समाचारं

त्रयः विदेशीयाः जहाजाः १२ समुद्रीमाइलपर्यन्तं अस्माकं समीपं गतवन्तः चाङ्गशा-जहाजः १ विरुद्धं ३ आसीत्, प्रायः अग्नि-बटनं निपीडितवान् ।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी इत्यनेन जनमुक्तिसेनायाः चाङ्गशा-युद्धपोतस्य विदेशीययुद्धपोतानां विरुद्धं युद्धस्य दृश्यानि उजागरितानि तदानीन्तनः स्थितिः अतीव तनावपूर्णा आसीत् जनमुक्तिसेनायाः युद्धपोतेषु बन्दुकाः, टार्पीडोः, क्षेपणास्त्राः च सर्वे स्थाने आसन्, ते च प्रतिद्वन्द्विना सह ४७ यावत् युद्धं कृतवन्तः घण्टानः।

अस्माकं देशस्य परितः जलं सर्वदा शान्तं न भवति, ये अस्माकं तलरेखायाः परीक्षणं कर्तुम् इच्छन्ति, अस्माकं प्रादेशिकजलं आक्रम्य अस्मान् उत्तेजितुं इच्छन्ति च।

मम देशस्य समुद्रीयशान्तिस्य, सार्वभौमत्वस्य अभङ्गस्य च मेरुदण्डत्वेन चीनीय-नौसेना विदेशीय-नौकाभिः सह असंख्य-सङ्घर्षेषु प्रवृत्ता अस्ति, चिरकालात् एतस्य "अभ्यस्तः" अस्ति |.

【चाङ्गशा जहाज】

अद्यैव सीसीटीवीद्वारा प्रसारितस्य "क्वेन्चिंग्" इति श्रृङ्खलायां एतादृशः दृश्यः आसीत् यत् चीनस्य नौसेनायाः चाङ्गशा-जहाजं पुनरागमने सहसा ज्ञातवान् यत् त्रयः विदेशीयाः जहाजाः एकस्मिन् समये त्रिदिशाभ्यः समीपं गच्छन्ति स्म, मम देशस्य १२ जहाजेषु आक्रमणं कर्तुं प्रयतन्ते स्म -नौटिकल-माइल प्रादेशिक जल .

अवरोध-आदेशं प्राप्य चाङ्गशा-नौका तत्क्षणमेव विदेशीय-जहाजस्य सम्मुखीकरणाय अग्रपङ्क्तौ त्वरितम् अगच्छत्, परपक्षं तत्क्षणं गन्तुं चेतयितुं चीनी-आङ्ग्लभाषायां च उद्घोषितवान्

परन्तु परपक्षस्य मनोवृत्तिः अतीव कठिनः आसीत्, तथा च इदं प्रतीयते स्म यत् ते स्वस्य संख्यात्मकलाभस्य लाभं चाङ्गशा-नौकायाः ​​सह "एक-द्वौ मुष्टिप्रहारं" कर्तुम् इच्छन्ति स्म, येन पक्षद्वयं गतिरोधं जातम्, स्थितिः च अतीव तनावपूर्णा आसीत्