समाचारं

यदि भवतः शरीरे एतानि ७ लक्षणानि सन्ति तर्हि तस्य अर्थः अस्ति यत् भवतः दीर्घायुषः संविधानः अस्ति तथा च भवतः अतीव स्वस्थः अस्ति!

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा भवन्तः वृद्धाः भवन्ति तथा तथा भवन्तः पश्यन्ति यत् सर्वाणि यशः धनं च क्षणिकं भवति परन्तु वृद्धः दीर्घायुषः जीवनं यापयितुं शक्नोति वा इति प्रायः कतिपयेषु लक्षणेषु निर्भरं भवति ।

यथा, सर्वे जानन्ति यत् यदा भवन्तः ६० वर्षाणि प्राप्नुवन्ति तदा भवन्तः आधिकारिकतया वृद्धावस्थायां प्रविष्टाः सन्ति केचन ६० वर्षीयाः जनाः अद्यापि स्वस्थाः, बलिष्ठाः च सन्ति, तथा च चिकित्सालयं गत्वा जाँचस्य कृते कोऽपि महती समस्या नास्ति -ups.

एकः वैद्यः इति नाम्ना अहं सर्वेभ्यः स्मारयितुम् इच्छामि यत् यदि भवतः शरीरे एतानि ७ लक्षणानि सन्ति तर्हि तस्य अर्थः अस्ति यत् भवतः दीर्घायुषः संविधानः अस्ति तथा च भवतः अतीव स्वस्थः अस्ति!

प्रथमं, सामान्यभारयुक्ताः वृद्धाः जनाः दीर्घकालं जीवितुं अधिकं सम्भावनाः भवन्ति

यथा यथा वयः वर्धते तथा तथा बहवः जनाः स्वस्य वजनस्य नियन्त्रणं नष्टं कुर्वन्ति तथा च तेषां उदरं विशालं भवति, येन ते अस्वस्थं दृश्यन्ते, उदरस्य मोटापेन स्थूलतायाः सर्वाधिकं सामान्यं प्रकारं भवति, यतः उदरस्य मोटापेन विभिन्नानां कर्करोगाणां जोखिमः वर्धते also हाँ, मोटापेन उच्चरक्तचापः, कोरोनरीहृदयरोगः, द्वितीयप्रकारस्य मधुमेहः, आघातः इत्यादीनां दीर्घकालीनरोगाणां जोखिमः वर्धते।

अतः मानकभारयुक्ताः वृद्धाः दीर्घकालं जीवितुं शक्नुवन्ति ।