समाचारं

जर्मनीदेशस्य कुलपतिः श्कोल्ज् "बृहत् उच्चस्तरीयव्यापारप्रतिनिधिमण्डलेन" सह मध्य एशियायाः भ्रमणं करोति।

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १५ सितम्बर् दिनाङ्के वृत्तान्तः14 सितम्बर् दिनाङ्के deutsche welle रेडियोजालस्थले प्रकाशितस्य प्रतिवेदनस्य अनुसारं जर्मनीदेशस्य कुलपतिः scholz 15 तः 17 सितम्बर् पर्यन्तं उज्बेकिस्तानस्य कजाकिस्तानस्य च भ्रमणं करिष्यति, तथा च कजाकिस्तानदेशे "पञ्च मध्य एशियायाः देशाः + जर्मनी" इति वार्तायां भागं गृह्णीयात्। उपर्युक्तदेशद्वयस्य अतिरिक्तं मध्य एशियायाः पञ्चदेशेषु किर्गिस्तान, तुर्कमेनिस्तान, ताजिकिस्तान च देशाः सन्ति । जर्मन-विदेशसम्बन्धपरिषदः स्टीफन् मेस्टरः ड्यूचेवेल् रेडियो-सञ्चारमाध्यमेन अवदत् यत्, “वार्तायां केन्द्रबिन्दुः क्षेत्रेण सह आर्थिकसम्बन्धेषु सुधारः भविष्यति तस्य यात्रा।
प्रतिवेदनानुसारं कजाकिस्तानस्य विदेशकार्याणां उपमन्त्री रोमन वासिलेन्को अपि एतत् दर्शितवान् यत् "प्रधानमन्त्री श्कोल्ज् इत्यस्य यात्रा एकः प्रबलः राजनैतिकसंकेतः अस्ति, विशेषतः यदा जर्मनीदेशात् आगच्छति तदा वासिलेन्को इत्यनेन उक्तं यत्, "तस्य सह एकः विशालः प्रतिनिधिमण्डलः आसीत् जर्मन-आर्थिकनेतृणां” इति यत् दुर्घटना नासीत् । एषा यात्रा पक्षद्वयस्य सम्बन्धे "नवीनजीवनशक्तिं" प्रविशति ।
समाचारानुसारं जर्मन-विज्ञान-राजनीति-प्रतिष्ठानस्य प्रतिवेदनेन ज्ञायते यत् जर्मनी-देशः यूरोपीयसङ्घस्य अन्तः मध्य-एशिया-देशेन सह सहकार्यं चिरकालात् प्रवर्तयति । प्रतिवेदनस्य लेखकानां मतं यत् उभयपक्षस्य हितं पूरकं भवति : जर्मनीदेशः स्वस्य ऊर्जाप्रदायस्य विविधतां कर्तुम् इच्छति, यदा तु मध्य एशियायाः देशाः भूराजनैतिककारणात् जर्मनीदेशेन सह आर्थिकराजनैतिकसाझेदारी स्थापयितुम् इच्छन्ति।
परन्तु ड्यूशवेले रेडियोद्वारा साक्षात्कारं कृतवन्तः विशेषज्ञाः अवदन् यत् मध्य एशियायाः सह आर्थिकसङ्गतिविषये जर्मनीदेशस्य इच्छा साकारं न जातम्। मेस्टरः अपि एतादृशं मतं साझां करोति यत् “अत्र बहु ​​प्रतीकात्मकराजनीतिः अस्ति इति मम दृष्ट्या तथा च, सत्यं वक्तुं शक्यते यत्, अहं मध्य एशियायाः देशेभ्यः अधिकां निराशां पश्यामि येषां जर्मनीदेशेन सह सहकार्यस्य महती अपेक्षा आसीत् "(compiled/jiao yu)
प्रतिवेदन/प्रतिक्रिया