समाचारं

वेनेजुएला- अमेरिकादेशेन वेनेजुएलादेशस्य नेतारस्य हत्यायाः प्रयासः कृतः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वेनेजुएलादेशस्य कथनमस्ति यत् अमेरिकीगुप्तचरसंस्थाः वेनेजुएलादेशस्य नेतारस्य हत्यायाः प्रयासे शस्त्रव्यापारे संलग्नाः आसन्

१४ सितम्बर् दिनाङ्के स्थानीयसमये वेनेजुएलादेशस्य आन्तरिकमन्त्री न्यायमन्त्री च डियोस्डाडो काबेलो इत्यनेन दूरदर्शने प्रसारितभाषणेन अमेरिकादेशं शस्त्रव्यापारेण सह स्वसम्बन्धं स्पष्टीकर्तुं पृष्टम्। काबेलो अवदत्, .अमेरिकीगुप्तचरसंस्थाः शस्त्रव्यापारे, वेनेजुएलादेशस्य नेतारणाम् हत्यायाः प्रयासे विपक्षसैनिकैः सह साझेदारी कृत्वा, वेनेजुएलादेशस्य अस्थिरीकरणे च संलग्नाः सन्ति

काबेलो इत्यनेन उक्तं यत् गुप्तचरसूचनाभिः ज्ञातं यत् वेनेजुएलादेशस्य नेतारणाम् हत्यां कर्तुं भाडेकान् अन्वेष्टुं विपक्षैः सह साझेदारी कृत्वा सी.आय.ए.-संस्था शस्त्रव्यापारे संलग्नः अस्ति। एतावता षट् विदेशीयाः नागरिकाः गृहीताः, येषु २ स्पेन्-नागरिकाः, २ अमेरिकन-नागरिकाः, १ चेक्-नागरिकाः च सन्ति । विल्बर् जोसेफ् कास्तानेडा नामकः सक्रियकर्तव्यः अमेरिकीसैन्यपदाधिकारी यः पूर्वं गृहीतः आसीत्, सः ४०० तः अधिकेषु शस्त्रव्यापारप्रकरणेषु सम्बद्धः आसीत् । अमेरिकीसर्वकारेण एतस्य विषये किमपि ज्ञानं नास्ति इति उक्तम्।

तस्मिन् दिने पश्चात् स्पेन्-सर्वकारेण वेनेजुएलादेशे गृहीतौ तस्य नागरिकौ देशस्य गुप्तचरसेवायाः इति अङ्गीकृतम् । स्पेनदेशस्य विदेशमन्त्रालयेन उक्तं यत् वेनेजुएलादेशे स्पेनदेशस्य दूतावासेन वेनेजुएलादेशाय गृहीतौ स्पेनदेशस्य नागरिकद्वयं द्रष्टुं प्रस्तावः कृतः इति संवाददाता ज्ञातवान्।

स्रोतः - सीसीटीवी न्यूज