समाचारं

मा यिंग-जेउ इत्यस्य सूर्यचन्द्रसरोवरस्य अन्तिमयात्रा : मम अनुजः अस्मिन् वर्षे ७४ वर्षीयः अस्ति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानस्य ४२ तमे सूर्यचन्द्रसरोवरस्य दशसहस्रजनानाम् तैरणनौका १५ तमे दिनाङ्के शृङ्गं वादयति स्म ताइवानस्य पूर्वनेता मा यिंग-जेओउ ११ तमे वारं सूर्यचन्द्रसरोवरं चुनौतीं दातुं जलं प्रविष्टवान् आयुःसीमायाः कारणात्, बीमा प्राप्तुं असमर्थतायाः कारणात् च एतत् year was his last swim.

अद्य सन मून-सरोवरे सहस्र-सहस्र-जन-तैरण-क्रॉसिंग्-क्रीडायाः आरम्भः अभवत्, यत्र कुलम् २२,६०६ जनाः, १,८६९ दलाः च भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः अस्मिन् वर्षे सूर्यचन्द्रसरोवरस्य आव्हानं कर्तुं मा यिंग-जेओउ जलं प्रविष्टवान् इति ११ तमे वारं सः विनोदं कृतवान् यत् सः एव एकः "वीआईपी" अस्ति यः जलं प्रविष्टवान् अस्ति। सः अवदत् यत् सन मून-सरोवरस्य पारं तरणं नान्टौ-नगरे प्रसिद्धं कार्यम् अस्ति तथा च ताइवान-देशे प्रसिद्धं हस्ताक्षरम् अस्ति २००२ तमे वर्षे यदा सः ५२ वर्षीयः आसीत् तदा सः प्रथमवारं तैरणे भागं गृहीतवान्, परन्तु "मम लघुभ्राता ७४ वर्षीयः अस्ति" इति अस्मिन् वर्षे वृद्धः" इति उक्तवान् च यत् कालः एतावत् शीघ्रं उड्डीयते।

मा यिंग-जेउ इत्यनेन उक्तं यत् वर्षे एकवारं सन मून-सरोवरे तरण-पार-करणं दुःखदं, "प्राकृतिक-सम्पदां अपव्ययः" च जूनमासे जुलैमासे वा । मा यिंग-जेउ इत्यनेन अपि सुझावः दत्तः यत् काउण्टी-सर्वकारेण मुख्यभूमि-चीन-देशात् काउण्टी-नगराणि, अपि च काउण्टी-मेयर-महोदयाः अपि भागं ग्रहीतुं आमन्त्रयन्तु, येन सर्वे नान्टौ-नगरस्य सौन्दर्यं द्रष्टुं शक्नुवन्ति, केवलं अधिकाः जनाः आगत्य उत्तम-अभिलेखाः निर्मान्ति इति सर्वोत्तमः कार्यक्रमः अस्ति .

नान्टोउ काउण्टी मजिस्ट्रेट् जू शुहुआ इत्यनेन उक्तं यत् सा भविष्ये अतिथिरूपेण मा यिंग-जेओउ इत्येतां दृढतया आमन्त्रितवती, यतः मा यिंग-जेओउ तैरणकार्यक्रमे महत्त्वपूर्णा व्यक्तिः अस्ति तथा च ७५ वर्षाणां वयसः कारणात् आत्मायाः प्रतिमा अपि अस्ति। तैरणस्य बीमासीमा नास्ति भविष्ये सः मार्गदर्शितभ्रमणेन अन्यैः पद्धतिभिः च भागं ग्रहीतुं शक्नोति चन्द्र सरोवर तैरण पार।

मा यिंग-जेओउ इत्यस्य तैरणपारस्य संख्यां वर्धयितुं सुझावस्य विषये जू शुहुआ इत्यनेन उक्तं यत् एतेन जलस्य गुणवत्ता, जलवायुः इत्यादीनि विषयाणि अवश्यमेव गृह्णीयुः तदतिरिक्तं दशसहस्राणि जनानां सह तैरणपारस्थानानि अपि उद्धारकर्मचारिणां कृते अतीव कठिनाः सन्ति। उद्धारव्यवस्था तत् अतितर्तुं शक्नोति वा इति प्रासंगिक-एककैः सह अध्ययनस्य आवश्यकता वर्तते ।

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्