समाचारं

इजरायलसैन्यः - "जीवनं मृत्युं वा न कृत्वा" बन्धकान् पुनः आनेतुं सर्वसाधनानाम् उपयोगं करिष्यति।

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १४ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रान्स्-प्रेस् इत्यनेन १३ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इजरायलस्य सैन्यप्रवक्ता युद्धग्रस्तस्य गाजा-पट्टिकायाः ​​राफाह-नगरे विदेशीय-सञ्चारकर्तृणां समूहाय १३ दिनाङ्के अवदत् यत् इजरायल-सैन्यं तान् दूरीकर्तुं "सर्व-साधनानाम्" उपयोगं कर्तुं आशास्ति अद्यापि गाजा-पट्ट्यां कारागारं स्थापिताः बन्धकाः (जीविताः वा मृताः वा) इजरायल्-देशं प्रति आनयन्ति ।
एते बन्धकाः "सर्वे गाजादेशे सन्ति, एतस्य सुरङ्गवत् क्रूरपरिस्थितौ हमास-सङ्घटनेन धारिताः" इति भूमिगतमार्गं प्रति गच्छन्त्याः सुरङ्गस्य प्रवेशद्वारे डैनियल हागारी अवदत् इजरायलसैन्येन उक्तं यत् सप्ताहद्वयात् पूर्वं अत्र षट् बन्धकानां शवः प्राप्ताः।
इजरायलसैनिकैः सह गाजापट्टिकायां प्रविष्टानां विदेशीयपत्रकारानाम् एकस्य समूहस्य कृते आयोजिते संक्षिप्तभ्रमणकाले हगारी इत्यनेन उक्तं यत्, “अस्माभिः सर्वं सम्भवं, सर्वं सम्भवं, (उपयोगः) कर्तव्यः इति .
११ मासाभ्यः अधिककालपूर्वं युद्धस्य आरम्भात् इजरायल्-देशेन स्थापितानां प्रतिबन्धानां कारणेन अन्तर्राष्ट्रीयपत्रकाराः स्वतन्त्रतया बम-प्रहार-युद्ध-ग्रस्त-प्यालेस्टिनी-क्षेत्रे गन्तुं असमर्थाः अभवन्
प्रतिवेदने उक्तं यत् सेप्टेम्बरमासस्य आरम्भे षट् हताः बन्धकाः प्राप्ताः इति घोषणया इजरायल्-देशे शोक-आक्रोशस्य तरङ्गः उत्पन्नः, प्रधानमन्त्रिणः नेतन्याहू-सर्वकारेण हमास-सङ्घस्य सम्मुखीकरणाय पर्याप्तं उपायं न कृतवान् इति आरोपः वर्धमानः आसीत् बन्धकाः मुक्ताः भवेयुः। (संकलित/लिन xiaoxuan)
प्रतिवेदन/प्रतिक्रिया