समाचारं

माइक्रोसॉफ्ट-संस्थायाः गेमिङ्ग् विभागः ६५० जनान् परित्यजति, वार्ता च उक्तं यत् द्वौ मोबाईल् गेमिङ्ग् प्रभावितौ स्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन १४ सितम्बर् दिनाङ्के ज्ञापितं यत् अस्मिन् वर्षे जनवरीमासे १९०० कर्मचारिणः परिच्छेदस्य तरङ्गः अद्यापि वर्तते इति।

गेम रिपोर्टर स्टीफन् टोटिलो इत्यस्य मते, परिच्छेदः न केवलं कम्पनीयाः आन्तरिककार्यविभागं प्रभावितं करोति, अपितु मोबाईल गेम दलद्वयं अपि प्रभावितं करोति।तेषु एकं call of duty warzone mobile इति अस्ति, अयं क्रीडा अस्मिन् वर्षे मार्चमासे विमोचिता, पूर्वपञ्जीकरणार्थं ५ कोटिक्रीडकान् आकर्षितवान् । टोटिलो इत्यनेन उक्तं यत्, अस्य क्रीडायाः विमोचनात् अपेक्षिता लोकप्रियता न प्राप्ता, विकासदलस्य च कटौती कृता अस्ति।

आईटी हाउस् अवलोकितवान्,अन्यः प्रभावितः मोबाईल-क्रीडा warcraft rumble इति. ब्लिजार्डस्य काल्पनिकक्रीडाश्रृङ्खलायां आधारितः अयं गोपुररक्षाक्रीडा गतवर्षस्य नवम्बरमासे वैश्विकरूपेण विमोचिता अभवत् यत् इदानीं क्रीडा "विमोचन"स्थित्याः "सञ्चालने" संक्रमणं करिष्यति।

माइक्रोसॉफ्ट-संस्थायाः गेमिङ्ग्-विभागेन गत-अक्टोबर्-मासे एक्टिविजन-ब्लिजार्ड्-इत्यस्य अधिग्रहणं सम्पन्नं कृत्वा बहुवारं परिच्छेदः कृतः । उपरि उल्लिखितानां परिच्छेदानाम् अतिरिक्तं अस्मिन् वर्षे जनवरीमासे माइक्रोसॉफ्ट् इत्यनेन बहुवर्षेभ्यः विकासे आसीत् इति अनामिकां जीवितस्य क्रीडां अपि रद्दं कृतम् अस्मिन् वर्षे एप्रिलमासे माइक्रोसॉफ्ट् इत्यनेन बेथेस्डा सॉफ्टवर्क्स् इति त्रीणि स्टूडियोजः बन्दाः कृताः : आर्केन् ऑस्टिन्, टैङ्गो गेमवर्क्स्, आल्फा डॉग् स्टूडियो च । तदतिरिक्तं बेथेस्डा-संस्थायाः राउण्ड्हाउस् गेम्स्-स्टूडियो-इत्यस्य विलयः जेनिमैक्स-ऑनलाइन्-स्टूडियो-दले अभवत् ।