समाचारं

अविता प्रौद्योगिक्याः उपाध्यक्षः हू चेङ्गताई : विस्तारित-परिधि-माडलाः “बृहत् बैटरी-लघु-इन्धन-टङ्कयोः” प्रति विकसिताः भविष्यन्ति ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् कालस्य "कुन्लुन् पीक" विस्तारिते श्रेणी प्रौद्योगिकी विकासमञ्चे अविता प्रौद्योगिक्याः उपाध्यक्षः हू चेङ्गताई इत्यनेन उक्तं यत् विस्तारितायाः संकरस्य मॉडलस्य भविष्यस्य विकासस्य प्रवृत्तिः "बृहत् बैटरी/लघु ईंधनस्य टङ्की" भविष्यति .

हू चेङ्गताई इत्यस्य मतं यत् बृहत् बैटरी उपयोक्तृभ्यः शुद्धविद्युत्-अनुभवस्य उत्तमं आनन्दं प्राप्तुं समर्थं कर्तुं शक्नोति बृहत् बैटरी-क्षमता द्रुत-चार्जिंगस्य अपि च उच्च-वोल्टेज-द्रुत-चार्जिंगस्य आवश्यकताः अग्रे स्थापयति, यत् भविष्यस्य प्रौद्योगिकी-विकासस्य दिशा भविष्यति तथापि, यथापि भवतु बैटरी बृहत् अस्ति तथा च चार्जिंग् कियत् द्रुतं भवति, उपयोक्तारः "बैटरी जीवनस्य चिन्ता" सर्वदा भविष्यति। अतः विस्तारित-परिधि-माडलाः "लघु-इन्धन-टङ्कयोः" उपयोगं कर्तुं शक्नुवन्तिन्यूनसंभाव्यतायुक्तानां उपयोगसमस्यानां समाधानं कुर्वन्तु. “शुद्धविद्युत्वाहनेषु गतं प्रत्येकं किलोमीटर् इन्धनसञ्चालितवाहनानां अपेक्षया अधिकं मूल्यवान् भवति यतोहि ते उत्तमं वाहनचालनस्य अनुभवं ददति।”.

हू चेङ्गताई इत्यनेन अपि प्रकटितं यत् आगामिवर्षे विस्तारितानां मॉडलानां कृते बृहत्तरक्षमतायुक्ता बैटरी विकसिता भविष्यति।क्षमता 50kwh इत्यस्मात् अधिका भविष्यति, सुपरचार्जिंगवेगः च 4c इत्यस्मात् अधिका भविष्यति(१० निमेषपर्यन्तं चार्जं कृत्वा बैटरी आयुः ४०० कि.मी.) भवति ।

it home इत्यनेन पृष्टं ज्ञातं च यत् अद्यतने विपण्यां प्रक्षेपिताः केचन विस्तारिताः-परिधि-माडलाः अपि बृहत्तर-बैटरी-समाधानस्य उपयोगं कुर्वन्ति ।

nezha s hunting range extended version: 1.5l रेन्ज एक्सटेण्डर + मोटर इत्यनेन युक्तेन शक्तिप्रणाल्या सुसज्जितम् अस्य मोटरस्य अधिकतमशक्तिः 200 किलोवाट् अस्ति तथा च 43.88 किलोवाटघण्टा बैटरी सह मेलनं कृतम् अस्ति।शुद्धविद्युत्परिधिः ३०० कि.मी.पर्यन्तं भवति, सीएलटीसीव्यापकपरिधिः च १२०० कि.मी.

lantu free 318: 43kwh बैटरी सह सुसज्जितस्य पृष्ठचक्रचालकस्य भ्रमणसंस्करणस्य शुद्धविद्युत्परिधिः 318 कि.मी.व्यापकपरिधिः १४५८कि.मी;चतुश्चक्रचालकस्य अन्वेषणसंस्करणस्य शुद्धविद्युत्परिधिः २५९कि.मी.व्यापकपरिधि १३५७कि.मी

तदतिरिक्तं वर्तमानकाले विपण्यां विद्यमानानाम् अधिकांशविस्तारित-परिधि-माडलानाम् शुद्ध-विद्युत्-क्रूजिंग्-परिधिः अधिकतया १००-२००कि.मी.