समाचारं

५ गुणाधिकं वृद्धिः! चीनदेशं प्रति एलसाल्वाडोरस्य निर्यातः महतीं वर्धते

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १३ सितम्बर् दिनाङ्के वृत्तान्तःलैटिन-अमेरिका-समाचार-संस्थायाः १२ सेप्टेम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनानुसारं स्थानीयमाध्यमेन १२ दिनाङ्के ज्ञापितं यत् मुक्तव्यापारसम्झौते अद्यापि हस्ताक्षरं न कृतं चेदपि जुलैमासपर्यन्तं चीनदेशं प्रति एलसाल्वाडोरस्य निर्यातस्य ५३६.४% वृद्धिः अभवत्
केचन विशेषज्ञाः सूचितवन्तः यत् मुक्तव्यापारसम्झौतेन द्विपक्षीयव्यापारस्य प्रवर्धनं भविष्यति, द्वयोः देशयोः सम्बन्धः सुदृढः भविष्यति। मुक्तव्यापारसम्झौतेः प्रथमचरणस्य वार्ता समाप्तः इति अधिकारिणः अवदन्।
चीनीयविपण्ये सर्वाधिकं विक्रीयमाणं उत्पादं वेतशर्करा अस्ति ।
२०२३ तमे वर्षे ७४ लक्षं अमेरिकीडॉलर् मूल्यस्य साल्वाडोरदेशस्य उत्पादाः चीनविपण्ये प्रवेशं करिष्यन्ति । २०२४ तमे वर्षे केवलं ७ मासेषु चीनदेशं प्रति देशस्य निर्यातः ४७.१ मिलियन अमेरिकीडॉलर् यावत् अभवत्, विशेषतः बेतशर्करायाः ३८.५ मिलियन अमेरिकीडॉलर् विक्रयणस्य कारणतः
एलसाल्वाडोर दैनिकपत्रिकायाः ​​लेखेन सूचितं यत् एतत् आकङ्कणं चीनदेशं एलसाल्वाडोरदेशस्य नवमं बृहत्तमं निर्यातगन्तव्यं करोति, यत्र कुलनिर्यातस्य १.२% भागः भवति ।
वृत्तपत्रस्य अनुसारं यदा एलसाल्वाडोरदेशः गतवर्षस्य अन्ते चीनदेशेन सह मुक्तव्यापारसम्झौते हस्ताक्षरं कर्तुं स्वस्य अभिप्रायं घोषितवान् तदा स्थानीयश्रमिकसङ्घः व्यापारवृत्ताश्च एतादृशाः उपायाः देशे विशालान् अवसरान् आनेतुं शक्नुवन्ति इति सूचितवन्तः। (सु जियावेइ इत्यनेन संकलितः) २.
प्रतिवेदन/प्रतिक्रिया