समाचारं

आवास-नगर-ग्रामीण-विकास-मन्त्रालयस्य प्रभारी मीडिया : सम्पत्ति-बाजारेण "शतरंजस्य क्रीडा" इति नीतिस्य उत्तमं कार्यं अवश्यं कर्तव्यम् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अचलसम्पत्बाजारे गहनसमायोजनस्य एतत् दौरं विपण्यां सर्वेषां पक्षानाम् अचलसम्पत्-उद्योगस्य स्थिरस्य स्वस्थस्य च विकासस्य महत्त्वस्य विषये अधिकं गहनतया अवगतं कृतवान् अस्ति हालमेव हुनानप्रान्तस्य हेङ्गयाङ्गनगरसर्वकारेण अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं अधिकं प्रवर्धयितुं अनेकाः उपायाः प्रवर्तन्ते, सर्वाधिकं नवीनं तु बीमाकम्पनीनां नूतनप्रकारस्य रियल एस्टेट् गारण्टीकृतवितरणबीमायाः शोधं विकासं च कर्तुं सहायतां कर्तुं तथा स्थिरमूल्यबीमा, तथा च विकासकान् बीमाक्रयणार्थं गृहक्रयणार्थं च प्रोत्साहयितुं ये बीमालाभांशं भोजयन्ति।

अस्य नूतनस्य उपायस्य विषये केचन जनाः चिन्तयन्ति यत् एतस्य कार्यान्वयनम् कठिनं भविष्यति, तथा च बीमाकम्पनीक्षतिपूर्तिः कथं वस्तुनिष्ठरूपेण मूल्याङ्कनं कर्तव्यम् इति अपि समस्या अस्ति परन्तु एतानि सुधार-अन्वेषणानि अद्यापि प्रोत्साहनस्य योग्यानि सन्ति । बीमायाः कार्यस्य दृष्ट्या, गारण्टीकृत आवासबीमा सशक्ततरवित्तीयपर्यवेक्षणं आनेतुं शक्नोति, अतः अधिकं महत्त्वपूर्णं यत्, बीमानिधिः पर्यवेक्षणे भागं गृह्णाति, तथा च गारण्टीकृतावासबीमाक्रयणं कुर्वन्तः क्रेतारः नियमितरूपेण जाँचिताः भवन्ति, ये कर्तुं शक्नुवन्ति form a supervision संस्थानां + बीमाकम्पनीनां + स्वामिनः सशक्तं पर्यवेक्षणप्रतिरूपं स्थावरजङ्गमविकासस्य सुरक्षां वर्धयिष्यति।

वर्तमान समये अचलसम्पत्विपण्यं अद्यापि गहनसमायोजनस्य चरणे अस्ति, यत् आर्थिकापेक्षाः, रोजगारस्य अपेक्षाः, आयस्य अपेक्षाः अन्ये च व्यापककारकाः समाविष्टाः सन्ति, कुशलविपण्यस्य सीमानां संकोचनं अद्यापि पूर्णतया मरम्मतं न कृतम्। अधिकांशनगरानां विपण्यसीमा प्रशासनिकसीमानां अपेक्षया महत्त्वपूर्णतया लघुः भवति विपण्यम् अद्यापि अधिकं निर्भरं भवति सक्रियीकरणाय प्रचाराय च अधिकशक्तिशालिनः नवीनाः उत्साहवर्धकाः च उपायाः उपयुज्यन्ते। पूर्वं यदा विपण्यं अतितप्तं भवति स्म तदा प्रभावी उद्योगविनियमनम् आवश्यकम् आसीत् तथैव अधुना विपण्यं शीतलं भवति तदा प्रभावी उद्योगविनियमनम् अपि आवश्यकम् अस्ति ।

इतिहासात् शिक्षणं इतिहासस्य विषये अस्माकं एकं मतम् अस्ति यत् अधुना एव एकः दृष्टिकोणः अस्ति यत् वयं चिन्तिताः स्मः यत् वयं स्थावरजङ्गमबुद्बुदस्य अनन्तरं जापान-अमेरिका-देशयोः समानमार्गं अनुसरिष्यामः वा इति। वयं मन्यामहे यत् जापान, अमेरिका इत्यादीनां देशानाम् अचलसम्पत्विपण्यैः सह तुलने अस्माभिः अवश्यमेव द्रष्टव्यं यत् १९९० तमे दशके जापानी-अचल-सम्पत्-बुद्बुदस्य विस्फोटः जापानी-अर्थव्यवस्थायाः कारणम् अभवत् | to "lose 30 years" इति २००८ तमे वर्षे द यू.एस.

परन्तु मम देशस्य पूर्वं अचलसम्पत्विपण्यस्य नियमने अचलसम्पत्त्याः वित्तीयजोखिमानां च प्रभावीरूपेण समाधानार्थं व्यापकनीतीनां उपयोगः कृतः अस्ति । यद्यपि जोखिमनिराकरणप्रक्रियायां केचन उच्च-उत्तोलन-उच्च-दायित्व-कम्पनयः संकटं वा दिवालियापनमपि अनुभवन्ति, तथापि समग्रतया, स्थितिः नियन्त्रणीयः अस्ति विगतवर्षद्वयस्य वा तत्समस्य नियमनम् अनुकूलनं च क स्थानीयव्ययः अतः अपि महत्त्वपूर्णं यत् अमेरिकादेशे जापानदेशे च बहूनां वित्तीयसंस्थानां पतनम् अभवत् ।

मम देशस्य अचलसम्पत्त्याः एकं लक्षणं "४५६" अस्ति: अचलसम्पत्सम्बद्धऋणानि बैंकऋणस्य ४०% भागं भवन्ति, अचलसम्पत्सम्बद्धा आयः स्थानीयव्यापकवित्तीयसंसाधनानाम् ५०% भागं धारयति, निवासिनः ६०% धनं च आवासक्षेत्रे भवति . एतदर्थं अपि अस्माकं कृते कठिनतानां सम्मुखे विपण्यं स्थिरीकर्तुं, विपण्यविश्वासं वर्धयितुं, अचलसम्पत्विकासस्य नूतनप्रतिरूपस्य निर्माणार्थं, विपण्यस्य उच्चगुणवत्तायुक्तविकासाय च अनुकूलपरिस्थितयः निर्मातुं च उपायान् अन्वेष्टव्याः अचलसम्पत्विनियमनस्य सम्बन्धितविभागानाम् नीतिः संस्थागतव्यवस्था च प्राथमिकतानां बृहत्तमः सामान्यभाजकः। "४५६" इत्यस्य मौलिकलक्षणं स्थितिश्च निर्धारयति यत् अचलसम्पत्, राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भ-उद्योगः इति नाम्ना, यथार्थतया "एकं वस्तु सम्मिलितं कृत्वा समग्रं शरीरं संयोजयति" आर्थिकविपण्यस्य स्थिरीकरणाय महत् महत्त्वं वर्तते, चक्रं च निर्वहति भूमिका नीतयः अनुकूलनं नवीनीकरणं च स्पष्टतया चिन्तयन्तु, परिश्रमं कुर्वन्तु, कार्यान्वयनस्य विषये च निकटतया ध्यानं ददति इति आवश्यकम्।

इतिहासं मार्गदर्शकरूपेण गृहीत्वा वयं अमेरिकी-सबप्राइम-बंधक-संकटस्य जापानस्य "नष्ट-३० वर्षाणां" च पाठानाम् विषये अपि गभीरं चिन्तयितुं शक्नुमः: सम्पत्ति-मूल्यानां निरन्तरं पतनं भवितुं अनुमतिं दत्त्वा तुलनपत्रस्य मन्दतायाः, दुष्चक्रस्य च श्रृङ्खलायाः प्रवर्तनं भविष्यति, यत् भविष्यति | समाजे सर्वेषां पक्षानाम् हितेषु नकारात्मकः प्रभावः भवति: वित्तीयसंस्थानां जमानतस्य मूल्यं संकुचति, येन वास्तविक अर्थव्यवस्थायाः समर्थनार्थं वित्तीयसंसाधनानाम् क्षमता न्यूनीभवति, अचलसंपत्तिं धारयन्तः गृहेषु धनं "संकुचति", नकारात्मकधनप्रभावः च उपभोगक्षमतां निरुध्यते, वास्तविक अर्थव्यवस्था प्रभाविता भवति, सर्वेषां रोजगारः आयः च प्रभावितः भवति।

अस्मिन् वर्षे ३० एप्रिल-दिनाङ्के एव केन्द्रीयसमितेः राजनीतिकब्यूरो-समागमे स्पष्टतया उक्तं यत् "विद्यमानस्य अचल-संपत्तिं पचयितुं नीतीनां उपायानां च अध्ययनस्य समन्वयः करणीयः, वृद्धिशील-आवासस्य अनुकूलनं च" इति १७ मे-दिनाङ्के, सुनिश्चितीकरणविषये राष्ट्रिय-वीडियो-सम्मेलने the delivery of housing was further proposed, the commercial housing inventory अनेकनगरेषु सर्वकारः किफायती आवासरूपेण उपयोगाय यथायोग्यं उचितमूल्येन केचन वाणिज्यिकगृहाणि आदेशयित्वा क्रेतुं शक्नोति। वर्तमान समये शाण्डोङ्ग, गुआंगडोङ्ग, हुबेई, चोङ्गकिंग इत्यादयः प्रान्ताः नगराणि च राज्यस्वामित्वयुक्तानि सम्पत्तिमञ्चादिभिः विविधैः पद्धतिभिः एतत् महत्त्वपूर्णं सुधारकार्यं सक्रियरूपेण प्रवर्धयन्ति तथापि अस्माकं हाले साक्षात्कारेभ्यः सर्वेक्षणेभ्यः च अस्माभिः ज्ञातं यत् यदि क्रयणं भण्डारणं च of state-owned enterprises can be included in the special projects of local governments, विभिन्नक्षेत्रेषु ऋणनिधिनिवेशः स्थानीयसरकारानाम् वित्तीयदबावं न्यूनीकर्तुं, स्टॉक आवासस्य अधिग्रहणस्य भण्डारणस्य च गतिं त्वरितुं, कार्यस्य परिवर्तनं त्वरितुं च सहायकं भविष्यति अवसरप्रस्तावान् वैज्ञानिकनिर्माणचित्रेषु, तथा च ठोसरूपेण उत्तमनीतिनीतिचित्रं अधिकव्यावहारिकपरिणामेषु परिणमयति।

वयं दृढतया विश्वसामः यत् चीनीयशैल्या आधुनिकीकरणस्य निरन्तरप्रगतेः सङ्गमेन अचलसम्पत्-उद्योगे अद्यापि उच्चगुणवत्ता-विकासस्य महती सम्भावना वर्तते, यस्मात् "शतरंजस्य क्रीडा" इति नीतौ महत्प्रयत्नाः करणीयाः सन्ति