समाचारं

"जनदैनिकं [gf] २०२२ [/gf] जनानां दैनिकम्" "वक्तव्यम्"|अहं दुष्टकुक्कुरेन भयभीतः आहतः च अभवम्, परन्तु अहं न दष्टः, अतः मया क्षतिपूर्तिः न दातव्या?

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा झेजियाङ्ग-नगरस्य ताइझोउ-नगरस्य ग्रामवासी झाङ्ग-मौहे-इत्येतत् विद्युत्-कारं चालयन् आसीत्, तदा सः एकेन विशालेन कृष्णवर्णीयेन श्वेनेन अनुसृत्य, यः सहसा मार्गस्य पार्श्वे आविर्भूतः अभवत्, ततः सः भूमौ पतितः, तस्य वामभागे गम्भीराः चोटाः अभवन् पादः, यः दशमस्तरीयविकलाङ्गः आसीत् ।
झाङ्ग मौहे न्यायालये मुकदमान् अङ्गीकृतवान्, यत्र श्वापदस्वामिना द्विलक्षयुआनाधिकस्य विविधहानिः क्षतिपूर्तिः कर्तव्या इति ।
श्वापदस्वामिना प्रस्तावितं यत् वादी झाङ्ग मौहे इत्यनेन स्वीकृतं यत् तस्य स्वामित्वेन स्थापितेन श्वः झाङ्ग मौहे इत्यस्य चोटः पूर्णतया विद्युत्कारस्य लापरवाही चालनस्य कारणेन अभवत् इति महत्त्वं नास्ति।
अहं दुष्टेन श्वेन अनुधावितः, भीतः पतितः च, किं श्वस्वामिना क्षतिपूर्तिः दातव्या? किं न दष्टः स्पृष्टः वा न उत्तरदायी इति भावः ।
पालतूपजीविभिः "असंपर्क" चोटस्य उत्तरदायी कः अस्ति ? न्यायालयः कथं निर्णयं करिष्यति ? सर्वोच्चजनन्यायालयस्य सूचनाब्यूरो जनदैनिकस्य तथा जनदैनिकस्य ऑनलाइनस्य राजनैतिकसांस्कृतिकविभागेन सह मिलित्वा विशेषा "व्याख्यान" योजनां प्रारब्धम् अस्मिन् अंके वयं एतादृशे प्रकरणे केन्द्रीभवन्ति।
04:14
स्रोतः- सर्वोच्चजनन्यायालयस्य सूचनाब्यूरो, पीपुल्स डेली ऑनलाइन
प्रतिवेदन/प्रतिक्रिया