समाचारं

प्रत्यक्षशूटम्|ब्राजील्-देशे ऐतिहासिकः अनावृष्टिः भवति

2024-09-16

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

↑इयं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १३ सितम्बर् दिनाङ्के गृहीता मदीरानद्याः (ड्रोन्-चित्रम्) अस्ति । ब्राजीलस्य भूवैज्ञानिकसर्वक्षणस्य आँकडानि दर्शयन्ति यत् अमेजन-बेसिन्-नगरस्य मदीरा-नद्याः इतिहासे सर्वाधिकं न्यूनतमं स्तरं प्राप्तवती अस्ति ।
ब्राजीलस्य राष्ट्रियप्राकृतिकविपदानिरीक्षणचेतावनीकेन्द्रेण अद्यैव प्रकाशिताः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे ब्राजीलस्य अनावृष्टिः प्रायः ५० लक्षवर्गकिलोमीटर्पर्यन्तं प्रसृता अस्ति, येन देशस्य भूमिक्षेत्रस्य प्रायः ५९% भागः प्रभावितः अस्ति ब्राजीलदेशस्य रियो डी जनेरियो-सङ्घस्य संघीयविश्वविद्यालयस्य पर्यावरण-उपग्रह-अनुप्रयोग-प्रयोगशालायाः आँकडानि दर्शयन्ति यत् विगत-त्रय-मासेषु प्रायः ३० लक्ष-हेक्टेर्-भूमिः अग्निना क्षतिग्रस्ता अस्ति २०२३ तमे वर्षे समानकालस्य तुलने ब्राजीलस्य पन्तानल्-नगरे अग्निप्रकोपानां संख्या ३७३ तः सहस्राणि यावत् कूर्दिता इति आँकडानि दर्शयन्ति ।
सिन्हुआ न्यूज एजेन्सी इत्यस्य संवाददाता वाङ्ग तियानकोङ्ग इत्यस्य फोटो रिपोर्ट्
↑इयं ब्राजीलस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १२ सितम्बर् दिनाङ्के गृहीता मदीरानद्याः (ड्रोन्-चित्रम्) अस्ति । ब्राजीलस्य भूवैज्ञानिकसर्वक्षणस्य आँकडानि दर्शयन्ति यत् अमेजन-बेसिन्-नगरस्य मदीरा-नद्याः इतिहासे सर्वाधिकं न्यूनतमं स्तरं प्राप्तवती अस्ति ।
↑इदं धूमेन आच्छादितं अमेजन-वनं ब्राजीलस्य रोण्डोनिया-राज्यस्य पोर्टो वेल्हो-नगरे १२ सितम्बर्-दिनाङ्के गृहीतम् (ड्रोन-चित्रम्) ।
↑इदं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १२ सितम्बर् दिनाङ्के गृहीतं अग्निस्थानम् अस्ति (ड्रोन-चित्रम्) ।
↑इदं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १२ सितम्बर् दिनाङ्के गृहीतं अग्निस्थानम् अस्ति (ड्रोन-चित्रम्) ।
↑इदं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १२ सितम्बर् दिनाङ्के गृहीतं अग्निस्थानम् अस्ति ।
↑इदं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य सैन् लोरेन्जोनगरे १३ सितम्बर् दिनाङ्के गृहीतं अग्निनाग्रस्तं अमेजनवनम् (ड्रोन्-चित्रम्) अस्ति ।
↑इदं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १२ सितम्बर् दिनाङ्के गृहीतं अग्निस्थानम् अस्ति ।
↑एतत् अमेजन-वनं यत्र अग्निः प्रज्वलितः अस्ति तथा च दूरतः मदीरा-नद्याः (ड्रोन्-चित्रम्) ब्राजीलस्य रोण्डोनिया-राज्यस्य सैन् लोरेन्जो-नगरे १३ सितम्बर्-दिनाङ्के गृहीतम्
↑इदं ब्राजीलस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १२ सितम्बर् दिनाङ्के गृहीतं धूमेन आच्छादितं नगरभवनं गली च (ड्रोन-चित्रम्) ।
↑इयं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य पोर्टो वेल्होनगरे १३ सितम्बर् दिनाङ्के गृहीता मदीरानद्याः (ड्रोन्-चित्रम्) अस्ति । ब्राजीलस्य भूवैज्ञानिकसर्वक्षणस्य आँकडानि दर्शयन्ति यत् अमेजन-बेसिन्-नगरस्य मदीरा-नद्याः इतिहासे सर्वाधिकं न्यूनतमं स्तरं प्राप्तवती अस्ति ।
↑इदं ब्राजीलदेशस्य रोण्डोनियाराज्यस्य सैन् लोरेन्जोनगरे १३ सितम्बर् दिनाङ्के गृहीतं अग्निनाग्रस्तं अमेजनवनम् (ड्रोन्-चित्रम्) अस्ति ।
प्रतिवेदन/प्रतिक्रिया