समाचारं

कानूनी वर्गःmeicheng mooncake विवादः: हाङ्गकाङ्ग-पञ्जीकृतव्यापारचिह्नम्, मुख्यभूमि-देशे उत्पादितं विक्रीतम्, किं हाङ्गकाङ्ग-ब्राण्ड् इति मन्यते?

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव xiao yang सहितैः अनेकैः शीर्षस्थैः एंकरैः विक्रीतस्य "meicheng mooncake" इति उत्पादस्य विषये प्रश्नः कृतः अस्ति । ब्राण्ड् इत्यस्य मूनकेक्स् लाइव् प्रसारणकक्षे "हाङ्गकाङ्ग् ब्राण्ड्" इति रूपेण प्रचारिताः विक्रीताः च वस्तुतः गतवर्षे हाङ्गकाङ्ग्-नगरे एव व्यापारचिह्नं पञ्जीकृतम् आसीत्, उत्पादनस्थानं च ग्वाङ्गडोङ्ग्-नगरे अस्ति
guangzhou meicheng खाद्य प्रौद्योगिकी कं, लिमिटेड, शिलिंग शहर, huadu जिला, guangzhou में स्थित, meicheng mooncakes निर्माता है। द पेपर रिपोर्टर चेन् ज़ुहोउ इत्यस्य चित्रम्
यदि कश्चन कम्पनी हाङ्गकाङ्ग-देशे कम्पनीं पञ्जीकृत्य ततः मुख्यभूमि-देशे तस्याः उत्पादनं विक्रयं च करोति तर्हि किं सा "हाङ्गकाङ्ग-ब्राण्ड्" इति मन्यते ?
अनहुई तियानहे लॉ फर्मस्य भागीदारः वकीलः चेन् जुन् बहुवर्षेभ्यः बौद्धिकसम्पत्त्याः क्षेत्रे संलग्नः अस्ति तथा च अनहुई वकीलसङ्घस्य बौद्धिकसम्पत्त्याः व्यावसायिकसमितेः निदेशकः अस्ति द पेपर इत्यस्य साक्षात्कारे सः मन्यते स्म यत् ब्राण्ड्-स्थापनं उत्पादविक्रय-प्रचार-क्रियाकलापानाम् आधारेण भवति । यदि हाङ्गकाङ्ग-देशे कोऽपि सारभूतः व्यावसायिकः परिचालनः नास्ति, परन्तु केवलं पञ्जीकृतव्यापारचिह्नः अस्ति, तर्हि प्रासंगिकाः उत्पादाः केवलं "हाङ्गकाङ्ग-ब्राण्ड्" इत्यस्य अपेक्षया, हाङ्गकाङ्ग-पञ्जीकृतव्यापारचिह्नयुक्ताः उत्पादाः इति मान्यतां दातुं शक्यन्ते
चेन् जुन् इत्यनेन उक्तं यत् मुख्यभूमिग्राहकानाम् हाङ्गकाङ्ग-अथवा अन्तर्राष्ट्रीय-ब्राण्ड्-उपभोगस्य निश्चिता प्रवृत्तिः अस्ति इति दृष्ट्वा केचन व्यवसायाः एतस्य मानसिकतायाः लाभं गृहीत्वा तृतीयपक्ष-व्यावसायिक-एजेन्सीभ्यः हाङ्गकाङ्ग-देशे कम्पनीनां व्यापारचिह्नानां च पञ्जीकरणं न्यूनतया मूल्येन न्यस्यन्ति |. पश्चात् मुख्यभूमिविपण्ये उत्पादानाम् विक्रयणं कुर्वन् केचन व्यवसायाः कम्पनीयाः लाभप्रदतां वर्धयितुं "हाङ्गकाङ्ग-ब्राण्ड्" इत्यस्य विपणनसाधनरूपेण उपयोगं करिष्यन्ति ।
सः सम्पादितानां "नियमितव्यापारचिह्न"प्रकरणानाम् विषये चेन् जुन् अवदत् यत् वास्तविकसञ्चालनकाले प्रायः द्वौ परिस्थितौ सम्मुखीभवतः। प्रथमा स्थितिः अस्ति यत्, यथा हाले "मेइचेङ्ग मूनकेक" इति घटनायाः विषये प्रश्नः कृतः, यद्यपि व्यापारिकक्रियाकलापाः मुख्यभूमिभागे एव क्रियन्ते तथापि सः "हाङ्गकाङ्ग-ब्राण्ड्" इति दावान् करोति यतः सः हाङ्गकाङ्ग-देशे व्यापारचिह्नं पञ्जीकृतवान् अस्ति एतादृशः व्यवहारः किञ्चित्पर्यन्तं मिथ्याविज्ञापनस्य शङ्का भवति उपभोक्तृणां प्रतियोगिनां च विपण्यपरिवेक्षणप्रबन्धनविभागाय तस्य सूचनां दातुं अधिकारः अस्ति, कानूनप्रवर्तनसंस्थाः च कानूनानुसारं तस्य अन्वेषणं करिष्यन्ति, तस्य निवारणं च करिष्यन्ति द्वितीयः परिदृश्यः मुख्यभूमिसञ्चालनसंस्था सुप्रसिद्धेन मुख्यभूमिब्राण्डेन सह सम्बद्धतां स्थापयितुम् इच्छति । परन्तु मुख्यभूमियां एकमेव व्यापारचिह्नं सफलतया पञ्जीकरणं कर्तुं असमर्थतायाः कारणात् तथा च कम्पनीपञ्जीकरणकाले सुप्रसिद्धब्राण्डरूपेण समानस्य निगमनामस्य उपयोगं कर्तुं असमर्थतायाः कारणात् एताः संस्थाः तस्य स्थाने हाङ्गकाङ्ग-देशे व्यावसायिकपञ्जीकरणस्य सुविधायाः लाभं गृहीतवन्तः . हाङ्गकाङ्ग-देशे पञ्जीकृत-पुञ्जस्य वास्तविक-भुगतानस्य, पूंजी-सत्यापनस्य च आवश्यकता नास्ति, तथा च, व्यावसायिक-व्याप्तेः, पत्तनस्य च विषये प्रायः कोऽपि प्रतिबन्धः नास्ति तदतिरिक्तं, भवान् "अन्तर्राष्ट्रीय", "समूहः" इत्यादीनां प्रभावशालिनः शब्दानां उपयोगं कर्तुं शक्नोति ", तथा च भवन्तः प्रसिद्धानां मुख्यभूमिब्राण्ड् इव समाननामानि अपि उपयोक्तुं शक्नुवन्ति। फ़ॉन्ट् आकारः। अतः एताः संस्थाः हाङ्गकाङ्ग-देशे कम्पनीनां पञ्जीकरणं कुर्वन्ति, सुप्रसिद्ध-मुख्यभूमि-ब्राण्ड्-रूपेण च समीचीनतया एव कम्पनीनामानि उपयुञ्जते । अन्ते ते स्वउत्पादानाम् उपरि "एकस्याः हाङ्गकाङ्ग-कम्पनीद्वारा उत्पादितम्", "एकस्याः हाङ्गकाङ्ग-कम्पनीयाः व्यापारचिह्न-अनुज्ञापत्रधारकः" इत्यादीनि लोगो-इत्येतत् स्थापयन्ति, प्रसिद्धैः मुख्यभूमि-ब्राण्ड्-सहितं सीमां धुन्धलं कर्तुं प्रयतन्ते
चेन् जुन् अवदत् यत्, “एतादृशेषु प्रकरणेषु मिथ्याप्रचारः, व्यापारचिह्नस्य उल्लङ्घनस्य विषयाः इत्यादयः अनुचितप्रतिस्पर्धाव्यवहाराः च सन्ति ।
यत्र व्यापारिणः स्वयमेव “विदेशीयब्राण्ड्” इति संकुलं कुर्वन्ति तस्य परिस्थितेः विषये बहवः नेटिजनाः मन्यन्ते यत् व्यापारिणः “लूपहोल्स् इत्यस्य लाभं गृहीतवन्तः” इति । अस्मिन् विषये चेन् जुन् इत्यनेन उक्तं यत् उपर्युक्तयोः परिस्थितियोः कृते वर्तमानसम्बद्धेषु कानूनीप्रावधानेषु मुख्यतया निम्नलिखितम् अन्तर्भवति ।
(1) अनुचितप्रतिस्पर्धाविरोधी कानूनस्य अनुच्छेद 8 मध्ये निर्धारितं यत् संचालकाः स्वस्य उत्पादानाम् कार्यप्रदर्शनस्य, कार्यस्य, गुणवत्तायाः, विक्रयस्य स्थितिस्य, उपयोक्तृसमीक्षायाः, सम्मानस्य इत्यादीनां विषये मिथ्या वा भ्रामकव्यापारिकप्रचारं न करिष्यन्ति यत् ते धोखाय वा भ्रामितुं वा शक्नुवन्ति .उपभोक्ता ।
(२) व्यापारचिह्नकानूनस्य अनुच्छेद ५८ स्पष्टतया उक्तं यत् यदि कस्यचित् पञ्जीकृतव्यापारचिह्नस्य अथवा अपञ्जीकृतस्य सुप्रसिद्धस्य व्यापारचिह्नस्य उपयोगः कम्पनीनामरूपेण भवति, जनसमूहं भ्रामयति, अनुचितप्रतिस्पर्धायाः निर्माणं करोति च तर्हि तस्य अनुचितप्रतियोगितायाः अनुरूपं दण्डः भविष्यति विधिः निबध्नति ।
(3) उपभोक्तृअधिकारसंरक्षणकानूनस्य अनुच्छेद 20 मध्ये निर्धारितं यत् यदा संचालकाः उपभोक्तृभ्यः मालस्य वा सेवानां गुणवत्ता, कार्यप्रदर्शनस्य, उपयोगस्य, वैधताकालस्य इत्यादीनां सूचनां प्रदास्यन्ति तदा तेषां सूचनायाः प्रामाणिकता व्यापकता च सुनिश्चिता भवितुमर्हति तथा च न कर्तव्या मिथ्यादावान् कुर्वन्ति वा भ्रामकप्रचारं कुर्वन्ति।
द पेपर इत्यनेन पूर्वं ज्ञापितं यत् क्रेजी यंग ब्रदर यांग तस्य एंकर च अद्यैव "मेइचेङ्ग् मूनकेक्" आनयत् यत् बहिः जगतः ध्यानं आकर्षितवान् यतः लाइव् प्रसारणस्य समये एंकरः चन्द्रमाकेकस्य परिचयं कुर्वन् "हाङ्गकाङ्ग" इति शब्दे बलं दत्तवान् , परन्तु एतत् वा mooncake इति पारम्परिकः हाङ्गकाङ्ग-ब्राण्ड् इति प्रश्नः कृतः अस्ति । पश्चात् केचन माध्यमाः निर्मातृणां पुष्टिं कृतवन्तः यत् चन्द्रकेक्साः गुआङ्गडोङ्ग-नगरे निर्मिताः सन्ति, सम्प्रति हाङ्गकाङ्ग-नगरे न विक्रीयन्ते ।
पत्रे ज्ञातं यत् meicheng mooncakes इत्यस्य ब्राण्ड-सञ्चालकः guangzhou meicheng food co., ltd. (अतः "guangzhou meicheng food company" इति उच्यते), निर्माता च guangzhou meicheng food technology co., ltd. (अतः परं निर्दिष्टः) अस्ति "guangzhou meicheng खाद्य कंपनी") प्रौद्योगिकी कंपनी"), सर्वे huadu जिले, guangzhou शहर में स्थित हैं। द्वयोः कम्पनीयोः दावानुसारं तेषां मूलकम्पनी हाङ्गकाङ्ग मेइचेङ्ग् फूड् ग्रुप् कम्पनी लिमिटेड् (अतः परं "हाङ्गकाङ्ग मेइचेन्ग् ग्रुप् कम्पनी" इति उच्यते) अस्ति ।
ज्ञातव्यं यत् गुआङ्गझौ मेइचेङ्ग् प्रौद्योगिकी कम्पनी २०१४ तमे वर्षे पञ्जीकृता, हाङ्गकाङ्ग मेइचेन्ग् समूह कम्पनी २०१९ तमे वर्षे च पञ्जीकृता । हाङ्गकाङ्ग-मेइचेन्ग्-समूह-कम्पनी २०२३ तमे वर्षे २०२४ तमे वर्षे हाङ्गकाङ्ग-देशे "मेइचेङ्ग्" इति शब्दैः डिजाइनैः च चन्द्र-सम्बद्धानां व्यापारचिह्नानां सङ्ख्यां पञ्जीकृतवती ।तेषु "हाङ्गकाङ्ग-मेइचेन्ग् मूनकेक्" इति शब्दैः चित्रैः च सह व्यापारचिह्नं २०२३ तमे वर्षे सितम्बरमासे पञ्जीकृतम् २२ तमे दिनाङ्के प्रायः एकवर्षं व्यतीतम् अस्ति ।
"हाङ्गकाङ्गे मेइचेन् मूनकेक्स् उपलब्धाः न सन्ति" इति प्रश्नस्य सम्मुखे द पेपर इत्यनेन उपभोक्तृणां नामधेयेन मेइचेन् मूनकेक्स् इत्यस्य आधिकारिकस्य ऑनलाइन-भण्डारस्य ग्राहकसेवायाः परामर्शः कृतः उत्तरे उक्तं यत् ब्राण्ड् हाङ्गकाङ्ग-देशे पञ्जीकृतः अस्ति, तस्य एकः... व्यापारचिह्नपञ्जीकरणप्रमाणपत्रं ग्वाङ्गझौनगरे उपलभ्यते तथा च फोशान्नगरे एकं विपणनकेन्द्रं उत्पादनस्य आधारं च स्थापितं अस्ति। यदा पृष्टं यत् चन्द्रकक्षाः कुतः आगताः तदा ग्राहकसेवा उत्तरं दत्तवती यत् ते "गुआङ्गडोङ्गतः" सन्ति इति ।
१४ सितम्बर् दिनाङ्के औद्योगिकव्यापारिकपञ्जीकरणपतेः अनुसारं द पेपर रिपोर्टरः गुआङ्गझौ मेइचेङ्ग फूड् कम्पनी लिमिटेड् इत्यस्य भ्रमणं कृत्वा पत्तनं रिक्तं इति ज्ञातवान् गुआङ्गझौ मेइचेङ्ग फूड टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य द्वारे कम्पनीयाः एकः कर्मचारी द पेपर इत्यस्य प्रतिक्रियां दत्त्वा अवदत् यत् मेइचेन् मूनकेक् हाङ्गकाङ्गदेशे विक्रीयते वा इति बाह्यचिन्तानां प्रतिक्रियारूपेण, किं ते अधिकमूल्येन अफलाइनरूपेण विक्रीयन्ते वा इति २०० युआन्, तथा च तस्य हाङ्गकाङ्ग-कम्पनी रिक्त-शैलः अस्ति वा इति ते कम्पनीं अन्ये च प्रश्नान् अभिलेखयिष्यन्ति, पश्चात् एकीकृतरूपेण प्रतिक्रियां दास्यन्ति च। तदनन्तरं द पेपर इत्यनेन कम्पनीयाः प्रभारी एकं व्यक्तिं आहूय सः अवदत् यत् सः अस्मिन् क्षणे अतिव्यस्तः अस्ति, पश्चात् एव मीडियाभिः सह संवादं कर्तुं शक्नोति इति ।
अनेके नेटिजन्स् मन्यन्ते यत् प्रासंगिकस्य एंकरस्य विक्रय-पिच् उपभोक्तृभ्यः भूलवशं विश्वासं जनयिष्यति यत् मेइचेन् मूनकेक् पारम्परिकः हाङ्गकाङ्ग-ब्राण्ड् अस्ति अथवा हाङ्गकाङ्ग-देशे अपि उत्पादितः अस्ति, यत् भ्रामकम् अस्ति अस्मिन् विषये केचन वकिलाः मन्यन्ते यत् यदि उत्पादानाम् प्रचारार्थं एंकरस्य वचनं उपभोक्तृभ्यः भ्रमम् अयच्छति, तथा च यद्यपि ब्राण्ड् हाङ्गकाङ्ग-देशे पञ्जीकृतः अस्ति तथापि हाङ्गकाङ्ग-देशे स्थानीय-उत्पादैः सह तस्य अल्पः सम्बन्धः अस्ति, तथापि विज्ञापन-कानूनस्य प्रावधानानाम् उल्लङ्घनस्य शङ्का वर्तते तथा अतीव भ्रामकम् अस्ति यत् एतत् मिथ्याविज्ञापनं वा उपभोक्तृ-धोखाधड़ी अपि भवितुम् अर्हति ।
पेपरेन अवलोकितं यत् वर्तमानकाले मेइचेन् मूनकेकस्य डौयिन् खातेन उत्पादानाम् प्रचारार्थं लाइव प्रसारणं स्थगितम् अस्ति, अन्ये च विडियो गोपिताः अथवा विलोपिताः इति शङ्का वर्तते। १४ सितम्बर् दिनाङ्के सायं शनिवासरे सायं ७वादने क्रेजी यंग ब्रदर इत्यस्य प्रसारणं यथासाधारणं न आरब्धम्। सम्प्रति xiao yang इत्यस्य douyin खातेः प्रदर्शनविण्डोतः meicheng mooncake-सम्बद्धानि उत्पादनानि निष्कासितानि सन्ति ।
रेड स्टार न्यूज इत्यस्य अनुसारं अस्याः घटनायाः प्रतिक्रियारूपेण गुआङ्गझौ हुआडू जिला बाजारनिरीक्षणप्रशासनं, डौयिन् मञ्चः च अन्वेषणे हस्तक्षेपं कृतवन्तः।
द पेपर रिपोर्टरः चेन् ज़ुहोउ तथा प्रशिक्षुः वाङ्ग जियान्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया