समाचारं

डोङ्गपेङ्ग विशेष पेयम् वस्तुतः "शर्कराहत्यारा" अस्ति? शानवेई-नगरस्य धनीतमः पुरुषः तस्मात् प्रायः २ अर्बं लाभांशं प्राप्तवान्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोत |

ww ruixin द्वारा लिखित |

एकं पुटं पिबन् अतिशयेन भवति वा ?

अस्मिन् वर्षे प्रथमार्धे एव १.७३१ अरब आरएमबी-रूप्यकाणि अर्जितवती डोङ्गपेङ्ग बेवरेज् इत्यस्य उपरि अद्यैव "शर्कराहत्यारा" इति आरोपः कृतः अस्ति, जनमतस्य अग्रणीः च अस्ति

अद्यतने उपभोक्तृप्रतिवेदनेन परीक्षणार्थं मूल्याङ्कनार्थं च १२ कार्यात्मकपेयानि विपण्यां प्रस्तूयन्ते स्म, परिणामेषु ज्ञातं यत् तेषु ८ शर्करा (प्रति १००g उत्पादे ७.५g अधिकं शर्करा) आसीत्, यत् दैनिकं मुक्तशर्करायाः सेवनस्य अनुशंसितं उच्चसीमाम् अतिक्रान्तम् ( 25g), तथा च dongpeng special drink (500ml) इति सर्वाधिकं शर्करायुक्तं भवति ।

शर्करायाः मात्रा ६६.५g यावत् भवति! १४ अर्धशर्कराघनानां तुल्यम् । अन्येषु शब्देषु, प्रतिदिनं एकं शीशकं पिबन् चीनीयनिवासिनां कृते आहारमार्गदर्शिकायाः ​​अनुशंसितायाः ५०g "चेतावनीरेखा" प्रत्यक्षतया अतिक्रमति ।

1

उपभोगस्य अवनतिः ?

श्वेतकालरकर्मचारिणः कॉफीं त्यक्त्वा डोङ्गपेङ्गं पिबन्ति, अर्धवर्षे १.७ अर्बं अर्जयन्ति

संयोगेन डोङ्गपेङ्ग बेवरेज इत्यनेन अधुना एव स्वस्य अर्धवार्षिकप्रतिवेदनं बहुकालपूर्वं प्रकाशितम्, तस्य प्रदर्शनं च अत्यन्तं प्रभावशाली अस्ति ।

अस्मिन् वर्षे प्रथमार्धे डोङ्गपेङ्ग बेवरेजस्य राजस्वं ७.८७३ अरबं आसीत्, यत् शुद्धलाभस्य दृष्ट्या वर्षे वर्षे ४४.१९% वृद्धिः अभवत्, वर्षस्य प्रथमार्धे, एकवर्षे १.७३१ अरबं यावत् महत् लाभं प्राप्तवान् -वर्षे ५६.२३% वृद्धिः । राजस्वस्य शुद्धलाभस्य च उच्चवृद्धिः निरन्तरं भवति स्म ।

यत् अधिकं आश्चर्यं तत् डोङ्गपेङ्गस्य पेयग्राहकवर्गे परिवर्तनम् : अन्तर्जालः, विज्ञापनं, शिक्षा, प्रशिक्षणं च इत्यादयः श्वेतकालरसमूहाः उद्भूताः, आयुवर्गः अपि कनिष्ठः श्वेतकालरः च भवति ऊर्जापेयपानकर्तारः मुख्यतया हस्तकर्मचारिणः अथवा परिवहनचालकाः इति पूर्वकालीनं रूढिवादं विध्वंसयति ।

किं प्रचलति ? श्रमिकाः कॉफीपानं त्यक्त्वा डोङ्गपेङ्गविशेषपेयं पिबितुं आरभन्ते?

केचन नेटिजनाः अनुमानं कृतवन्तः यत् एतत् उपभोगस्य अवनतिकारणात् भवितुम् अर्हति इति ।

डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क् शीघ्रमेव विपण्यं व्याप्तुम् अर्हति इति एकं महत्त्वपूर्णं कारणं तस्य न्यूनमूल्यम् अस्ति ।

डोङ्गपेङ्ग स्पेशल् ड्रिङ्क्स् इत्यस्य चत्वारः उत्पादप्रकाराः विपण्यां सन्ति : २५०एमएल टेट्रा पाक इष्टकाः, २५०एमएल/५००एमएल बोतलानि, २५०एमएल डिब्बा च । विपण्यमूल्यानि क्रमशः २ युआन्, ३ युआन्/५ युआन्, ४ युआन् च सन्ति । प्रतिस्पर्धी उत्पादः रेड बुल केवलं एकः आकारः अस्ति, 250ml डिब्बा, तथा च 6 युआन् अधिकं विक्रीयते।

तस्य विपरीतम्, dongpeng special drink न केवलं सस्तां भवति, अपितु उपभोक्तृभ्यः अधिकविकल्पान् अपि प्रदाति, बोतलबद्धं संस्करणं डिब्बापेक्षया अधिकं सुविधाजनकं पोर्टेबलं च अस्ति।

काफीयाः तुलने इदं सस्तां भवति । श्रृङ्खला-कॉफी-ब्राण्ड्-लकिन्-कुडी-इत्येतयोः मूल्यानि अधुना ९.९ युआन्-रूप्यकाणि सन्ति, सस्तायाः अपि लक्की-कॉफी-इत्यस्य मूल्यानि ४ युआन्-रूप्यकाणि सन्ति । सुपरमार्केट्-मध्ये नेस्ले-डिब्बाबन्द-कॉफी अपि ४ युआन्-मूल्येन विक्रीयते । डोङ्गपेङ्ग विशेषपेयस्य विषये सस्तीतमं केवलं २ युआन् एव ।

यद्यपि मूल्यं सस्तो भवति तथापि स्थूललाभमार्जिनं सर्वथा न्यूनं नास्ति ।

नवीनतम-अन्तरिम-रिपोर्ट-आँकडानां आधारेण न्याय्यं चेत्, डोङ्गपेङ्ग-बेवरेजस्य सकलविक्रयलाभमार्जिनं ४४.६% यावत् अधिकम् अस्ति, तस्य शुद्धविक्रयलाभमार्जिनं च २१.९८% अस्ति तेषु डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क् इति मुख्यशक्तिः निःसंदेहम् । अस्मिन् वर्षे प्रथमार्धे १६०.४८ टन विक्रीतम्, यत्र ६.८५५ अर्बं राजस्वं ३.६०६ अब्जं व्ययः च अभवत् । गणितं कृत्वा डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स् इत्यस्य सकललाभमार्जिनं ४७% इत्येव अधिकम् अस्ति ।

dongpeng beverage dongpeng special drink इति उत्पादस्य उपरि अवलम्ब्य बहु धनं अर्जयति।

२०२१ तः २०२३ पर्यन्तं डोङ्गपेङ्ग् बेवरेज् इत्यस्य राजस्वं क्रमशः ६.९७८ बिलियन, ८.५०५ बिलियन, ११.२६ बिलियन च प्राप्तम् । शुद्धलाभः क्रमशः १.१९३ अर्बं, १.४४१ अर्बं, २.०४० अर्बं च आसीत् । २०२४ तमस्य वर्षस्य प्रथमार्धे डोङ्गपेङ्ग् बेवरेज इत्यस्य प्रदर्शनं त्रिवर्षीयं उच्चतमं स्तरं प्राप्तवान् ।

परन्तु कार्यप्रदर्शनस्य निरन्तरवृद्धेः पृष्ठतः एकः समस्या अपि अस्ति - आयसंरचना अतीव एकिका अस्ति।

dongpeng beverage इत्यस्य ८७% राजस्वं बृहत् एकल उत्पादस्य dongpeng special drink इत्यस्य उपरि निर्भरं भवति । यद्यपि डोङ्गपेङ्ग बेवरेज इत्यनेन अन्तिमेषु वर्षेषु डोङ्गपेङ्ग रिप्लेनिशिंग् वाटर इत्यादीनि अन्यपेयानि अपि प्रक्षेपितानि, तथापि स्प्लैशः महत् नास्ति, सर्वथा केवलं डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क् एव उपलभ्यते

अस्य अपि अर्थः अस्ति यत् डोङ्गपेङ्ग् विशेषपेयानां विक्रये उतार-चढावः डोङ्गपेङ्ग् पेयस्य प्रदर्शनं प्रत्यक्षतया प्रभावितं करिष्यति ।

2

एकस्मिन् शीशके ६६.५g शर्करा भवति!

किं डोङ्गपेङ्गः श्वेतकालरस्य युवानः श्रमिकाः गृहीतुं शक्नोति ?

परन्तु अन्यतरे उपभोक्तृप्रतिवेदनानां मूल्याङ्कनस्य अनन्तरं डोङ्गपेङ्ग विशेषपेयस्य उच्चशर्करासामग्री अपि प्रकाशिता ।

उपभोक्तृप्रतिवेदनानां मूल्याङ्कनस्य अनुसारं विपण्यां विद्यमानानाम् १२ कार्यात्मकपेयानां मध्ये डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क् (५००एमएल) सर्वाधिकं शर्करासामग्री अस्ति, यत् ६६.५g यावत् भवति, यत् १४.६ शर्कराघनानां बराबरम् अस्ति प्रति १००g यावत् १३.३g ​​यावत् शर्करा भवति । अन्येषु शब्देषु, प्रतिदिनं एकं शीशकं पिबन् चीनीयनिवासिनां कृते आहारमार्गदर्शिकायाः ​​अनुशंसितायाः ५०g "चेतावनीरेखा" प्रत्यक्षतया अतिक्रमति ।

एतेषां १२ कार्यात्मकपेयानाम् उपभोक्तृप्रतिवेदनानां व्यापकसीसीआरमूल्याङ्कने डोङ्गपेङ्गविशेषपेयस्य अपि न्यूनतमाङ्कः प्राप्तः ।

अस्य प्रतिक्रियारूपेण डोङ्गपेङ्ग् स्पेशल् ड्रिङ्क्स् इत्यस्य प्रतिक्रिया अस्ति यत् - प्रतिदिनं एकं पुटं पिबितुं शस्यते ।

मध्यपूर्वे पेङ्गटे-पेयस्य बृहत्तमाः उपभोक्तृत्वेन रूढिगताः ट्रकचालकाः इत्यादीनां हस्तकर्मचारिणां कृते ते प्रायः प्रतिदिनं एकादशाधिकं शीशीं पिबन्ति परन्तु केचन जनाः वदन्ति यत् हस्तकर्मचारिणः प्रत्येकं निमेषे किञ्चित् ऊर्जां चयापचययन्ति ।

परन्तु केषाञ्चन श्वेतकालरग्राहकानाम् कृते ये स्वास्थ्यस्य अनुसरणं कुर्वन्ति, एतादृशी अधिका शर्करा सामग्री तान् स्थगयितुं शक्नोति।

पूर्वं रेडबुल, डोङ्गपेङ्ग स्पेशल् ड्रिङ्क् इत्यादीनां कार्यात्मकपेयानां विषये जनानां धारणा सामान्यतया आसीत् यत् तेषु कैफीन्, टॉरिन् च उच्चस्तरः भवति अधिकं पिबन् स्फूर्तिदायकं भवितुम् अर्हति, परन्तु अतिशयेन अनिद्रा भवति । परन्तु "उच्चशर्करा" इति पक्षः अपि गुप्तः इति मया कदापि न अपेक्षितम्। एतेन श्वेतकालरस्य युवानां संवेदनशीलबिन्दून् स्पृशितुं शक्यते ।

अन्तिमेषु वर्षेषु पेय-उद्योगः शून्यशर्करायाः, न्यूनशर्करायाः च प्रवृत्तिः अभवत् , अपि उच्छ्रितः अस्ति ।

तथा च अस्मिन् उपभोगप्रवृत्तौ युवानः एव मुख्यशक्तिः सन्ति।

मूलतः उपभोक्तृसमूहस्य अस्य डोङ्गपेङ्ग् पेयस्य सह अल्पः सम्बन्धः आसीत् । परन्तु नवीनतम-अन्तरिम-प्रतिवेदने डोङ्गपेङ्ग-पेय-संस्थायाः सक्रियरूपेण प्रकटितं यत् अस्मिन् वर्षे प्रथमार्धे युवानां श्वेत-कालर-समूहस्य प्रदर्शन-वृद्धौ महत्त्वपूर्णं योगदानं कृतम्

इदानीं यदा डोङ्गपेङ्ग स्पेशल् ड्रिङ्क् "शर्कराहत्यारा" इति तथ्यं उजागरितम् अस्ति, तदा नूतनतया वर्धमानाः युवानां श्वेतकालरग्राहकानाम् संख्या डोङ्गपेङ्ग स्पेशल् ड्रिङ्क् इत्यस्य चयनं निरन्तरं करिष्यति वा?

एषः प्रश्नः चिन्तनीयः अस्ति।

3

लाभांशं वितरन्तु, धारणानि न्यूनीकरोतु च

तस्य पृष्ठतः लिन्-परिवारः बहु धनं अर्जयति

डोङ्गपेङ्ग बेवरेजस्य प्रदर्शनं अन्तिमेषु वर्षेषु उच्छ्रितं भवति, तस्य प्रमुखस्य लिन् मुकिन् तस्य पुत्रस्य च शुद्धसम्पत्तिः अपि वर्धमाना अस्ति

हुरुन् इत्यनेन प्रकाशितस्य नवीनतमस्य आँकडानुसारं लिन् मुकिन् तस्य पुत्रस्य च मूल्यं ३८ अरबं भवति । २०२३ तमे वर्षे यदा तस्य सम्पत्तिः सर्वाधिकं आसीत् तदा सा ४१ अर्बं यावत् अभवत्, सः च कतिपयवर्षेभ्यः क्रमशः शान्वेई-नगरस्य सर्वाधिकधनवान् अस्ति ।

तस्य प्रदर्शनस्य कारणात् डोङ्गपेङ्ग बेवरेजस्य शेयरमूल्यं हालवर्षेषु निरन्तरं वर्धमानं वर्तते, यत् मे २०२२ तमे वर्षे प्रायः १११ युआन् इति न्यूनतमं स्तरात् अद्यत्वे २२४.११ युआन् यावत् भवति, यस्य कुलविपण्यमूल्यं प्रायः ९० अरबं भवति

परन्तु तस्मिन् एव काले कार्यकारिणः, भागधारकाः च बहुधा स्वस्य धारणानां न्यूनीकरणं कर्तुं आरब्धवन्तः ।

अस्मिन् वर्षे जुलैमासे डोङ्गपेङ्ग् बेवरेज् इत्यस्य द्वितीयः बृहत्तमः भागधारकः जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यनेन स्वस्य धारणानां न्यूनीकरणस्य योजना आरब्धा । योजनायाः अनुसारं जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यस्य अभिप्रायः अस्ति यत् कुलम् १२ मिलियनं शेयर्स् इत्यनेन स्वस्य धारणानां न्यूनीकरणं करणीयम्, यत् प्रायः २.५७१ बिलियन युआन् (जुलाई २ दिनाङ्के समापनमूल्याधारितं) मार्केट् मूल्यस्य अनुरूपम् अस्ति इदं प्रथमवारं न यत् जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यनेन २०२२ तमस्य वर्षस्य सितम्बरमासात् २०२४ तमस्य वर्षस्य मेमासपर्यन्तं स्वस्य धारणानां न्यूनीकरणं कृत्वा कुलम् २.८२५ अरब युआन्-रूप्यकाणि नगदीकृतानि आसन् ।

अवगम्यते यत् जुन्झेङ्ग इन्वेस्टमेण्ट् डोङ्गपेङ्ग बेवरेज इत्यस्य आईपीओ इत्यस्मात् पूर्वं बृहत्तमः बाह्यभागधारकः आसीत् । वर्तमान समये जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यस्य भागधारकानुपातः ४.९९९९७५% इत्येव न्यूनः अस्ति, तथा च सः कम्पनीयाः ५% अधिकं भागधारकः नास्ति

न केवलं जुन्झेङ्ग इन्वेस्टमेण्ट् एव कैश आउट् भवति। गतवर्षस्य मेमासस्य अन्ते डोङ्गपेङ्गबेवरेजस्य १३ भागधारकाः, निदेशकाः, पर्यवेक्षकाः, वरिष्ठकार्यकारीः च सामूहिकरूपेण स्वस्य धारणासु न्यूनीकृतवन्तः, कुलशेयरपुञ्जस्य २% भागं कृत्वा, नगदं च कृतवन्तः १.३६९ अरब युआन् कृते बहिः ।

एतावता विगतवर्षद्वयेषु डोङ्गपेङ्ग् बेवरेज् इत्यस्य भागधारकाः कुलम् प्रायः ४.२ अर्बं नगदं कृतवन्तः ।

बृहत्तमः बाह्यभागधारकः नगदं कृतवान् तथा च वरिष्ठप्रबन्धनदलेन अपि सामूहिकरूपेण स्वस्य धारणानि न्यूनीकृता, येन विपण्यां कोलाहलः जातः

परन्तु वस्तुतः जुन्झेङ्ग इन्वेस्टमेण्ट् इत्यस्य सर्वाधिकं लाभः नास्ति । परन्तु लिन् परिवारः।

स्वामित्वसंरचनायाः दृष्ट्या डोङ्गपेङ्ग पेयम् एकः परिवारस्वामित्वयुक्तः उद्यमः अस्ति । बृहत्तमः भागधारकः निःसंदेहं मालिकः लिन् मुकिन् अस्ति, यस्य ४९.७४% भागाः सन्ति । शीर्षदशभागधारकेषु क्रमशः ५.२२% भागं धारयन्तः लिन् मुगाङ्ग्, लिन् डाइकिन् च क्रमशः लिन् मुकिन् इत्यस्य भ्राता, मामा च सन्ति शेयरधारकस्य कुन्पेङ्ग इन्वेस्टमेण्ट् इत्यस्य सीमितभागीदारः लिन् युपेङ्गः नियन्त्रकशेयरधारकस्य लिन् मुकिन् इत्यस्य पुत्रः अस्ति । कुन्पेङ्ग इन्वेस्टमेण्ट् इत्यस्य अन्यः सीमितः भागीदारः चेन् हैमिंग्, चेन् हुआनमिङ्ग्, डोङ्गपेङ्ग युआण्डाओ इत्यस्य सीमितः भागीदारः चेन् वेइमिङ्ग् च ते लिन् मुकिन् इत्यस्य पत्नी चेन् हुइलिंग् इत्यस्याः अपि भ्रातरः सन्ति

समग्रतया कम्पनीयाः ६०% इक्विटी लिन् परिवारस्य हस्ते अस्ति ।

२०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदने प्रकटितस्य प्रायः १ अरब युआन् इत्यस्य लाभवितरणयोजनायाः गणनां कृत्वा, डोङ्गपेङ्ग बेवरेज इत्यनेन २०२१ तमस्य वर्षस्य मेमासे सूचीकरणात् आरभ्य ४ अरबपर्यन्तं सञ्चितलाभांशः वितरितः, यस्य प्रत्यक्षतया लिन् परिवारेण वितरितं नगदं यावत् अधिकम् अस्ति २.४ अर्ब । लिन् मुकिन् इत्यनेन व्यक्तिगतरूपेण प्रायः २ अर्बं धनं प्राप्तम् ।

गतवर्षे सामूहिकरूपेण धारणानां न्यूनीकरणस्य समये लिन् मुकिन् इत्यस्य व्यक्तिगतभागेषु उपरि परिवर्तनं न जातम् इति भासते स्म, परन्तु वस्तुतः सः बहु नगदं कृतवान् तेषु डोङ्गपेङ्ग युआण्डाओ इत्यस्य संचयी न्यूनीकरणराशिः अस्मिन् काले ५८८ मिलियन युआन् यावत् अभवत् । लिन् मुकिन् कम्पनीयाः अन्तिमलाभार्थी अस्ति, यस्य ३३.८३% भागाः सन्ति । तदतिरिक्तं लिन् मुकिन् इत्यनेन निवेशितं डोङ्गपेङ्ग ज़ियुआन् तथा डोङ्गपेङ्ग ज़िचेङ्ग इत्येतयोः अपि योजनाकाले क्रमशः २७३ मिलियन युआन्, २०६ मिलियन युआन् च स्वस्य धारणासु न्यूनता अभवत्

परन्तु ज्ञातव्यं यत् यदा भागधारकाः नगदं पातयन्ति तथा च लिन् परिवारः लाभांशं वन्यरूपेण ददाति तदा डोङ्गपेङ्ग् बेवरेजः धनं ऋणं गृह्णाति एव। अन्तरिम-प्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे डोङ्गपेङ्ग-बेवरेजस्य अल्पकालीन-ऋणानि ५.६९ अरब-रूप्यकाणि आसन्, यत् गतवर्षस्य समानकालस्य २.९९५ अरब-रूप्यकाणां तुलने ८९.९६% वृद्धिः अभवत् २०२१ तः २०२३ पर्यन्तं डोङ्गपेङ्ग् बेवरेजस्य अल्पकालीनऋणं अद्यापि क्रमशः ६२४ मिलियन युआन्, ३.१८२ बिलियन युआन्, २.९९६ बिलियन युआन् च अस्ति ।

परन्तु एतत् अवगम्यते किन्तु ऋणं कम्पनीयाः एव, लाभांशधनं च भवतः एव।