समाचारं

स्वतन्त्रः अभियोजकः - चीनदेशस्य तैरकानां विषये विश्व-डोपिंग-विरोधी-संस्थायाः अन्वेषणे कोऽपि पूर्वाग्रहः नास्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, १३ सितम्बर् (सिन्हुआ) एजेन्स फ्रान्स-प्रेस् तथा अमेरिकन ब्रॉडकास्टिंग् कार्पोरेशन (एबीसी) इत्यादीनां विदेशीयमाध्यमानां समाचारानाम् अनुसारं १२ तमे स्थानीयसमये स्विसस्य स्वतन्त्रा अभियोजकः एरिक् कोर्डियरः विश्वस्य डोपिंगविरोधी एजेन्सी इत्यस्य विषये प्रतिवेदनं प्रदत्तवान् (wada)।

प्रतिवेदने निष्कर्षः कृतः यत् वाडा इत्यनेन चीनदेशस्य प्रति "पक्षपातः" न दर्शितः यत् तेषां २३ चीनीयतैरकानां प्रदूषणप्रकरणानाम् निबन्धनं कृतम्, येषां दोषः नास्ति, वाडा इत्यस्य कार्यं "स्वायत्तं, स्वतन्त्रं, व्यावसायिकं च" इति च उक्तम्

तस्मिन् एव काले प्रतिवेदने इदमपि दर्शितं यत् वाडा-संस्थायाः कृते चीनीय-डोपिंग-विरोधी-संस्थायाः व्याख्यानस्य अपीलं न कर्तुं चयनं "युक्तम्" यत् सकारात्मकं परिणामं दूषणकारणात् अस्ति इति

वाडा-महानिदेशकः ओलिवियर निग्ली इत्यनेन प्रतिवेदनस्य स्वागतं कृत्वा उक्तं यत्, “सर्वतोऽपि [कोर्डियर्] इत्यनेन पुनः उक्तं यत् वाडा-देशस्य चीन-विरुद्धं कोऽपि पूर्वाग्रहः नास्ति, अपीलं न कर्तुं निर्णयः च साक्ष्य-आधारितः इति

पूर्वसूचनानुसारं २०२४ तमस्य वर्षस्य एप्रिलमासे बहवः पाश्चात्यमाध्यमाः दावान् कृतवन्तः यत् चीनदेशे बहवः तैरकाः २०२१ तमे वर्षे उत्तेजकद्रव्यस्य ट्राइमेटाजिडिन्-इत्यस्य सकारात्मकाः इति ज्ञाताः परन्तु तेषां दण्डः न दत्तः वाडा इत्यनेन प्रतिक्रिया दत्ता यत् चीन-एण्टी-डोपिंग-केन्द्रेण घटनायाः अनन्तरं तत्क्षणमेव परिणामानां सूचना दत्ता, अन्वेषणस्य आधारेण च निष्कर्षः कृतः यत् होटेल्-आहार-प्रदूषणेन एव सकारात्मकं परिणामः जातः, अतः प्रासंगिकाः प्रतिवेदनाः "भ्रमकाः च सम्भाव्य मानहानिकारक"।

१५ जुलै दिनाङ्के फिना इत्यनेन स्थापिता डोपिंगविरोधी समीक्षासमित्या सर्वेभ्यः सदस्यसङ्घेभ्यः पत्रं प्रेषितम् यत् चीनीयतैरकानाम् खाद्यप्रदूषणघटनायाः समीक्षायां फिना इत्यस्य "कोऽपि उल्लङ्घनं, अनुचितं संचालनं वा गोपनं वा नास्ति" इति

पत्रे उक्तं यत् विश्वतैरणसङ्घेन २०२१ तमे वर्षे २३ चीनीयतैरकैः सह सम्बद्धस्य सकारात्मकस्य खाद्यप्रदूषणस्य घटनायाः समीक्षायै, तथैव च the world swimming federation.

प्रतिवेदन/प्रतिक्रिया