समाचारं

अमेरिकी-पाश्चात्य-एकपक्षीयप्रतिबन्धानां विरुद्धं युद्धं कर्तुं संयुक्तराष्ट्रसङ्घस्य अनेकाः विकासशीलाः देशाः मिलित्वा कार्यं कुर्वन्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [xinhuanet] इत्यस्मात् पुनरुत्पादितः अस्ति;
सिन्हुआ न्यूज एजेन्सी, जिनेवा, सितम्बर १५ |
सिन्हुआ न्यूज एजेन्सी रिपोर्टर शि सोङ्ग
“प्रतिबन्धान् आरोपयन् देशः एकपक्षीयप्रतिबन्धानां मानवीयप्रभावं नकारयति, अयं प्रभावः च प्रायः विनाशकारी भवति।” सीमाप्रवर्तनपरिहारस्य मानवअधिकारस्य उपरि नकारात्मकप्रभावस्य विशेषप्रतिवेदकः दुहानः एतत् अवदत्।
वर्तमानमानवाधिकारपरिषदः समक्षं प्रदत्तस्य स्वस्य प्रतिवेदने डु हान् इत्यनेन उक्तं यत् अमेरिकादेशेन अन्यैः देशैः चीनदेशस्य विरुद्धं एकपक्षीयप्रतिबन्धाः अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं कुर्वन्ति, चीनीयजनानाम् मानवअधिकारस्य उपरि नकारात्मकप्रभावं जनयन्ति, तस्य प्रसारप्रभावाः च सन्ति, चीनदेशः च प्रशासनिक, कानूनी इत्यादिभिः आवश्यकैः साधनैः प्रतिक्रियां दातुं स्वागतं करोति , तथा च विभिन्नेषु देशेषु एकपक्षीय-जबरदस्त-उपायानां हानिः इति व्यवस्थित-निरीक्षणस्य मूल्याङ्कनस्य च आह्वानं कृतवान् |.
अन्तिमेषु वर्षेषु अमेरिकादेशेन चीनदेशस्य विरुद्धं एकपक्षीयप्रवर्तनपरिहारस्य श्रृङ्खला आरब्धा, यथा अर्धचालकानाम्, प्रमुखप्रौद्योगिकीनां च निर्यातं प्रतिबन्धयितुं, केषुचित् चीनीयकम्पनीषु प्रतिबन्धाः अपि आरोपिताः वैश्विकरूपेण अमेरिकादेशेन इरान्, उत्तरकोरिया, रूस, वेनेजुएला इत्यादिषु देशेषु व्यापकाः आर्थिकाः, वित्तीयाः अन्ये च प्रतिबन्धाः स्थापिताः, तेषां व्यापारः, ऊर्जानिर्यातः, बैंकसेवाः च प्रतिबन्धिताः, एतेषां देशानाम् नीतिप्रवृत्तिः एकान्तवासेन, दमनेन च प्रभावितुं प्रयतते .
प्रतिवेदनस्य पक्षत्वेन चीनदेशः डु हानस्य प्रतिवेदनस्य प्रशंसाम् करोति । चीनस्य प्रतिनिधिना सूचितं यत् एकपक्षीयप्रतिबन्धाः अन्तर्राष्ट्रीयसम्बन्धस्य मूलभूतमान्यतानां संयुक्तराष्ट्रसङ्घस्य चार्टर्-प्रयोजनानां सिद्धान्तानां च गम्भीररूपेण उल्लङ्घनं कुर्वन्ति, मानवअधिकारस्य गम्भीररूपेण उल्लङ्घनं च कुर्वन्ति इति चीनदेशः सर्वदा तस्य दृढतया विरोधं कृतवान् अस्ति। अमेरिकादेशस्य मानवअधिकारस्य अभिलेखः दुर्बलः अस्ति, परन्तु प्रायः घरेलुकायदानानां आधारेण दीर्घबाहुक्षेत्रस्य दुरुपयोगं करोति लोकतन्त्रस्य मानवअधिकारस्य च नामधेयेन मानवअधिकारस्य उल्लङ्घनं करोति चीनदेशः अमेरिकादेशान् अन्यदेशान् च आग्रहं करोति यत् ते अन्तर्राष्ट्रीयसमुदायस्य न्यायस्य आह्वानं गम्भीरतापूर्वकं शृण्वन्तु, विकासशीलदेशानां विरुद्धं सर्वाणि अवैधैकपक्षीयप्रतिबन्धानि तत्क्षणमेव उत्थापयन्तु।
डु हानस्य प्रतिवेदनं चीनस्य भाषणं च अन्तरक्रियाशीलसंवादे प्रतिध्वनितम् अभवत् अमेरिकीप्रतिनिधिना कृतस्य परिष्कारस्य सम्मुखे अनेकेषां विकासशीलदेशानां प्रतिनिधिभिः एकैकपक्षीयप्रतिबन्धानां अन्धविवेकरूपेण आरोपणं कर्तुं चीनदेशेन सह हस्तं मिलित्वा... अन्ये पाश्चात्यदेशाः ।
रूस-वेनेजुएला-देशयोः प्रतिनिधिभिः सूचितं यत् अमेरिकादेशेन स्थापिताः एकपक्षीयप्रतिबन्धाः अन्यदेशानां आन्तरिककार्येषु स्थूलहस्तक्षेपः अस्ति, अपितु स्वतन्त्रतायाः सम्मानात् न, अपितु असत्यद्वारा अनुचितप्रतिस्पर्धायाः लाभं प्राप्तुं प्रयत्नः अस्ति बाध्यता ।
क्यूबादेशस्य प्रतिनिधिना सूचितं यत् क्यूबाविरुद्धं अमेरिकादेशस्य दीर्घकालीननाकाबन्दी क्यूबादेशस्य जनानां जीवने महत् नकारात्मकं प्रभावं कृतवान् तथा च जमेन धनस्य उपयोगः क्यूबादेशस्य भोजनस्य चिकित्सायाश्च आवश्यकतानां पूर्तये कर्तुं शक्यते स्म इति जनाः। तदतिरिक्तं नैतिकदृष्ट्या वा कानूनीदृष्ट्या वा क्यूबादेशं "आतङ्कवादस्य राज्यप्रायोजकानाम्" सूचीयां प्रत्यागन्तुं कोऽपि आधारः नास्ति ।
जिम्बाब्वेदेशस्य प्रतिनिधिना दर्शितं यत् यद्यपि केचन एकपक्षीयप्रतिबन्धाः केवलं कतिपयानां देशानाम् सर्वकारान् लक्ष्यं कुर्वन्ति इति दावान् कुर्वन्ति तथापि तेषां प्रभावः बहूनां सामान्यजनानाम् व्यापाराणां च प्रभावं करोति, तथा च क्षेत्रे समीपस्थेषु देशेषु विश्वस्य अन्येषु भागेषु च प्रसरति। एकपक्षीयप्रतिबन्धाः विभिन्नदेशानां राजनैतिक-आर्थिक-सामाजिक-स्थिरतां प्रत्यक्षतया क्षीणं कुर्वन्ति, स्थायिविकासलक्ष्याणां साकारीकरणे च बाधां जनयन्ति ।
बेलारूसस्य प्रतिनिधिना दर्शितं यत् केचन पाश्चात्त्यदेशाः भूराजनैतिकलक्ष्याणां प्राप्त्यर्थं एकपक्षीयप्रतिबन्धानां उपयोगं साधनरूपेण कुर्वन्ति, यस्य अनुमोदितदेशानां जनानां व्यावसायिकवातावरणे च विनाशकारी प्रभावः अभवत्, मानवअधिकारस्य गम्भीररूपेण उल्लङ्घनं जातम्, अन्तर्राष्ट्रीयकानूनस्य उल्लङ्घनं च अभवत्
इराणस्य प्रतिनिधिना एकपक्षीयप्रतिबन्धानां अतिरिक्तव्याप्तेः सञ्चितमानवतावादीव्ययस्य च विषये अधिकं ध्यानं दातुं आह्वानं कृतम्, तथा च एतेषां प्रतिबन्धानां मानवीयपरिणामानां आकलनाय सार्वभौमिकरूपेण समावेशी, व्यवस्थितरूपेण पारदर्शी, प्रमाणाधारितं च तन्त्रं स्थापयितुं विशेषप्रतिवेदकस्य समर्थनं कृतम्।
लाओस-कम्बोडिया-देशयोः प्रतिनिधिभिः दर्शितं यत् एकपक्षीयप्रतिबन्धैः दरिद्रतां निवारयितुं स्थायिविकासलक्ष्यं प्राप्तुं च प्रयत्नाः बाधिताः, विकासस्य अधिकारसहिताः मूलभूतमानवाधिकाराः गम्भीररूपेण प्रभाविताः, अन्तर्राष्ट्रीयकानूनस्य, संयुक्तराष्ट्रसङ्घस्य मूलभूतसिद्धान्तानां च उल्लङ्घनं कृतवन्तः, तथा च अन्तर्राष्ट्रीयकूटनीतिः सहकार्यं च।
प्यालेस्टाइन-सीरिया-देशयोः प्रतिनिधिभिः दर्शितं यत् एकपक्षीयप्रतिबन्धानां मानवीयपरिणामाः अधिकाधिकं गम्भीराः भवन्ति इति प्रमाणानि वर्धन्ते, येन संयुक्तराष्ट्रसङ्घस्य मानवीयकार्य्ये कष्टानि अभवन्, दरिद्रता, क्षुधा च वर्धिता, अत्यन्तं दुर्बलसमूहाः अपि अधिकं दुर्बलाः अभवन् .
दक्षिण आफ्रिका-टोगो-देशयोः प्रतिनिधिभिः सूचितं यत् एकपक्षीयप्रतिबन्धाः संयुक्तराष्ट्रसङ्घस्य चार्टर्, मानवाधिकारस्य सार्वत्रिकघोषणा, अन्तर्राष्ट्रीयमानवतावादीकानूनस्य च उल्लङ्घनं कुर्वन्ति, अन्तर्राष्ट्रीयसहकार्यं रचनात्मकं दीर्घकालीनसंवादं च अद्यापि विवादनिराकरणस्य सर्वाधिकं प्रभावी साधनं भवति इति।
गैर-संलग्न-आन्दोलनम्, आफ्रिका-समूहः, समान-चिन्तन-देशानां समूहः, संयुक्तराष्ट्र-सङ्घस्य चार्टर्-रक्षणार्थं मित्रसमूहः इत्यादयः विकासशील-देशसमूहाः अपि एतादृशीः स्थितिः प्रकटितवन्तः, अवैध-एकपक्षीय-प्रतिबन्धानां विरुद्धं च प्रबलं गतिं निर्मितवन्तः
प्रतिवेदन/प्रतिक्रिया