समाचारं

६ खरबतः अधिकाः सम्पत्तिः सम्मिलिताः वित्तमन्त्रालयेन नूतनाः नियमाः निर्गताः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रशासनिकराज्यस्वामित्वस्य पर्यवेक्षणं पुनः सुदृढं कृतम् अस्ति।
१४ सितम्बर् दिनाङ्के वित्तमन्त्रालयेन "केन्द्रीयप्रशासनिकसंस्थाभिः राज्यस्वामित्वयुक्तानां सम्पत्तिनां उपयोगस्य प्रबन्धनस्य उपायाः" (अतः परं "उपायाः" इति उच्यन्ते), यस्य उद्देश्यं राज्यस्वामित्वयुक्तानां सम्पत्तिनां उपयोगस्य नियमनं भवति केन्द्रीयप्रशासनिकसंस्थाभिः, राज्यस्वामित्वयुक्तानां सम्पत्तिनां सुरक्षां अखण्डतां च निर्वाहयितुम्, राज्यस्वामिनः अधिकाराणां हितानाञ्च रक्षणं च ।
वित्तमन्त्रालयेन पूर्वं प्रकाशितानि आँकडानि दर्शयन्ति यत् २०२२ तमे वर्षे कुलकेन्द्रीयप्रशासनिकराज्यस्वामित्वयुक्ता सम्पत्तिः ६.५ खरब युआन्, कुलदेयता २.० खरब युआन्, शुद्धसम्पत्तयः ४.५ खरब युआन् च भविष्यति यथा यथा वित्तराजस्वव्यययोः वर्तमानविरोधः वर्धते तथा तथा व्यावहारिकसमस्यानां समाधानं कृत्वा एतस्याः विशालसम्पत्त्याः मानकीकृतरीत्या सदुपयोगः करणीयः
सम्प्रति प्रशासनिकसंस्थानां सम्पत्तिप्रबन्धने एकः समस्या अस्ति यत् सक्षमविभागानाम् प्रबन्धनप्राधिकरणं न्यूनं भवति, यत् मुख्यप्रबन्धनदायित्वस्य कार्यान्वयनार्थं अनुकूलं न भवति
अस्य कृते वित्तमन्त्रालयस्य प्रभारी सम्बद्धेन व्यक्तिना परिचयः कृतः यत् "उपायाः" प्रबन्धनप्राधिकरणं एकीकृत्य विभिन्नविभागानाम् प्राधिकरणं वर्धयन्ति, तथा च केन्द्रीयप्रशासनिकसंस्थानां राज्यस्वामित्वयुक्तानां सम्पत्तिनां उपयोगं कुर्वन्ति यस्य मूलपुस्तकमूल्यं न्यूनं भवति पट्टे, ऋणं, विदेशीयनिवेशं च कृते 15 मिलियन युआन् इत्यस्मात् अधिकं विषयाः विभिन्नविभागैः समीक्षां कर्तुं अनुमोदितुं च अधिकृताः सन्ति। अस्मिन् नियमः अस्ति यत् प्रत्येकं विभागः स्वस्य सम्बद्धानां यूनिट्-समूहानां कृते वास्तविक-स्थितीनां आधारेण सम्पत्ति-उपयोगस्य प्रबन्धन-अधिकारस्य च निश्चित-सीमा भवितुं अधिकृतं कर्तुं शक्नोति । तत्सह अधिकारानां उत्तरदायित्वस्य च स्थिरतां सुनिश्चित्य प्रत्येकस्य विभागस्य मुख्यदायित्वं कार्यान्वितं भवति ।
केचन यूनिट्-संस्थाः आवश्यकतानुसारं राज्यस्वामित्वस्य सम्पत्ति-उपयोगाय अनुमोदन-प्रक्रियाः न कृतवन्तः इति समस्यायाः प्रतिक्रियारूपेण "उपायैः" स्व-उपयोगः, पट्टे-ऋणं, ऋण-प्रदानम् इत्यादीनां सम्पत्ति-उपयोग-विषयेषु प्रबन्धन-आवश्यकतानां विशिष्ट-कार्य-प्रक्रियाणां च स्पष्टीकरणं कृतम् , तथा बाह्यनिवेशः, तथा च केन्द्रीयप्रशासनिकसंस्थानां कृते राज्यस्वामित्वयुक्तानां सम्पत्तिनां उपयोगप्रक्रियाणां अधिकं मानकीकरणं कृतवान् । तदतिरिक्तं विकेन्द्रीकरणस्य नियमनस्य च संयोजनं प्राप्तुं वित्तमन्त्रालयः पर्यवेक्षणं निरीक्षणं च सुदृढं करिष्यति।
केन्द्रीयप्रशासनिकसंस्थानां राज्यस्वामित्वयुक्तेषु सम्पत्तिषु गृहाणि, काराः च प्रमुखाः सम्पत्तिः सन्ति ।
"उपायेषु" आवाससम्पत्त्याः उपयोगः नियमानाम् अनुरूपं सख्तरूपेण करणीयः इति अपेक्षते, तथा च आवाससम्पत्त्याः पट्टे ऋणदानं च सख्यं नियन्त्रितं भवति, सिद्धान्ततः आवाससम्पत्त्याः परिवर्तनस्य अनुमतिः नास्ति बाह्यनिवेशार्थं उपयुज्यते। आधिकारिकवाहनानां उपयोगः समर्थनकार्यं कर्तुं करणीयः तथा च निर्धारितप्रयोजनानुसारं सख्तीपूर्वकं उपयोगः करणीयः आधिकारिकवाहनानां निजीप्रयोगः सख्यं निषिद्धः अस्ति, तथा च आन्तरिकसंस्थाभिः अथवा यूनिटस्य व्यक्तिभिः नियतप्रयोगः नियमानाम् उल्लङ्घने सख्यं निषिद्धः अस्ति।
वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः परिचयं दत्तवान् यत् अस्मिन् समये "उपायाः" पट्टे, ऋणं, विदेशीयनिवेशं च सख्यं नियन्त्रयन्ति। यथा, राज्येन अन्यथा निर्धारितं यावत्, केन्द्रीयप्रशासनिक-एककाः राज्यस्वामित्वयुक्तानां सम्पत्तिनां विदेशीयनिवेशार्थं किमपि रूपेण उपयोगं न कर्तुं शक्नुवन्ति । सिद्धान्ततः केन्द्रीयसार्वजनिकसंस्थानां नवस्थापितेषु नवनिवेशितेषु वा उद्यमेषु प्रत्यक्षतया निवेशस्य अनुमतिः नास्ति यदि तेषां वास्तविकरूपेण उद्यमानाम् स्थापनायाः वा नवनिवेशस्य वा आवश्यकता भवति तर्हि तेषां सक्षमविभागस्य अनुमोदनं प्राप्तव्यं ततः वित्तमन्त्रालये प्रस्तुतं कर्तव्यम् अनुमोदनार्थम् ।
तदतिरिक्तं, सम्पत्तिपुनर्जीवनं कानूनीरूपेण अनुरूपं च भवति इति सुनिश्चित्य राजस्वप्रबन्धनं मानकीकृतं व्यवस्थितं च भवति, तथा च कठिनजीवनस्य आवश्यकतानां अनुकूलतायै दलस्य सरकारीसंस्थानां च उत्तमरीत्या कार्यान्वयनार्थं "उपायाः" केन्द्रीयप्रशासनिकसंस्थानां किरायाआयस्य विवरणं ददति , साझा उचितक्षतिपूर्ति आयः तथा केन्द्रीयसार्वजनिकसंस्थाः यूनिट्-बाह्यनिवेश-आयस्य प्रबन्धन-आवश्यकतासु वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां बाह्य-निवेश-आयतः रूपान्तरण-आयः विनियमानाम् अनुसारं यूनिट्-द्वारा अवधारणं भविष्यति, केन्द्रीय-प्रशासनिक-संस्थानां संग्रहणस्य आवश्यकता वर्तते समये सम्पत्तिप्रयोगात् आयं, प्रशासनिकसंस्थानां राज्यस्वामित्वयुक्तसम्पत्त्याः उपयोगात् आयस्य प्रबन्धनं मानकीकृत्य च।
वित्तमन्त्रालयस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् अग्रिमे चरणे ते स्थानीयवित्तीयविभागैः सह सक्रियरूपेण संवादं करिष्यन्ति येन स्थानीयस्थितीनां तथा स्थानीयप्रबन्धनस्य वास्तविकस्थितेः आधारेण विशिष्टविनियमाः निर्मातुं, प्रशासनिकक्षेत्रे च सुधारः भविष्यति राज्यस्वामित्वयुक्ता सम्पत्तिप्रबन्धन प्रणाली।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया