समाचारं

"चीन-प्रसिद्ध-उत्पाद-प्रदर्शनी तथा चीन-बल्गारिया-व्यापार-निवेश-मेलन-सम्मेलनम्" सोफिया-नगरे आयोजितम् आसीत्

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, सोफिया, सितम्बर् १३.त्रिदिवसीयं "चीनप्रसिद्धोत्पादप्रदर्शनं चीन-बल्गारियाव्यापार-निवेश-मेलनं च" १२ तमे दिनाङ्के बुल्गारिया-राजधानी सोफिया-नगरस्य संस्कृति-राष्ट्रीय-महलस्य उद्घाटनं जातम्।
अस्य आयोजनस्य आयोजनं बुल्गारियादेशे चीनदेशस्य दूतावासेन, बल्गेरियादेशस्य “बेल्ट् एण्ड् रोड्” राष्ट्रियसङ्घेन च संयुक्तरूपेण कृतम् । बल्गेरियादेशस्य राष्ट्रपतिः रादेवः, बुल्गारियादेशे चीनदेशस्य राजदूतः दाई किङ्ग्ली, बल्गेरियादेशस्य "बेल्ट् एण्ड् रोड्" राष्ट्रियसङ्घस्य अध्यक्षः जहारीवः, तथैव बल्गेरियादेशस्य अर्थव्यवस्था-उद्योगमन्त्री निकोलोवः, परिवहनसञ्चारस्य उपमन्त्री मिन्चेवः, नवीनता-वृद्धि-उपमन्त्री याकिमोवः च उपस्थिताः आसन् उद्घाटनसमारोहं कृत्वा भाषणं कृतवान्। उद्घाटनसमारोहे प्रायः ३०० जनाः उपस्थिताः आसन्, येषु बल्गेरियादेशस्य स्थानीयसर्वकारस्य प्रतिनिधिः, बल्गेरियादेशस्य वाणिज्य-उद्योगसङ्घस्य, औद्योगिकराजधानीसङ्घस्य, औद्योगिकसङ्घस्य च प्रतिनिधिः, तथैव चीन-बल्गारिया-देशयोः उद्यमिनः चीनीयस्य च प्रतिनिधिः च बल्गेरियाई मीडिया।
रादेवः स्वभाषणे अवदत् यत् चीनदेशः दीर्घः इतिहासः, प्राचीनसभ्यता, समृद्धाः सांस्कृतिकपरम्पराः च सन्ति, विशेषतः तस्य उल्लेखनीयाः आर्थिक-प्रौद्योगिकी-विकास-उपार्जनाः च विश्वस्य महत्त्वपूर्णः देशः अस्ति। बुल्गारियादेशः अस्य प्रशंसाम् प्रकटयति, चीनदेशेन सह सहकार्यस्य विस्तारे प्रबलरुचिं करोति, प्रासंगिकसहकार्यस्य महती सम्भावना अस्ति इति मन्यते च।
दाई किङ्ग्ली इत्यनेन उक्तं यत् ७५ वर्षपूर्वं चीन-बल्गारिया-देशयोः कूटनीतिकसम्बन्धस्य स्थापनायाः अनन्तरं द्वयोः देशयोः सर्वदा परस्परं सम्मानः, परस्परं समानरूपेण व्यवहारः, परस्परं लाभः च कृतः, तयोः पारम्परिकमैत्री च सदा स्थास्यति। चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रं बहुकालपूर्वं बीजिंगनगरे आयोजिते सुधारान् अधिकं व्यापकरूपेण गभीरं कर्तुं, चीनीयशैल्या आधुनिकीकरणं प्रवर्धयितुं, उच्चस्तरीय उद्घाटनव्यवस्थासु तन्त्रेषु च सुधारं कर्तुं, नवीनं व्यापकं च प्रदातुं केन्द्रितम् आसीत् चीन-बल्गारिया-देशयोः व्यावहारिकसहकार्यस्य अवसराः। आशास्ति यत् चीन-बल्गारिया-देशयोः व्यापारिकसमुदाययोः गहन-आदान-प्रदानं वार्ता च भविष्यति, येन विजय-विजय-सहकार्यं प्रवर्धितं भविष्यति, अधिकसहकार्यस्य अवसराः, दृष्टयः च यथार्थरूपेण परिणमिताः भविष्यन्ति |.
उद्घाटनसमारोहस्य अनन्तरं चीन-बल्गारिया-देशयोः उद्यमाः व्यापार-डॉकिंग्-वार्तालापं कृतवन्तः । मेले चीनदेशस्य प्रमुखाः प्रायः ३० कम्पनयः भागं गृहीतवन्तः, येषु वित्तं, रेलमार्गं, आधारभूतसंरचनं च, नवीनशक्तिः, विद्युत्वाहनानि, इलेक्ट्रॉनिकसूचना, घरेलू उपकरणानि, जैवप्रौद्योगिकी, डिजिटलप्रौद्योगिकी, रसदः, कानूनीसेवाः इत्यादयः विषयाः सन्ति रादेवः चीनीयकम्पनीनां प्रतिनिधिभिः सह अपि चर्चां कृतवान्, चीनीयकम्पनीभिः सह आदानप्रदानेन बुल्गारिया-चीनसहकार्ये तस्य विश्वासः वर्धितः इति च अवदत्।
प्रतिवेदन/प्रतिक्रिया