समाचारं

"अन्तर्राष्ट्रीयसमीक्षात्मकसमीक्षा" दक्षिणचीनसागरस्य स्थितिविषये एतेषु त्रयेषु सभासु स्पष्टसन्देशाः प्रेषिताः

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सितम्बर्-मासस्य ११ दिनाङ्कात् १३ दिनाङ्कपर्यन्तं केवलं त्रयाणां दिवसानां मध्ये एकस्य पश्चात् अन्यस्य त्रीणि उच्चस्तरीयाः सभाः अभवन् : दक्षिणचीनसागरस्य विषये चीन-फिलिपीन्सयोः मध्ये द्विपक्षीयपरामर्शतन्त्रस्य प्रमुखानां मध्ये समागमः, ११ तमे बीजिंग-जियाङ्गशान-मञ्चः, तथा चीन-देशैः आसियान-देशैः च कार्यान्वयनम् दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः विषये २२ तमे वरिष्ठाधिकारिणां सभायां न केवलं दक्षिणचीनसागरस्य विषयः सम्मिलितः, अपितु एकः सामान्यः सन्देशः अपि प्रकाशितः - संवादद्वारा विवादानाम् सम्यक् निवारणं, निर्वाहः च दक्षिणचीनसागरे स्थिरता अस्य क्षेत्रस्य सामान्यापेक्षाः सन्ति, क्षेत्रस्य हिताय च सन्ति ।
प्रथमं चीनदेशस्य फिलिपिन्स्-देशस्य च द्विपक्षीयसमागमं पश्यामः | चीनीयवार्तानुसारं चीन-फिलिप्पिन्-समुद्रीसम्बद्धेषु विषयेषु विशेषतः ज़ियान्बिन्-रीफ्-विषये द्वयोः पक्षयोः निष्कपटं गहनं च विचारविनिमयः अभवत् चीनदेशेन ज़ियान्बिन्-रीफ-विषये स्वस्य सिद्धान्तगतं स्थितिं पुनः उक्तवती, फिलिपिन्स्-देशः तत्क्षणमेव प्रासंगिकजहाजान् निष्कासयितुं आग्रहं कृतवान्, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः गम्भीरताम् प्रभावशीलतां च स्वस्य संप्रभुतायाः दृढतया रक्षणं करिष्यति इति च अवदत् तस्मिन् एव काले फिलिपिन्स्-देशस्य राजनयिकैः चीन-देशेन सह स्वस्य समागमस्य दृश्यानि सामाजिक-मञ्चेषु प्रकाशितानि, चीन-देशेन सह तेषां विचाराणां निष्कपट-आदान-प्रदानं कृतम् इति...
एतेन बहिः जगति स्पष्टतया ज्ञायते यत् दक्षिणचीनसागरे वर्तमानकाले तनावानां वृद्धिः एकपक्षीयरूपेण अभवत्, चीनदेशः फिलिपिन्स्-देशेन सह वार्तायां विवादस्य समाधानं कर्तुं आशास्ति परामर्शं च । फिलिपिन्स्-देशस्य कृते तर्कसंगतः दृष्टिकोणः अस्ति यत् यथाशीघ्रं स्वस्य दुष्कृतीनां संशोधनं करणीयम्, स्वस्य वचनं पालयितुम्, दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः पालनम्, चीनदेशेन सह संवादं संचारं च कर्तुं च। तथ्यानि बहुवारं सिद्धं कृतवन्तः यत् उपविश्य वार्तालापेन एव समस्यानां समाधानं भवति, यदा तु सम्मुखीकरणेन, उत्तेजनेन च स्थितिः वर्धते एव
तत्सह क्षेत्रीयशान्तिं स्थिरतां च निर्वाहयितुम् प्रमुखशक्तीनां दायित्वस्य विषये अपि प्रासंगिकसभासु चर्चा कृता अस्ति । विगतमासेषु फिलिपिन्स्-देशः दक्षिणचीनसागरे बहुधा तरङ्गं कृत्वा चीनस्य रेन्'आइ-प्रस्तरं, हुआङ्ग्यान्द्वीपं, क्षियान्बिन्-प्रस्तरम् इत्यादिषु आक्रमणं कृतवान् । अधुना एव फिलिपिन्स्-तट-रक्षक-जहाजः ज़ियान्बिन्-रीफ्-सरोवरे "तिष्ठति स्म", रेन्'आइ-रीफ्-स्थले "समुद्रतटे उपविश्य" इति नाटकस्य प्रतिकृतिं कर्तुं प्रयतमानोऽपि दीर्घकालीन-अस्तित्वं प्राप्तुं प्रयतते स्म अस्याः उत्तेजकक्रियाश्रृङ्खलायाः पृष्ठतः अमेरिकादेशः सर्वदा एव उपस्थितः अस्ति । स्वस्य स्वार्थार्थं अमेरिकादेशः दक्षिणचीनसागरविषये चीनदेशं चुनौतीं दातुं फिलिपिन्सदेशं प्रोत्साहितवान्, येन क्षेत्रे तनावः उत्पन्नः ।
अस्मिन् बीजिंग-जियाङ्गशान्-मञ्चे चीन-जनाः पुनः दक्षिण-चीन-सागर-विषये स्वस्य स्थितिं प्रकटितवन्तः । एकः विवरणः ध्यानयोग्यः अस्ति यत् चीनस्य प्रतिनिधिः अमेरिकीपक्षं पृष्टवान् यत् अमेरिका एशिया-प्रशांतक्षेत्रस्य सुरक्षायै एशिया-प्रशांतक्षेत्रे अस्ति इति दावान् करोति, परन्तु एशिया-प्रशांतक्षेत्रम् अधुना सुरक्षितम् अस्ति वा? चीनस्य परितः किमर्थं जोखिमबिन्दवः दृश्यन्ते ? तालीवादनम् अभवत् । फिलिपिन्स् सोसाइटी फ़ॉर् इन्टरनेशनल् सिक्योरिटी स्टडीज इत्यस्य अध्यक्षः लुओ वानवेई मञ्चे स्पष्टतया अवदत् यत् फिलिपिन्स्-देशस्य चीन-देशस्य प्रति पूर्वं मैत्रीपूर्णं दृष्टिकोणं आसीत्, परन्तु अधुना पश्चिमस्य प्रबल-चीन-विरोधी-वृत्त्या उपनिवेशितः अस्ति यत् "अस्माकं विदेशनीतिः आसियान-देशस्य अनुसरणं कर्तव्यम्" इति मार्गः, न तु अमेरिकीमार्गः।" सिङ्गापुरस्य रक्षामन्त्री एङ्ग् एङ्ग् हेन् स्वभाषणे व्यक्तवान् यत् सः आशास्ति यत् दक्षिणचीनसागरविवादविषये चीन-फिलिपिन्स-देशयोः संवादः निरन्तरं भविष्यति, सर्वे सम्बद्धाः पक्षाः शान्तिं भोक्तुं आशां कुर्वन्ति इति। अमेरिकनजनाः अवगन्तुं अर्हन्ति यत् अन्तर्राष्ट्रीयसङ्घर्षाणां क्षेत्रीयहॉटस्पॉट्-विषयाणां च समाधानस्य विषये प्रमुखशक्तयः अधिकानि उत्तरदायित्वं स्कन्धे वहितुं प्रवृत्ताः सन्ति, न तु तस्य विपरीतम्।
२२ वर्षाणां सफलाभ्यासस्य अनन्तरं दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणा दक्षिणचीनसागरे मान्यताप्राप्तस्य कानूनीव्यवस्थायाः महत्त्वपूर्णः भागः अभवत् घोषणायाः अनुच्छेदः ५ मध्ये नियमः अस्ति यत् सर्वैः पक्षैः एतादृशानि कार्याणि न कर्तव्यानि येन विवादाः जटिलाः वा विस्तारिताः वा भवन्ति वा शान्तिं स्थिरतां च प्रभावितं कुर्वन्ति । दक्षिणचीनसागरे पक्षानाम् आचरणस्य घोषणायाः कार्यान्वयनविषये चीन-आसियान-देशयोः मध्ये १३ तमे दिनाङ्के आयोजिते २२ तमे वरिष्ठाधिकारिणां सभायां सर्वे पक्षाः सहमताः यत् दक्षिणचीनसागरे शान्तिं स्थिरतां च निर्वाहयितुम् महत् महत्त्वं वर्तते , तथा च संवादं सुदृढं कर्तुं, संयमं स्थापयितुं, मतभेदानाम् सम्यक् निवारणं कर्तुं, समुद्रे स्थिरतां स्थापयितुं च आह्वानं कृतवान्। एतेन उपर्युक्तयोः समागमयोः स्वराः प्रतिध्वनिताः सन्ति तथा च दक्षिणचीनसागरे फिलिपिन्स्-देशस्य एकपक्षीय-उत्तेजनानां, क्लेशानां च क्षेत्रीय-देशानां सामान्य-विरोधः प्रतिबिम्बितः अस्ति |. केचन विश्लेषकाः दर्शितवन्तः यत् फिलिपिन्स्-देशः अमेरिकादेशस्य अन्धरूपेण अनुसरणं न कर्तव्यः, अमेरिकादेशस्य तथाकथितस्य "इण्डो-पैसिफिक-रणनीत्याः" सहकार्यं न कर्तव्यम् अस्य चिन्तनस्य परिवर्तनस्य समयः अस्ति
"सौहार्दः सर्वाधिकं बहुमूल्यः अस्ति", एषा प्राचीनचीनीप्रज्ञा अस्ति । क्षियाङ्गशान-मञ्चे चीन-प्रतिनिधिः एतैः त्रयैः शब्दैः सह सुलेख-ग्रन्थं अमेरिका-देशाय प्रस्तुतवान्, शान्ति-सन्देशं प्रेषितवान् । तस्मिन् एव काले चीनदेशेन अपि स्वस्य स्थितिः स्पष्टा कृता यत् सः संवादद्वारा मतभेदानाम् समाधानस्य वकालतम् करोति, यस्य कथमपि अर्थः नास्ति यत् दक्षिणचीनसागरस्य सार्वभौमत्वस्य मूलहितविषये किमपि रियायतं वा सम्झौतां वा करिष्यति। अस्मिन् विषये फिलिपिन्स्-देशः तस्य पृष्ठतः प्रेरकाः च किमपि दुर्विचारं न कुर्वन्तु । परिवर्तनस्य एकशताब्द्याः अन्तर्गतं वैश्विकसुरक्षापरिकल्पनानि कार्यान्वितुं दक्षिणचीनसागरस्य च शान्तिमैत्रीसहकार्यस्य समुद्ररूपेण निर्मातुं क्षेत्रस्य देशानाम् साधारणा आकांक्षा अस्ति चीनदेशः अस्य लक्ष्यस्य कृते निरन्तरं परिश्रमं करिष्यति, फिलिपिन्स्-देशः च यथाशीघ्रं स्वस्य नष्टमार्गान् प्रत्यागत्य क्षेत्रीयसहमतिं प्रति प्रत्यागत्य यथार्थतया स्वहितस्य सेवां कुर्वन्तः विकल्पान् कर्तव्याः |. (अन्तर्राष्ट्रीय आलोचकभाष्यकारः) २.
प्रतिवेदन/प्रतिक्रिया