समाचारं

७ क्रीडासु एकं हैट्रिकं सरासरीकृत्य केन् एतादृशे उष्णरूपेण अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् मंगलवासरे यूईएफए नेशन्स् लीग्-क्रीडायां इङ्ग्लैण्ड्-देशः स्वगृहे फिन्लैण्ड्-विरुद्धं क्रीडितः, कप्तान-केन्-इत्यनेन राष्ट्रिय-दले एकं मीलपत्थरं प्रारब्धम्-अन्ततः केन्-इत्यस्य ब्रेस्-इत्यनेन इङ्ग्लैण्ड्-देशः स्वगृहे फिन्लैण्ड्-देशं २-० इति स्कोरेन पराजितवान्। केन् स्पष्टतया राष्ट्रियदलस्य उत्तमं रूपं क्लबं प्रति आनयत् ।
७ क्रीडासु औसतेन पञ्चसु प्रमुखलीगेषु हैट्रिकं कर्तुं स्तरः किम्? अवश्यं शीर्षस्तरीयं भवितुमर्हति! केन् बायर्न-क्लब-देशम् आगत्य एतत् स्तरं निर्वाहितवान् । यद्यपि सः अद्यापि प्रथमं चॅम्पियनशिप-पदकं प्राप्तुं असफलः अस्ति तथापि केन् स्वस्य राज्यस्य, प्रदर्शनस्य च दृष्ट्या उत्तमं प्रदर्शनं कृतवान् । ३१ वर्षीयः अयं खिलाडी अग्रेसरस्य कृते चरमस्थाने अस्ति, बायर्न-देशम् आगत्य केन् निराशं न कृतवान् यद्यपि सः ९५ मिलियन-यूरो-रूप्यकाणां उच्च-स्थानांतरण-शुल्केन भारितः आसीत् तथापि इङ्ग्लैण्ड्-क्लबस्य कप्तानः स्वस्य प्रदर्शनेन सिद्धवान् यत् बायर्न-क्लबः व्ययितुं शक्नोति धनस्य कृते सर्वथा महत् मूल्यम्। गतसीजनस्य केन् बायर्न-क्लबस्य कृते ४५ क्रीडासु ४४ वारं आरम्भं कृतवान्, ४४ गोलानि कृतवान्, १२ सहायताः च दत्तवान् । यद्यपि ते अन्ततः किमपि ट्राफीं त्यक्तवन्तः तथापि तस्य निरन्तरनिर्गमं विना बायर्न्-क्लबः बुण्डेस्लिगा-क्रीडायां तृतीयस्थानं अपि न प्राप्तुं शक्नोति, नूतने सत्रे चॅम्पियन्स्-लीग्-क्रीडायां गन्तुं किमपि न
अस्मिन् ग्रीष्मकालस्य स्थानान्तरणविण्डो मध्ये बायर्न-क्लबः प्रशिक्षकं कोम्पनीं परिवर्त्य नूतनान् सहायकान् पालिन्हा, ओलिस्, हिरोयुकी इटो च आनयत्, परन्तु सर्वे जानन्ति यत् यदि ते अस्मिन् सत्रे नष्टं "सलादप्लेट्" पुनः प्राप्तुम् इच्छन्ति तर्हि यस्य उपरि दलं सर्वाधिकं अवलम्बते सः केन् अस्ति नूतने सत्रे एतेषु ४ क्रीडासु केन् ५ गोलानि कृतवान् अस्ति तथा च सः दलस्य निरपेक्षः "ऊरुः" अस्ति । नवप्रवर्धितदलस्य विरुद्धं अस्मिन् अभियाने केन् ७ तमे मिनिट्, ४३ तमे मिनिट्, क्रीडायाः अन्ते च गोलं कृत्वा अन्यं हैट्रिकं दत्तवान् क्रीडायाः अनन्तरं सः सामाजिकमाध्यमेन अपि स्वस्य क्रीडाकन्दुकसङ्ग्रहं दर्शितवान्, येषु अपि तस्य सङ्गणकस्य सहचरानाम् हस्ताक्षरैः पूरितम् आसीत् । आङ्ग्लः शीर्षके लिखितवान् यत् "अन्यं सङ्गृहीतवान्! बालकाः अस्मिन् सम्पूर्णे क्रीडने ऑनलाइन आसन्, महान् दूरविजयः।"
तथ्यानि दर्शयन्ति यत् केन् बायर्न-सङ्घस्य सदस्यतायाः अनन्तरं सः भागं गृहीतवान् ३५ बुण्डेस्लिगा-क्रीडासु ५ वारं "टोपी" कृतवान्, यस्य अर्थः अस्ति यत् सः ७ क्रीडासु औसतेन त्रीणि गोलानि कर्तुं शक्नोति स्पर्धासु आङ्ग्लः ४९ गोलानि कृतवान्, प्रतिक्रीडायां १ गोलस्य औसतं आश्चर्यजनकदक्षतायाः सह । नूतनः प्रशिक्षकः कोम्पनी अपि विगतषड्वर्षेषु प्रथमः बायर्न-प्रशिक्षकः अभवत् यः बुण्डेस्लिगा-क्रीडायां क्रमशः त्रीणि क्रीडासु विजयं प्राप्तवान् ।
प्रूफरीडर ली हैहुई
प्रतिवेदन/प्रतिक्रिया