समाचारं

२१ वर्षाणि यावत् भवति बहिःस्थः कार्यक्रमः क्रीडायाः पर्यटनस्य च एकीकरणे सहायकः भवति

2024-09-15

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चोंगकिंग, 14 सितम्बर विषयः : २१ वर्षाणि यावत् चलितः एकः बहिःस्थः कार्यक्रमः क्रीडायाः पर्यटनस्य च एकीकरणे सहायकः भवति
सिन्हुआ न्यूज एजेन्सी संवाददाता गु क्सुन तथा लु क्सिंगजी
क्रॉस्-कण्ट्री-धावनं, माउण्टन्-बाइकिंग्, गुहायाम्, एब्सेलिंग्, राफ्टिंग्, कायाकिंग्... सितम्बर्-मासस्य ७ दिनाङ्कात् १० दिनाङ्कपर्यन्तं विश्वस्य शीर्षस्थाः बहिः-क्रीडा-क्रीडकाः पुनः एकवारं चोङ्गकिङ्ग्-नगरस्य वुलोङ्ग-नगरे गभीरेषु पर्वत-उपत्यकेषु १९ तमे सत्रे भागं ग्रहीतुं मिलितवन्तः | तथा वनस्य अधः क्षेत्राणि चीन अन्तर्राष्ट्रीयपर्वतः बहिः क्रीडा मुक्तप्रतियोगिता।
विगत २१ वर्षेषु एतत् लघु दक्षिणपश्चिमनगरं न केवलं विश्वप्रभावयुक्तानि ब्राण्ड्-कृतानि बहिः आयोजनानि निर्मितवान्, अपितु क्रमेण बहिः क्रीडा-उद्योगस्य विकासाय, क्रीडायाः पर्यटनस्य च एकीकरणेन स्थानीयक्षेत्रे आर्थिकवृद्धिं आनेतुं च आयोजनेषु अवलम्बितवान्
उच्चस्तरीयः बहिः स्पर्धा यस्याः अहं पुनः स्पर्धां कर्तुम् इच्छामि
तस्मिन् एव काले वुलोङ्ग्-नगरं प्राकृतिकसंसाधनैः समृद्धम् अस्ति यथा गङ्गा, सिन्खोल्, भूमौ दरारः, गुहाः, शाफ्ट्, भूमिगतधारा, आल्पाइन्-तृणभूमिः च अत्र बहिः क्रीडायाः समृद्धाः दृश्याः प्राप्यन्ते, अनेके प्रतियोगिनः च आकर्षयन्ति
आस्ट्रेलियादेशस्य एलेक्स् हन्टरः गतवर्षे अस्मिन् वर्षे च स्पर्धायां चॅम्पियनशिपं प्राप्तवान् वस्तुतः तस्य पञ्चमवारं वुलोङ्ग-नगरे स्पर्धा कृता ।
"अहं १२ वर्षपूर्वं अस्मिन् स्पर्धायां भागं ग्रहीतुं आमन्त्रितः अभवम् ततः परं बहुधा पुनः आगतः... अत्र दृश्यानि अतीव आकर्षकाणि सन्ति तथा च पटलः अतीव मस्तः अस्ति सः अवदत् यत् तस्य गृहनगरे यूरोपे च बहिः क्रीडाकार्यक्रमाः अतीव लोकप्रियाः सन्ति तथा अमेरिकादेशः यदृच्छया ज्ञातवान् यत् चीनदेशे अपि एतादृशाः महान् बहिः स्पर्धाः सन्ति तदा आरभ्य सः वुलोङ्गस्य प्राकृतिकवातावरणस्य प्रेम्णि अभवत्, यत् आस्ट्रेलियादेशात् बहु भिन्नम् आसीत् ।
दलेन सह उपविजेता चीनदेशस्य खिलाडी लिआङ्ग यान् २०१३ तः वर्तमानपर्यन्तं वुलोङ्ग-नगरे चीनदेशे बहिः क्रियाकलापानाम् स्तरस्य सुधारं दृष्टवती अस्ति "यदा अहं प्रथमवारं भागं गृहीतवान् तेषु वर्षेषु चीनीयक्रीडकानां सर्वोत्तमपरिणामाः केवलं अष्टमः नवमः वा आसीत्, परन्तु अस्मिन् वर्षे शीर्षपञ्चसु चीनदेशस्य त्रीणि दलानि सन्ति।"
अस्मिन् वर्षे स्पर्धायां न्यूजीलैण्ड्, फ्रान्स्, आस्ट्रेलिया, जर्मनी, नेदरलैण्ड्, ब्राजील् इत्यादीनां दशाधिकदेशानां प्रदेशानां च दलाः सन्ति । अस्य ब्राण्ड् इवेण्ट् इत्यस्य दीर्घकालीन-इतिहासस्य मध्ये ७० तः अधिकाः भागं गृहीतवन्तः देशाः क्षेत्राणि च, ४५० तः अधिकाः भागं गृह्णन्तः दलाः च अभवन् ।
अत्यन्तं ज्ञातुं योग्यानि विशेषाणि आयोजनानि रचयन्तु
"वुलोङ्गस्य अद्वितीयाः प्राकृतिकाः परिस्थितयः केवलं बहिः स्पर्धानां कृते अनुरूपाः सन्ति!"
अनेन तत्कालीनस्य वुलोङ्ग-मण्डलस्य दलसमित्याः पर्यटनस्य प्रचारार्थं प्रतियोगितायाः माध्यमरूपेण उपयोगस्य अवसरस्य गन्धः प्राप्तः ।
२००३ तमे वर्षे चीनदेशस्य चोङ्गकिङ्ग्-नगरे वुलोङ्ग-अन्तर्राष्ट्रीय-पर्वत-क्रॉस्-कण्ट्री-चैलेन्ज्-इत्यस्मिन् बन्दुकस्य प्रहारः अभवत् । २००५ तमे वर्षे अन्तर्राष्ट्रीय-ओपन-क्रीडायाः उन्नयनं कृतम् । प्रतियोगितायाः स्तरस्य प्रभावस्य च निरन्तरं सुधारेण २०१० तमे वर्षे एषा प्रतियोगिता शीर्ष-अन्तर्राष्ट्रीयस्तरं प्राप्तवती, विश्वस्य बहिः स्पर्धायाः मानचित्रस्य महत्त्वपूर्णः भागः च अभवत्
राज्यक्रीडासामान्यप्रशासनस्य पर्वतारोहणप्रबन्धनकेन्द्रस्य अनुसारम् अधुना एषः आयोजनः टूर् आफ् माण्ट् ब्लैङ्क् (utmb) तथा टूर् आफ् माउण्ट् फूजी इत्यनेन सह विश्वस्य त्रयः प्रमुखाः बहिः क्रीडाकार्यक्रमाः इति प्रसिद्धः अस्ति
२०२२ तमे वर्षे वुलोङ्ग् इत्यनेन अन्तर्राष्ट्रीयकरणस्य नेतृत्वे पर्यटनस्य "त्रयः उद्यमशीलताः" प्रस्ताविताः, अन्तर्राष्ट्रीयप्रसिद्धस्य पर्वतबाह्यक्रीडारिसोर्टस्य निर्माणं च प्रमुखबिन्दुषु अन्यतमम् अस्ति
"अन्तर्राष्ट्रीयकरणस्य" अवगमनस्य विषये वुलोङ्ग-मण्डलस्य उपनिदेशकः लियू झुआङ्गः अवदत् यत् पूर्वं अन्तर्राष्ट्रीयमानकानां समीपं गन्तुं प्रयत्नाः कृताः, यत् अनुवर्ती अन्तर्राष्ट्रीयकरणम् आसीत्, परन्तु अन्तिमेषु वर्षेषु वुलोङ्गः कुर्वन् अस्ति स्थानीयं अन्तर्राष्ट्रीयकरणम् अर्थात् गुणवत्ता अन्तर्राष्ट्रीयमानकानां समानस्तरं प्राप्नोति, रूपं च अत्यन्तं ज्ञातुं शक्यते ।
अस्य कृते अन्तर्राष्ट्रीय-ओपन-क्रीडायां न केवलं गुहा-वहनं योजितम्, यत् दक्षिण-चीनस्य कार्स्ट्-शैल्याः विश्व-प्राकृतिक-विरासतां प्रतिनिधियति, अपितु दक्षिणपूर्व-चोङ्गकिंग-नगरस्य कृषि-संस्कृतेः तत्त्वानि पारम्परिक-अभिमुखीकरणे अपि योजितवान्, यत्र मक्का-वाहनं, उन्नत-रैक-वाहनं, उत्थापनं च सन्ति स्लाइडिंग पोल्स् स्थानीयकृषिसाधनं कृषिजन्यपदार्थानि च अस्मिन् अन्तर्राष्ट्रीयमञ्चे स्थानान्तरितानि सन्ति।
क्रीडायाः पर्यटनस्य च एकीकरणेन इवेण्ट् यातायातः आर्थिकवृद्धौ परिणमति
"पूर्वं अस्माकं लक्ष्यं उच्चतरस्तरस्य स्पर्धायाः अनुसरणं करणीयम् आसीत्, परन्तु अधुना अस्माकं लक्ष्यं इवेण्ट्-यातायातस्य आर्थिकवृद्धौ परिणतुं वर्तते।"
अस्याः मुक्तप्रतियोगितायाः वाणिज्यिकविकासप्रक्रिया त्रयः चरणाः गता: प्रथमः चरणः पर्यटनस्य प्रचारार्थं "प्रचारं अर्जयितुं" जनकल्याणस्पर्धायाः चरणः अस्ति समर्थनव्ययः, परन्तु तस्मिन् समये केवलं वर्तमानपदे एव आयोजनस्य आर्थिकविकासे केन्द्रितः आसीत्, आयोजनं विशुद्धरूपेण विपण्य-उन्मुखं संचालनं भवति तथा च तत्सह स्थानीयस्य बहिः क्रीडा-उद्योगस्य विकासं चालयति
चीन-अन्तर्राष्ट्रीय-पर्वत-बहिः-क्रीडा-ओपन-क्रीडायाः चयनं "२०२४ तमे वर्षे शीर्ष-दश-राष्ट्रीय-क्रीडा-पर्यटन-कार्यक्रमेषु" एकम् इति कृतम् अस्ति मञ्चाः समृद्धैः क्रीडापर्यटनदृश्यैः सह श्रृङ्खलारूपेण सम्बद्धाः सन्ति ।
काङ्गगोउ-नगरे, यत्र मुजाङ्ग-नद्याः राफ्टिंग्-मञ्चः अस्ति, तत्र एकः व्यावसायिकः पर्वत-मार्ग-पदयात्रा-मार्गः "येहान-पर्वत-मार्गः" निर्मितः अस्ति ५०० किलोमीटर् पादचारीमार्गजालस्य एकः खण्डः ।
अस्मिन् वर्षे "येहान पर्वतमार्गः" आधिकारिकतया जनसामान्यस्य कृते उद्घाटितः अभवत्, ततः परं बहिः वृत्तेषु बहु पर्यटकाः प्रतिदिनं अत्र आगच्छन्ति, मार्गे गुहाः, सिन्खोल्, पाषाणवनानि, धाराः, प्राचीनमार्गस्थानकानि च अन्वेष्टुं
गुफा-मञ्चः "एर्लोङ्ग-गुफा" स्थानीयव्यापारिक-अन्वेषण-कम्पनी "चोङ्गकिंग-साहसिक-शिबिर" इत्यनेन विकसितस्य गुफा-पर्यटन-परियोजनायाः आधारेण अस्ति । गतवर्षे कम्पनी गुहापर्यटनपरियोजनायाः आरम्भस्य अनन्तरं स्पर्धायाः सह तस्याः प्रहारं कृतवती ।
“अस्मिन् वर्षे बहवः प्रतियोगिनः अवदन् यत् ते विशेषतया गुहामञ्चस्य अनुभवाय पञ्जीकरणं कृतवन्तः” इति गुहासङ्घस्य प्रमुखः लिन् हैबो अवदत् ।
प्रतियोगिताचित्रस्य, भिडियानां च प्रसारणद्वारा "एर्लोङ्गगुहा" अपि अधिकान् पर्यटकाः आगत्य तस्य अनुभवं कर्तुं आकर्षयिष्यति इति अपेक्षा अस्ति । ब्राण्ड्-इवेण्ट्-पर्यटन-स्थलानां मध्ये उत्तमः परस्पर-प्रचार-प्रभावः भवति ।
"वयं बहुवर्षेभ्यः गुहापर्यटनस्य विकासं कुर्मः, अस्माभिः ज्ञातं यत् पर्यटकाः सामान्यदर्शनेन सन्तुष्टाः न भवन्ति। तेषां समृद्धतरस्य अनुभवस्य आवश्यकता वर्तते। गुहायां क्रॉस्-कण्ट्री-धावनं, शिलारोहणं, रज्जु-कौशलम् इत्यादीनि क्रीडाः समाविष्टाः सन्ति, येन अनुभवः भवति अतीव रोमाञ्चकारी च चुनौतीपूर्णं च .
एताः घटनाः दर्शयन्ति यत् भव्यदृश्यानि विद्यमानं लघु दक्षिणपश्चिमनगरं वुलोङ्गं स्वस्य पर्यटनव्यापारपत्रे नूतनं परिचयं लिखति - "कार्स्ट् माउण्टन् आउटडोर स्पोर्ट्स् सिटी" इति
प्रतिवेदन/प्रतिक्रिया