समाचारं

ए-शेयरेषु निवेशः कठिनः अस्ति वा ? एषः दत्तांशसमूहः चिन्तनप्रदः अस्ति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

निवेशः लघु लाल पुस्तक-अङ्कः 208

उत्तीर्णःअस्माकं मुखं धूलिपूर्णं, दागयुक्तं च, परन्तु अद्यापि वयं विश्वासं कुर्मः, अवश्यं च विश्वासं कुर्मः

शङ्घाई-समष्टिसूचकाङ्कः २७०० अंकानाम् समीपं गच्छति, व्यापारस्य परिमाणं पुनः न्यूनीकृतम्, निराशावादः च चरमसीमायां गच्छति।

केचन निवेशकाः अवदन् यत् ए-शेयरेषु निवेशः विशेषतया कठिनः अस्ति अल्पकालीन-उत्कर्षः दीर्घकालीन-मन्दी च, नीति-हस्तक्षेपः इत्यादयः कारकाः निवेशस्य कठिनतां वर्धितवन्तः। परन्तु यथा निवेशगुरुः झाङ्ग याओ, यस्य मूल्यं २० वर्षेषु द्विसहस्रगुणं वर्धितम्, सः एकदा अवदत् यत् "कुत्रापि निवेशः कर्तुं कठिनं भवति, न केवलं चीनदेशे। अधिकांशजना: निवेशे कुशलाः न सन्ति। विगतकेषु दशकेषु चीनस्य अर्थव्यवस्था has developed rapidly, and securities विपण्यां धनं प्राप्तुं स्वर्णयुगे निवेशस्य उद्यमविकासस्य च यथार्थबोधस्य अभावात् चीनदेशे निवेशः कठिनः अस्ति” इति

यदि क्रॉस्-सेक्शनतः दृश्यते तर्हि समग्ररूपेण ए-शेयर्स् सकारात्मकप्रतिफलयुक्तं विपण्यं भवति यत् महङ्गानि अपेक्षया अधिकं प्रदर्शनं करोति: सितम्बर २००५ तः सितम्बर २०२४ पर्यन्तं कुलम् १,२०० कम्पनयः आसन् ये २० वर्षाणाम् अधिककालात् सूचीबद्धाः सन्ति कम्पनीः निवेशसंयोजनरूपेण गण्यन्ते, तदा विगत २० वर्षेषु अस्य संयोजनस्य सञ्चितलाभांशः ५.८ खरब युआन् अभवत् एतेषां कम्पनीनां वर्तमानं कुलविपण्यमूल्यं २२.२ खरब युआन् अस्ति, यदा तु २० वर्षपूर्वं एतेषां कम्पनीनां कुलविपण्यमूल्यं भवति केवलं ३.२ खरब युआन् आसीत्, परन्तु विगत २० वर्षेषु सञ्चितलाभांशः अतिरिक्तपुञ्जे निरन्तरनिवेशस्य राशिः ६.९ खरब युआन् अस्ति

मोटेन गणयितुं शक्यते यत् २० वर्षेषु एतेन संयोजनेन निवेशकानां कृते ५.६ गुणानां सञ्चितप्रतिफलनं प्राप्तम्, यत्र वार्षिकं चक्रवृद्धिदरः प्रायः १०% भवति वर्तमानमूल्यांकनं ऐतिहासिकतलस्थाने अस्ति इति विचार्य विगत २० वर्षेषु ए-शेयरस्य वास्तविकं प्रतिफलनदरः सतही-आँकडानां अपेक्षया उत्तमः अस्ति