समाचारं

क्षियाङ्गशान् मञ्चः, जनमुक्तिसेना द्वौ असामान्यवक्तव्यौ दत्तवती ताइवानदेशं पुनः प्राप्तुं तया गुरुमुद्गरस्य उपयोगः करणीयः, तत्र च समयसीमा अस्ति ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

क्षियाङ्गशान् मञ्चे जनमुक्तिसेना अतीव असामान्यं वक्तव्यद्वयं दत्तवती, देशस्य ताइवानं पुनः प्राप्तुं समयः आसीत्, परन्तु अमेरिकीप्रतिनिधिः मौनम् अभवत् ताइवानविषये जनमुक्तिसेना किं विशेषसन्देशं प्रेषितवती? ताइवानस्य पुनः प्राप्त्यर्थं काः शर्ताः सन्ति ? अस्मिन् विषये अमेरिकीप्रतिनिधिः का प्रतिक्रिया अस्ति ?

चीनस्य राष्ट्ररक्षाबलस्य सुधारणेन वयं बीजिंगनगरे क्षियाङ्गशान्-मञ्चे संवेदनशीलविषयेषु वक्तुं न लज्जामः, विशेषतः ताइवान-आदिषु विषयेषु ये चीनस्य प्रादेशिक-संप्रभुतायाः प्रत्यक्षतया सम्बद्धाः सन्ति, अस्मिन् समये मञ्चस्य समये जन-मुक्तिः इति अमेरिकीप्रतिनिधिनां पुरतः सेना उक्तवती शब्दाः स्पष्टतया व्यक्तिगतरूपेण व्याख्याताः।

तेषु वाक्यद्वयं विशेषतया ध्यानयोग्यौ स्तः ।

प्रथमं एकदा जनमुक्तिसेना कार्यवाही करोति तदा सा गुरुमुद्गरेन प्रहारं करिष्यति।

घटनास्थले एकस्मिन् साक्षात्कारे राष्ट्रियरक्षाविश्वविद्यालयस्य प्राध्यापकः मेङ्ग क्षियाङ्गकिङ्ग् इत्यनेन ताइवानजलसन्धिविषये चीन-अमेरिका-देशयोः मतभेदस्य विषये उक्तम् सः मन्यते यत् चीन-अमेरिका-सैन्य-रङ्गमण्डपानां मध्ये अद्यतन-फोन-कॉलस्य अर्थः अस्ति यत् चीन-अमेरिका-सम्बन्धाः क्रमेण स्थिराः भवन्ति तथापि चीन-अमेरिका-सम्बन्धानां स्थिरतायाः आरम्भः अद्यापि तुल्यकालिकरूपेण नाजुकः अस्ति चीनदेशस्य विषये अमेरिकादेशस्य धारणा दिशात्मकदोषः अभवत् ।

चीनदेशस्य विषये अमेरिकादेशस्य अवगमनस्य त्रुटिषु ताइवान-प्रकरणे अतीव महत्त्वपूर्णा त्रुटिः अस्ति ।

मेङ्ग क्षियाङ्गकिंग् इत्यनेन दर्शितं यत् चीन-अमेरिका-सम्बन्धेषु ताइवान-प्रकरणं प्रथमा दुर्गम-लालरेखा अस्ति, अन्यथा तस्य कारणेन गम्भीराः आपदाः अवश्यमेव भविष्यन्ति। सः अमेरिकादेशं स्मारयति स्म यत् "चीनीजनमुक्तिसेना कार्यवाही न करिष्यति इति मा चिन्तयन्तु। एकदा चीनीयजनमुक्तिसेना कार्यवाही करोति तदा सा कठिनं प्रहारं करिष्यति।

द्वितीयं, ताइवानदेशात् जनमुक्तिसेनायाः निवृत्तेः समयसीमा अस्ति ।

जनमुक्तिसेनायाः लेफ्टिनेंट जनरल् हे लेइ अपि अमेरिका-देशेन सह आदान-प्रदानेषु ताइवान-विषये केन्द्रीकृतवान्, तथा च स्पष्टतया अमेरिका-देशं प्रत्यक्षतया पृष्टवान् यत् - "ताइवान-प्रकरणं चीनस्य आन्तरिक-कार्यम् अस्ति । अमेरिका-देशेन किं कर्तव्यम् ? अस्ति तत्र किमपि यस्य समन्वयार्थं अमेरिकादेशस्य आवश्यकता अस्ति?

यथा अमेरिका चीनदेशेन सह घर्षणं विग्रहं च न इच्छति इति बहुवारं बोधयति इति कथनस्य विषये अपि तस्य खण्डनं कृतम् अस्ति

लेफ्टिनेंट जनरल् हे लेइ इत्यनेन दर्शितं यत् "यदि चीन-अमेरिका-देशयोः मध्ये द्वन्द्वः अभवत् तर्हि ताइवान-जलसन्धिः कथं द्वन्द्वः अभवत् ? अमेरिका-देशस्य परितः द्वन्द्वः किमर्थं न ? अमेरिका-देशः उपद्रवं कर्तुं चीन-द्वारे गतः" इति , तत्र च विग्रहः अभवत् अन्तिमविश्लेषणे चीनस्य आन्तरिककार्याणि अमेरिकादेशः एव हस्तक्षेपं कृतवान् ।

तदनन्तरं लेफ्टिनेंट जनरल् हे लेइ इत्यनेन चीनस्य मनोवृत्तिः अपि स्पष्टीकृता सर्वप्रथमं चीनदेशः न इच्छति यत् चीन-अमेरिका-देशयोः ताइवान-जलसन्धि-मध्ये द्वन्द्वः भवतु, परन्तु चीन-देशः ताइवान-जलसन्धिस्थ-सङ्घर्षेभ्यः न बिभेति |. अपि च, यद्यपि चीनस्य ताइवानस्य पुनः प्राप्तेः विषये समयसूची नास्ति तथापि चीनस्य "पृथक्करणविरोधी कानूनस्य" अन्तर्गतं त्रयाणां परिस्थितीनां मध्ये कोऽपि परिस्थितिः यावत् भवति तावत् चीनदेशः ताइवानस्य विषयस्य पूर्णतया समाधानं करिष्यति, साक्षात्कारं च करिष्यति मातृभूमिः एकीकृता पूर्णा स्वातन्त्र्यम्।

पृथक्करणविरोधी कानूनस्य अनुच्छेदं ८ दृष्ट्वा वयं पश्यामः यत् लेफ्टिनेंट जनरल् हे लेई त्रीणां परिस्थितीनां विषये वदति प्रथमं, "ताइवानस्वतन्त्रता" पृथक्तावादीशक्तयः कस्मिन् अपि नाम्ना तथा च केनचित् प्रकारेण ताइवानदेशात् चीनदेशात् पृथक् भवति इति तथ्यस्य कारणम् द्वितीयं, , एकः प्रमुखः घटना भविष्यति यस्याः कारणात् ताइवानस्य चीनदेशात् पृथक्त्वं भविष्यति;

कानूनेन निर्धारितं यत् यदि किमपि परिस्थितिः भवति तर्हि चीनदेशः राष्ट्रियसार्वभौमत्वस्य प्रादेशिकअखण्डतायाः च रक्षणार्थं अशान्तिपूर्णसाधनं अन्ये च आवश्यकाः उपायाः करिष्यति।

जनमुक्तिसेनायाः स्पष्टचेतावनीयाः सम्मुखे घटनास्थले अमेरिकादेशस्य रक्षासहायकसचिवः चेस् किञ्चित्कालं यावत् अतीव कठोरः मौनः च दृष्टः यत् सः संयुक्तराज्यस्य पूर्वसहायकः रक्षासचिवः आसीत् राज्यानि, शि चण्डे, यः चीन-अमेरिका-देशयोः मध्ये खलु दुर्बोधताः दुर्गणनाः च आसन् इति वदन् , अतः संचारं संवादं च सुदृढं कर्तुं अधिकं आवश्यकम् इति।