समाचारं

२०२४ तमे वर्षे ग्वाङ्गझौ हुआङ्गपु अन्तर्राष्ट्रीयटेनिस् ओपन पुरुषयुगलविजेता घोषिता अस्ति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : २०२४ तमे वर्षे ग्वाङ्गझौ हुआङ्गपु अन्तर्राष्ट्रीयटेनिस् ओपनक्रीडायाः पुरुषयुगलविजेता घोषिता अस्ति
चीन समाचार सेवा, गुआंगझौ, सितम्बर १५ (रिपोर्टर वाङ्ग जियान) २०२४ "चीनस्य कृषिबैङ्कः·चिकाई शी कप" गुआंगझौ हुआङ्गपु अन्तर्राष्ट्रीय टेनिस ओपन तथा अन्तर्राष्ट्रीय पुरुषव्यावसायिक टेनिस चैलेंज युगल फाइनल १४ दिनाङ्के आयोजितः भविष्यति, इवान किङ्ग्/ एस ताल्डे इत्यनेन युगलक्रीडायाः मुकुटं प्राप्तम् । तस्मिन् दिने एकल-सेमीफाइनल्-द्वयोः अपि आयोजनम् अभवत् ।
युगल-अन्तिम-क्रीडायां अमेरिकन-संयोजनं इवान् किङ्ग्/स्टाल्डर्-इत्येतत् दक्षिणपूर्व-एशिया-संयोजनं च अल्कान्टारा/इसारो-इत्येतत् अन्तिम-सेट्-मध्ये दशम-पर्यन्तं युद्धं कृतवन्तौ अन्ते इवान् किङ्ग्/स्टार्ड् इत्ययं २ -१ (४-६) इति स्कोरेन विजयं प्राप्तवन्तौ /७-५/१०-५) इत्यनेन अस्मिन् स्पर्धायां युगल-मुकुटं प्राप्तम् ।
शेषद्वये एकल-सेमीफाइनल्-क्रीडायां अस्मिन् स्पर्धायां बृहत्तमः डार्क-अश्वः जापानी-क्रीडकः शिमाबुकुरो स्वस्य जादुई-यात्राम् अग्रे सारयिष्यति ).
शिमाबुकुरोः अन्तिमपक्षे शीर्षस्थाने स्थापितः आस्ट्रेलियादेशस्य खिलाडी ओकोनेल् इत्यस्य सामना करिष्यति ।
सूचना अस्ति यत् एषः आयोजनः अन्तर्राष्ट्रीयव्यावसायिकटेनिससङ्घेन (atp) अधिकृतः अस्ति, यस्य आतिथ्यं राज्यक्रीडासामान्यप्रशासनस्य टेनिसप्रबन्धनकेन्द्रेण, गुआंगझौक्रीडाब्यूरो, गुआङ्गझौ हुआङ्गपुजिल्लासर्वकारेण अन्यैः यूनिटैः च क्रियते, तथा च हुआङ्गपुजिल्लाक्रीडाद्वारा आयोजितः अस्ति ब्यूरो, गुआंगडोंग yueqiuren खेल, आदि इकाई संचालन निष्पादन।
स्रोतः चीन न्यूज नेटवर्क
प्रतिवेदन/प्रतिक्रिया