समाचारं

"एलियन": एकस्य कृतिस्य उत्तरकथां उद्घाटयितुं सम्यक् मार्गः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः : चीनी लेखकसङ्घस्य सदस्यः तियानजिन् लोकप्रियविज्ञानलेखकसङ्घस्य निदेशकः च लियू जियानः
अद्यैव नूतनं उत्तरकथा "एलियन: रोमुलस" (एलियन: रोमुलस, "एलियन: रोमुलस" इति अपि अनुवादितम्), अन्तरिक्षविज्ञानकथारोमाञ्चकानां "एलियन" श्रृङ्खलायाः अन्तिमकार्यं, प्रदर्शितम् मूलतः केवलं "अन्तर्जालविश्वविद्यालयः" परियोजनारूपेण स्थापितः अयं चलच्चित्रः नूतननिर्देशकेन निर्देशितः आसीत्, तस्य प्रदर्शनात् पूर्वं वरिष्ठप्रशंसकैः वा राहगीरैः वा अनुकूलः नासीत् बहवः जनाः मन्यन्ते यत् एतत् केवलम् अन्यत् जलपूर्णं चलच्चित्रं यत् बक्स् आफिसस्य वञ्चनाय महतः आईपी इत्यस्य नाम उपयुज्यते। तथापि, चलच्चित्रस्य वास्तविकं प्रदर्शनं अधिकांशजनानां अपेक्षां अतिक्रान्तवान् अपि च, "एलियन: डेथ शिप" इत्यस्य घरेलुबक्स् आफिसस्य प्रदर्शनस्य अनन्तरं द्वयोः दिवसयोः मध्ये १० कोटि युआन् अतिक्रान्तम्। डौबन् स्कोरः ७.७ अस्ति, यत् विज्ञानकथाचलच्चित्रेषु ८९%, रोमाञ्चकारीषु ९२% च अधिकः अस्ति । एतादृशाः उपलब्धयः, अन्तिमेषु वर्षेषु मुख्यभूमिचलच्चित्रविपण्ये, प्रचारवितरणयोः विशालनिवेशयुक्तानां बहूनां सुनिर्मितानां हॉलीवुड्-सुपरहीरो-ब्लॉकबस्टर-चलच्चित्रेषु तुल्यताम् अवाप्नुवन्ति "केवलं वयस्कदर्शकानां कृते अनुशंसितं" आर-रेटेड् चलच्चित्रत्वेन "एलियन: डेथ शिप" कथं प्रतिहत्याम् आरब्धवान्? यदि भवान् अस्य प्रश्नस्य उत्तरं यथार्थतया अवगन्तुं इच्छति तर्हि १९७९ तमे वर्षे अवश्यमेव गन्तव्यं यदा "एलियन" श्रृङ्खलायाः प्रथमं चलच्चित्रं प्रदर्शितम् आसीत् ।
"एलियन" पोस्टर
वस्तुतः १९७० तमे दशके मध्यभागात् पूर्वं अमेरिकनव्यापारिकचलच्चित्रेषु विज्ञानकथाविषयाणि अधिकतया सस्तेषु राक्षसबी-स्तरीयचलच्चित्ररूपेण प्रस्तुतानि आसन् । "२००१: ए स्पेस ओडिसी" अपि, यत् पश्चात् चलच्चित्र-इतिहासस्य शास्त्रीयं चलच्चित्रं जातम्, तत् तस्मिन् समये हॉलीवुड्-नगरे लोकप्रियानाम् "महाकाव्य-चलच्चित्रेषु" रूपेण अधिकं समीपे आसीत् । १९७७ तमे वर्षे जेम्स् कैमरन् इत्यनेन निर्देशितस्य "स्टार वार्स्" इत्यस्य विमोचनपर्यन्तं "विज्ञानकथा-ब्लॉकबस्टर्"-चलच्चित्रं, यत् सामान्यतया प्रौद्योगिकी-चक्षुषः निर्माणार्थं दृश्य-विशेष-प्रभावैः लक्षणीयं भवति, व्यावसायिक-चलच्चित्र-विपण्येन मान्यतां प्राप्तम् "स्टार वार्स्" इत्यस्य सफलतायाः कारणात् २० शताब्द्याः फॉक्स् (अतः परं "फॉक्स" इति उच्यते), चलच्चित्रवितरकत्वेन, विज्ञानकथा-ब्लॉकबस्टर-चलच्चित्रेषु आश्चर्यजनक-व्यापारिक-क्षमताम् अपि द्रष्टुं शक्नोति स्म अतः "स्टार वार्स्" इत्यस्य उत्तरकथायाः विकासं कुर्वन्तः वयं नूतनानां चलच्चित्रविचारानाम् अपि अन्वेषणं कर्तुं आरब्धाः । अस्मिन् समये "एलियन" लिप्याः मूललेखकः दान ओ'बैनन् स्वस्य लिप्याः सह फॉक्स इत्यस्य समीपं गत्वा "जॉस्" इत्यस्य अन्तरिक्षसंस्करणं भविष्यति इति घोषितवान् । अनेकविवर्तनानन्तरं फॉक्सः पटकथां स्वीकृतवान् बहुसंशोधनानन्तरं पटकथा तस्मिन् समये चलच्चित्रक्षेत्रे एव उद्भूतस्य रिप्ले स्कॉट् इत्यस्य हस्ते समर्पिता, सः च चलच्चित्रस्य निर्देशकरूपेण कार्यं कृतवान् अन्त्यफलं "एलियन" इति विज्ञानकथा-रोमाञ्चकारी-विधायाः निर्माणम् अभवत् । उत्तर-अमेरिकादेशे १९७९ तमे वर्षे मे-मासस्य २५ दिनाङ्के एतत् चलच्चित्रं प्रदर्शितम् ।अन्तरिक्षयानस्य अन्तः क्लास्ट्रोफोबिक-अन्तरिक्षस्य भयानकवातावरणस्य प्रतिपादनस्य कारणतः मुख्यखलनायकस्य "एलियन्" इत्यस्य भयानकप्रतिबिम्बस्य सफलनिर्माणस्य च कारणतः एतत् चलच्चित्रं प्रेक्षकाणां अवचेतनं मुक्तवान् fear instinct.अस्याः अवर्णनीयस्य भावनायाः कृते असंख्यदर्शकाः दापयन्तु, एवं "स्टार वार्स्" इत्यनेन आरब्धस्य विज्ञानकथा-ब्लॉकबस्टर-चलच्चित्रस्य उन्मादं सफलतया निरन्तरं कुर्वन्तु।
ततः परं "एलियन" इति श्रृङ्खलायाः १९८६ तः १९९७ पर्यन्तं त्रीणि उत्तरकथाः प्रकाशिताः । अपि च, तेषां निर्देशनं प्रसिद्धैः त्रयैः निर्देशकैः कृतम् आसीत् : "एलियन २" इत्यस्य निर्देशनं पौराणिक "स्टार वार्स्" निर्देशकः जेम्स् कैमरन् आसीत्, "एलियन ३" इत्यस्य निर्देशनं डेविड् फिञ्चर् इत्यनेन कृतम्, यः पश्चात् "सेवेन्" तथा "फाइट् क्लब" इत्यस्य निर्देशनं कृतवान् एलियन ४" इत्यस्य निर्देशनं फ्रांसीसी जीन्-पियरे जेउनेट् इत्यनेन भविष्यति, यः पश्चात् "अमेली" इत्यस्य निर्देशनं कृतवान् । सामान्यतया "एलियन २" इत्यस्मिन् कैमरन् अधिकसैन्य-क्रिया-तत्त्वानि योजितवान्, तथा च केषाञ्चन कथानक-खण्डानां डिजाइनं स्पष्टतया अमेरिकन-विज्ञान-कथा-मास्टरस्य हेन्लेन्-इत्यस्य "स्टारशिप्-ट्रूपर्स्" इति कृतिना प्रभावितम् आसीत् "एलियन ३" "एलियन २" इत्यस्य कथावस्तुं निरन्तरं करोति, परन्तु मुख्यकथादृश्यं अन्तरिक्षात् अपराधिनां कारावासार्थं प्रयुक्ते औपनिवेशिकग्रहे स्थानान्तरं करोति । पूर्वयोः कृतीयोः तुलने "एलियन ३" इत्यस्य पटकथास्तरस्य स्पष्टाः दोषाः सन्ति, तथापि प्रथमयोः कृतीयोः "एलियन ३" इत्यस्य प्रतिष्ठायाः उपरि अवलम्ब्य रोमाञ्चस्य, भयानकतायाः च वातावरणस्य निर्माणे अयं उत्कृष्टः नास्ति 3》अद्यापि लाभप्रदता प्राप्ता। यदा "एलियन ४" इति विषयः आगतः तदा मुखवाणी, बक्स् आफिस इत्येतयोः मध्ये द्विगुणं विफलता अभवत् । परन्तु फॉक्सः स्पष्टतया "एलियन" श्रृङ्खलायाः नगदगवं त्यक्तुं न इच्छति । अतः एकतः "एलियन" स्वस्य अन्येन प्रसिद्धेन एलियन ip - predator इत्यनेन सह सम्बद्धम् आसीत्, अपरतः प्रथमस्य "alien" इत्यस्य निर्देशकं ripley इत्यस्य पुनः आमन्त्रणं कृतवान् " स्कॉट्, नूतनस्य "एलियन" चलच्चित्रश्रृङ्खलायाः योजनां कर्तुं आरब्धवान् । फलतः "प्रोमेथियस" २०१२ तमे वर्षे प्रदर्शितौ, "एलियन्: कोवेनेण्ट्" २०१७ तमे वर्षे प्रदर्शितौ च प्रीक्वेल-चलच्चित्रद्वयम् आसीत् ।
वस्तुनिष्ठरूपेण "प्रोमेथियस" तथा "एलियन: कोवेनेण्ट्" इत्येतयोः रचनात्मककोरस्य तुलना अन्तरिक्षविज्ञानकथा ऐतिहासिकचलच्चित्रेण सह कर्तुं शक्यते "2001: ए स्पेस ओडिसी", "अहं कुत्र अस्मि "सः कः?" “कुत्र गन्तव्यम्” इत्यादयः अस्तित्वविज्ञानस्य ज्ञानविज्ञानस्य च परमप्रश्नाः प्रेक्षकान् जीवनचेतनायाः व्यक्तिगत अस्तित्वस्य च विषये चिन्तयितुं मार्गदर्शनं कर्तुं प्रयतन्ते चलच्चित्रश्रृङ्खलायाः पूर्वोत्तररूपेण लेखननिर्देशनदलेन सम्पूर्णस्य "एलियन"-श्रृङ्खलायाः पूर्वचलच्चित्रेषु स्थापितानां विविधानां पूर्वाभासानां पुनः प्रयोगः अपि कृतः परन्तु निर्मातारः लेखननिर्देशकदलः च एकां स्पष्टसमस्यां उपेक्षितवन्तौ इति स्पष्टम् । १९७९ तमे वर्षे "एलियन" इत्यस्य प्रदर्शनात् एतयोः प्रीक्वेलयोः विमोचनं यावत् ३० वर्षाणाम् अधिकं व्यतीतम् अस्ति हॉलीवुड्-विज्ञान-कथा-ब्लॉकबस्टर-चलच्चित्रस्य मुख्यदर्शकाः यूरोप-देशात्, जापान-देशात् च वैश्विक-विपण्यं यावत् विस्तारिताः सन्ति, तथा च चलच्चित्र-प्रेक्षकाः ये... have experienced the change of generations have also become interested in the two movies. अतः "प्रोमेथियस" तथा "एलियन: कोवेन्ट्" मूलतः उत्तर-अमेरिकातः बहिः विपण्येषु सुस्वागतं किन्तु लोकप्रियं न भवति इति लज्जाजनक-स्थितौ स्तः
सम्पूर्णस्य "एलियन" श्रृङ्खलायाः विकासप्रक्रियायाः समीक्षां कृत्वा "एलियन: डेथ शिप" इत्यस्य "सफलतायाः रहस्यं" सहजतया प्रकाशयितुं शक्यते । संक्षेपेण मूल अभिप्रायस्य पुनरागमनम् एव । सीमितबजटस्य कारणात् "एलियन: डेथ शिप" इत्यस्य कथानकविन्यासः अतीव सरलः अस्ति - खननग्रहे निवसन्तः त्रयः पुरुषाः महिलाः च युगलाः (प्रेमिणां युग्मौ, एकः भ्रातृभ्रातृयुगलः) खननग्रहे निवसन्ति, अन्धकारजीवनात् पलायितुं of indentured labour, try to escape from the cliff, ग्रहस्य कक्षायां परित्यक्ते अन्तरिक्षस्थानके स्थगयन्तु तथा च शीतनिद्रा-कॅप्सूलं शीतलकं च प्राप्नुवन्तु येन भवन्तः अन्यग्रहेषु लुब्धतया गत्वा स्वतन्त्रतां पुनः प्राप्तुं शक्नुवन्ति। परन्तु तेषां यत् अपेक्षितं नासीत् तत् अस्ति यत् एतत् परित्यक्तं अन्तरिक्षस्थानकं वस्तुतः विदेशीयानां संवर्धनस्य अध्ययनस्य च विशेषज्ञतां विद्यमानं गुप्तसंस्था आसीत्, अद्यापि तस्मिन् स्थाने बहूनां जीवितानां विदेशीयभ्रूणानां संरक्षणं कृतम् आसीत् तेषां आगमनेन एते परकीयाः भ्रूणाः अप्रत्याशितरूपेण जागरिताः । ततः, "एलियन" श्रृङ्खलायाः अन्तरिक्षयानस्य एकः क्लासिकः भयानकः मृगयादृश्यः प्रतिज्ञानुसारम् आगतः ।
एकस्मिन् अर्थे "एलियन: डेथ शिप" इत्यस्य तुल्यकालिकं सरलं कथापङ्क्तिं वस्तुतः १९७९ तमे वर्षे प्रथमस्य "एलियन" इत्यस्य प्रतिकृतिरूपेण गणयितुं शक्यते । एकतः, चलच्चित्रे कथानकानाम् अथवा चित्रस्य डिजाइनस्य बहूनां संख्या अस्ति, ये सम्पूर्णे श्रृङ्खलायां क्लासिकदृश्यानां श्रद्धांजलिम् अयच्छन्ति, येन "एलियन" श्रृङ्खलायाः बहवः निष्ठावान् प्रशंसकाः अपरतः, तुल्यकालिकरूपेण सरलं कथनं आकृष्टं कुर्वन्ति structure is also very popular for ordinary audiences - भवद्भिः पूर्वमेव बहु गृहकार्यं कर्तुं आवश्यकता नास्ति, केवलं सिनेमागृहे उपविश्य १९७९ तमे वर्षे निर्मितस्य चलच्चित्रस्य इव अवर्णनीयं भावः अनुभूयते |. एवं प्रकारेण "एलियन: डेथ शिप" सांस्कृतिकं छूटं अधिकतमं समाप्तं करोति, येन विश्वस्य प्रेक्षकाः विज्ञानकथा-रोमाञ्चकारीतः एव विधायाः अनुभवस्य अधिकसुलभतया अनुभवं कर्तुं शक्नुवन्ति
हॉलीवुड्-नगरे सफलव्यापारिक-ब्लॉकबस्टर-चलच्चित्रेषु उत्तरकथानिर्माणं प्रायः मानकप्रक्रिया अभवत्, अमेरिकन-व्यापारिक-चलच्चित्रेषु परिपक्व-औद्योगीकरणस्य विशिष्ट-विशेषतारूपेण अपि द्रष्टुं शक्यते परन्तु "००७" श्रृङ्खला इत्यादीनां कतिपयानां अपवादानाम् अतिरिक्तं वाणिज्यिक-ब्लॉकबस्टर-चलच्चित्रस्य उत्तरकथाः कदापि दुर्गतेः दुर्गतेः शापात् पलायितुं न शक्नुवन्ति । मौलिकरूपेण पूर्वकार्यं यथा यथा सफलं भवति तथा तथा उत्तरकथा तावत् अधिकं सामानं वहति, सृष्टौ च अकलाविक्षेपाः अधिकाः भविष्यन्ति किं अधिकं महत्त्वपूर्णं यत् वाणिज्यिक-ब्लॉकबस्टर-चलच्चित्रेषु परियोजना-स्थापनात् विमोचनपर्यन्तं अत्यन्तं जटिला दीर्घा च योजना-निर्माण-प्रक्रिया भवति, यत् प्रायः अतीव समयग्राही भवति यदि भवान् मार्केट-वातावरणे परिवर्तनस्य प्रतिक्रियारूपेण अग्रे-दृष्टि-समायोजनं कर्तुं न शक्नोति पुरातनमार्गं अनुसरणं कर्तुं चयनं कुर्वन्तु आश्रयः स्वाभाविकतया इष्टफलं प्राप्तुं कठिनं करिष्यति।
अद्यतनस्य चीनीयचलच्चित्रेषु अपि व्यावसायिकीकरणस्य द्रुतमार्गे प्रवृत्ताः सन्ति तथापि हॉलीवुडस्य १०० वर्षाणाम् अधिकस्य विकासस्य तुलने अस्माकं शीर्षचलच्चित्रस्य दूरदर्शनस्य च ip-इत्येतत् हॉलीवुडस्य इव न सन्ति, सापेक्षिकं सामानं च तावत् भारं नास्ति परन्तु चीनीयव्यापारिकचलच्चित्रविकासेन, चलच्चित्रऔद्योगीकरणस्य उन्नत्या च शीघ्रं वा पश्चात् वा वयं कथं उत्तरकथां निर्मातव्याः इति समस्यां प्राप्नुमः। अस्मिन् विषये "एलियन" इति चलच्चित्रश्रृङ्खलायाः सफलता असफलता च महत्त्वपूर्णाः प्रकरणाः सन्ति यस्मात् वयं शिक्षितुं शक्नुमः। (लिउ जियान) ९.
(स्रोतः : guangming.com-साहित्यिकसमीक्षा चैनलः)
प्रतिवेदन/प्रतिक्रिया