समाचारं

८ तमे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे पूर्ववृत्तीयचलच्चित्रमार्गदर्शकं प्रकाशितम् अस्ति तथा च चेन् कैगे इत्यस्य "पीतपृथिवी" इति चलच्चित्रं प्रदर्शितं भविष्यति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सोहू मनोरञ्जनसमाचारः (शान जिन/पाठः) ८ तमे पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे "इदं मुष्टिभ्यां मृत्तिका" इति पूर्ववृत्तप्रदर्शनस्य भूमिकां चलच्चित्रमार्गदर्शकं च प्रकाशितम्, यत्र अस्य पूर्ववृत्तस्य कृते सावधानीपूर्वकं चयनितानां भूमिविषये ३ वृत्तचित्रलघुचित्रं ९ क्लासिकचलच्चित्रं च विस्तरेण व्याख्यातं प्रदर्शनी। "इदं पङ्कमुष्टिः" इति ८ तमे पिङ्ग्याओ-चलच्चित्रप्रदर्शनस्य विषयः अपि अस्ति ।

अस्मिन् पूर्ववृत्तप्रदर्शने चलच्चित्रं १९३० तमे वर्षे सोवियतशास्त्रीयशास्त्रीयं "लैण्ड्" इत्यस्मात् आरभ्य १९६३ तमे वर्षे ब्राजीलस्य नवसिनेमा-आन्दोलनस्य माइलस्टोन् "हार्ड टाइम्स्" पर्यन्तं, कान्स्-चलच्चित्रमहोत्सवस्य पाल्मे डी'ओर्-विजेता "द क्लॉग् ट्री" तथा "पेले द कन्करर्" इत्यस्मात् आरभ्य अल बास् इत्यस्य कृतिः "लाइफ एण्ड् फ्लो" कालान्तरे सम्पूर्णं २० शताब्द्यां प्रचलति, अन्तरिक्षे विश्वस्य विभिन्नेषु क्षेत्रेषु उष्णस्थानानि च पश्यति, यत्र फ्रान्स्, पूर्वसोवियतसङ्घः, भारतं, जापानं, ब्राजील्, इटली, डेन्मार्क, इरान् च कवरं भवति अन्ये च देशाः । तदतिरिक्तं चीनदेशस्य द्वौ चलच्चित्रौ चयनितौ, यथा "द सेर्फ्" इति १९५० तमे दशके ली जुन् इत्यनेन निर्देशितं कृतिः, "येलो अर्थ्" इति पञ्चमपीढीयाः निर्देशकानां अग्रणीकार्यं चेन् कैगे इत्यनेन निर्देशितम्

पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवे उक्तं यत् अस्मिन् पूर्ववृत्ते दर्शितानि चलच्चित्राणि सर्वाणि जनानां भूमियोः च सम्बन्धस्य वर्णनं भिन्न-भिन्न-अङ्कं कुर्वन्ति ते पारम्परिक-अन्तर्व्यक्तिगत-सम्बन्धानां अन्वेषणं कुर्वन्ति, मानवीय-भावनात्मक-परिवर्तनानि च अवलोकयन्ति चलचित्रस्य इतिहासे वयं कथं एतेषां चलच्चित्रेषु भावनां अवशोषयित्वा जनानां वास्तविकानुभवानाम् उपरि ध्यानं दत्त्वा भविष्ये चलच्चित्रनिर्माणेषु निरन्तरं कर्तुं शक्नुमः? अस्मिन् पिङ्ग्याओ-चलच्चित्रमहोत्सवे एषः विशेषचिन्ताजनकः विषयः अभवत् ।

अष्टमः पिङ्ग्याओ अन्तर्राष्ट्रीयचलच्चित्रमहोत्सवः सितम्बर् २४ तः ३० पर्यन्तं शान्क्सीप्रान्तस्य जिन्झोङ्गनगरस्य प्राचीननगरस्य पिङ्ग्याओनगरस्य पिङ्ग्याओ चलच्चित्रमहलस्य आयोजनं भविष्यति।