समाचारं

ताइवानदेशाय अमेरिकीसैन्यसहायतायां ढालयुक्ताः इति आरोपः अस्ति, ताइवानदेशस्य नेटिजनाः च: अद्यापि तेषां कृते अमेरिकादेशस्य कृते कचराशयरूपेण उपयुज्यमानस्य मूल्यं दातव्यम् अस्ति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकी रक्षाविभागस्य महानिरीक्षकः अद्यैव एकं प्रतिवेदनं प्रकाशितवान् यत् ताइवानदेशेन गतवर्षस्य दिसम्बरमासे "राष्ट्रपतिविनियोगप्राधिकरणस्य" अन्तर्गतं अमेरिकादेशेन प्रदत्तानि शस्त्राणि प्राप्तानि वेस्ट् आर्द्राः, ढालयुक्ताः च आसन् ।

अद्यैव अमेरिकी रक्षाविभागस्य महानिरीक्षकेन "राष्ट्रपतिविनियोगप्राधिकरणस्य" अन्तर्गतं ताइवानदेशाय प्रदत्तानां शस्त्राणां सूचीं अनुसरणं च कृतम् यत् अमेरिकी रक्षाविभागेन एतां योजनां प्रभावीरूपेण कार्यान्वितं वा इति सः अन्तिमरूपेण प्रस्तुतवान् 11 दिनाङ्के प्रतिवेदने उक्तं यत् ताइवानदेशेन 27 लक्षं अमेरिकीसैन्यसाधनं निर्गतम्, येषु केचन अवधिः समाप्तः अभवत् तथा च गोलाबारूदस्य पैकेजिंग् अराजकम् आसीत् तदतिरिक्तं 3,000 ढालयुक्तानि गोलीरोधकप्लेटानि, 500 आर्द्राणि फफून्दानि च सामरिकानि च वेस्ट् प्राप्ताः आसन्।

प्रतिवेदने सूचितं यत् क्युविस् वायुसेनास्थानकस्य बोर्डिंग् क्षेत्रे ३४० तः अधिकाः मालपैलेट् मासत्रयं यावत् अटन्ति स्म, ताइवानदेशं प्रति विमानयानस्य प्रतीक्षया वर्षाणा कारणेन क्षतिग्रस्ताः आसन्। महानिरीक्षकः अवदत् यत् आधारस्य भण्डारणक्षमता अपर्याप्तः अस्ति, अतः दुर्गन्धेन शस्त्राणि प्रभावितानि भवन्ति।

अन्वेषणानाम् अनुसारं अमेरिकी रक्षाविभागेन वर्षाप्रभावितानां ३४० मालपैलेट्-मध्ये १२० मालपैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-पैलेट्-मध्ये १२०-पैलेट्-पैलेट्-पैलेट्-मध्ये डिसेम्बर-मासे ताइवान-देशं प्रेषितम् ।एतेषु माल-पैलेट्-मध्ये आर्द्रं, ढालयुक्तं च शरीर-कवचम् आसीत् ताइवानदेशे अपि २७ लक्षं गोलाबारूदं प्राप्तम्, यत्र केचन अवधिः समाप्ताः, शिथिलाः, अनुचितरूपेण संकुलिताः च वस्तूनि सन्ति । ताइवानदेशेन आर्द्रस्य, ढालयुक्तानां उपकरणानां विच्छेदनं, शोषणं, सूचीकरणं च सप्ताहान् यावत् व्यतीतव्यम् ।

ताइवानदेशस्य अमेरिकनसंस्थायाः उल्लेखः अपि अस्मिन् प्रतिवेदने कृतः(ए.आइ.टी.) २.सुरक्षासहकारसमूहस्य प्रमुखस्य मते तेषां शस्त्राणां स्थितिः न अभवत्ताइवान रक्षा अधिकारी वरिष्ठउत्तमं प्रभावं करोति, यतः तानि बारूदपेटिकाः अमेरिकीसैन्येन स्वस्य अवांछितवस्तूनि रिक्तानि इव दृश्यन्ते।

वार्ता बहिः आगत्य केचन ताइवान-देशस्य नेटिजनाः क्रुद्धाः अभवन् यत् "ताइवान-देशः अमेरिका-देशस्य कृते शस्त्र-निक्षेपणस्थानरूपेण कार्यं करोति, तस्मात् अमेरिका-देशाय धनं दातव्यम्" इति नेटिजन्स् "पुनः मा कुरुत" इति निन्दितवन्तः "कल्पयतु यत् अमेरिका-जापानयोः सैनिकाः प्रेषयिष्यन्ति" तथा च "किं डीपीपी केवलं मौनेन मौनेन च लाभं गृह्यते?"

ताइवानदेशे स्ट्रेट्स हेराल्ड् इति पत्रिकायाः ​​संवाददाता लिन् जिंग्क्सियन्