायाः कृते सम्यक् सज्जतां करिष्यन्ति आशासे यत् blg तथा tes स्पर्धां कर्तुं शक्नुवन्ति, सर्वेषां सन्तुष्टिरूपेण प्रदर्शनं च कर्तुं शक्नुवन्ति। अवश्यं, फेकरस्य वचनं प्रत्यक्षतया t1, blg, tes इत्येतयोः मध्ये अपि क्रीडां प्रति नेष्यति न केवलं अतीव लोकप्रियं भविष्यति, अपितु क्रीडायाः अनन्तरं कोऽपि विजयं प्राप्नोति वा हारति वा, लयः सम्भवतः मन्दं न भविष्यति।

अतः, अस्मिन् विषये भवतः किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।