समाचारं

अद्यैव राष्ट्रियरक्षाशिक्षाकानूनस्य ऑनलाइनज्ञानप्रतियोगिता प्रारब्धा अस्ति नगदपुरस्कारं समृद्धं उपहारं च जितुम् प्रश्नानाम् उत्तरं ददातु!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर यांग ज़िन्
१३ सितम्बर् दिनाङ्के १४ तमे राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमित्याः ११ तमे सत्रे नवसंशोधितं राष्ट्रियरक्षाशिक्षाकानूनं स्वीकर्तुं मतदानं कृतम्, यत् २०२४ तमस्य वर्षस्य सितम्बर् २१ दिनाङ्कात् प्रभावी भविष्यति राष्ट्ररक्षाशिक्षा राष्ट्ररक्षायाः निर्माणस्य, समेकनस्य च आधारः अस्ति तथा च राष्ट्रियसङ्गतिं वर्धयितुं सम्पूर्णजनानाम् गुणवत्तायां सुधारं कर्तुं च महत्त्वपूर्णः उपायः अस्ति। संशोधिते राष्ट्रियरक्षाशिक्षाकानूने षट् अध्यायाः सन्ति, येषु सामान्यप्रावधानाः, विद्यालयेषु राष्ट्ररक्षाशिक्षा, समाजे राष्ट्ररक्षाशिक्षा, राष्ट्ररक्षाशिक्षाप्रतिश्रुतिः, कानूनीदायित्वं, पूरकप्रावधानाः च सन्ति
शी जिनपिङ्गस्य कानूनस्य शासनविषये विचारस्य अग्रे अध्ययनं, प्रचारं, कार्यान्वयनञ्च कर्तुं, चीनगणराज्यस्य राष्ट्रियरक्षाशिक्षाकानूनस्य प्रचारं लोकप्रियीकरणं च सुदृढं कर्तुं, तथा च आह्वानं, समन्वयं, प्रवेशं, विकिरणं च निरन्तरं वर्धयितुं राष्ट्ररक्षाशिक्षा तथा प्रचारकार्य, २.१४ सितम्बर दिनाङ्के सिचुआन प्रान्तीयराष्ट्रीयरक्षाशिक्षाशिक्षाकेन्द्रेण आयोजितस्य "चीनगणराज्यस्य राष्ट्रियरक्षाशिक्षाकानूनस्य ऑनलाइनज्ञानप्रतियोगिता" आधिकारिकतया कवर न्यूज एपीपी इत्यत्र प्रारब्धः प्रतियोगितायाः अवधिः अधुना ३० सितम्बर्, ३० दिनाङ्कपर्यन्तं अस्ति। २०२४ तमे वर्षे । तत्‌उपयोक्तारः "सिचुआन् राष्ट्रियरक्षाशिक्षा" wechat सार्वजनिकखातेः माध्यमेन प्रश्नोत्तरचैनलम् अभिगन्तुं शक्नुवन्ति ।
प्रतियोगिता वर्णन
प्रतियोगिताप्रश्नबैङ्कः मुख्यतया राष्ट्रियरक्षाशिक्षाकानूनस्य विषये केन्द्रितः अस्ति, परन्तु राष्ट्रियरक्षाकानूनम्, राष्ट्रियरक्षासङ्घटनकानूनम् इत्यादयः अपि सम्मिलिताः सन्ति । प्रश्नस्य परिकल्पना न केवलं सैद्धान्तिकज्ञानस्य परीक्षणं करोति, अपितु व्यावहारिकप्रकरणविश्लेषणमपि समावेशयति, प्रत्येकं प्रतिभागिनं प्रतियोगिताद्वारा शिक्षितुं, शिक्षणद्वारा वर्धयितुं च प्रयतते।
प्रतियोगिताकाले प्रत्येकं प्रतियोगी प्रतिदिनं ५ उत्तरदातृचुनौत्येषु भागं ग्रहीतुं शक्नोति।प्रत्येकं गोलस्य कृते ५ प्रश्नाः सन्ति प्रत्येकं सम्यक् उत्तरस्य कृते २० बिन्दवः योजिताः भविष्यन्ति, तथा च गलत् उत्तराणां कृते कोऽपि बिन्दवः न योजिताः भविष्यन्ति। प्रश्नानाम् उत्तरं दातुं प्रत्येकस्य दौरस्य अवधिः १ निमेषः भवति यदि उत्तरसमयः अतिक्रान्तः भवति तर्हि अस्मिन् दौरस्य उत्तरं दत्ताः प्रश्नाः स्वयमेव प्रस्तूयन्ते, तथा च सम्यक् उत्तरं दत्तप्रश्नानां संख्यायाः आधारेण स्कोरस्य गणना भविष्यति। ये उपयोक्तारः मध्यमार्गे प्रश्नानाम् उत्तरं दातुं त्यक्तवन्तः ते अस्य आव्हानस्य चक्रस्य कृते न गण्यन्ते ।ये उपयोक्तारः प्रतिदिनं प्रथमवारं प्रश्नस्य उत्तरं ददति, तेषां कृते १०० अंकाः प्राप्यन्ते, ते लॉटरी-क्रीडायाः एकं अवसरं प्राप्नुयुः ।अन्तिमस्थानस्य क्रमाङ्कनं प्रतियोगितायाः समये प्रतियोगिभिः प्राप्तानां सञ्चितस्कोरानाम् अनुसारं भवति यदि प्रतियोगिनां स्कोराः क्रमाङ्कने समानाः सन्ति तर्हि प्रतियोगिनां क्रमाङ्कनं तेषां औसतानुसारं भविष्यति उत्तरसमयः, अल्पकालयुक्तः च क्रमाङ्कितः भविष्यति। अन्तिमक्रमाङ्कनपुरस्कारः प्रतियोगितायाः अनन्तरं प्रदर्शितस्य क्रमाङ्कनस्य आधारेण भविष्यति।
प्रतियोगिता मुख्य अन्तरफलक।
तत् उल्लेखनीयम्सामान्यजनं राष्ट्रियरक्षाशिक्षाकानूनस्य ज्ञानं ज्ञातुं समर्पयितुं प्रोत्साहयितुं अस्मिन् स्पर्धायाः उदारपुरस्कारतन्त्रं स्थापितं अस्ति।प्रतियोगिता अन्ते व्यक्तिगतचुनौत्यरूपेण श्रेणीसूचीं निर्मास्यति शीर्ष 80 उपयोक्तृषु प्रत्येकं उद्धार आपत्कालीन किटम् अपि प्राप्स्यति। आरएमबी तः आरभ्य नकदपुरस्काराः। तस्मिन् एव काले सर्वेषां कृते शतशः रैफलपुरस्काराः प्रतीक्षन्ते, यत्र लुझौ रेड कल्चरल् एण्ड् क्रिएटिव् प्रोडक्ट्स्, जे-२० मॉडल्स्, नानातु कल्चरल् एण्ड् क्रिएटिव् प्रोडक्ट्स् इत्यादयः सन्ति
रक्षा उपकरण प्रदर्शन पृष्ठ।
प्रश्नस्य उत्तरं दत्त्वा युगपत् अपि प्रक्षेपितम्"राष्ट्ररक्षासाधनेन सह मया एकं फोटो गृहीतम्" h5 interactive,अस्य उद्देश्यं सामान्यजनाः राष्ट्ररक्षायाः महत्त्वपूर्णशस्त्राणि अवगन्तुं, राष्ट्ररक्षायाः अवधारणां शिथिलतया रोचकतया च सुदृढां कर्तुं च। प्रतिभागिनः j-20 युद्धविमानेन, guang'an जहाजेन, shenzhou 18, beidou उपग्रहेण, pterosaur ड्रोन् च सह फोटो ग्रहीतुं व्यक्तिगतं फोटो अपलोड् कर्तुं शक्नुवन्ति।
कथं भागं ग्रहीतव्यम्
एतत् दृष्ट्वा किं भवन्तः पूर्वमेव सज्जाः सन्ति, एकवारं प्रयासं कर्तुं उत्सुकाः च सन्ति? अत्र मुख्यविषयः आगच्छति, ध्यानं ददातु"सिचुआन् राष्ट्रियरक्षाशिक्षा" wechat सार्वजनिकखातात्, भवान् "प्रचारः शैक्षिकक्रियाकलापश्च" मेनूपट्टिकायां उत्तरचैनलं ज्ञातुं शक्नोति, अथवा क्रियाकलापस्य भागं ग्रहीतुं अधोलिखितं qr कोडं स्कैन कर्तुं शक्नोति।
प्रतियोगितायां भागं ग्रहीतुं qr कोडं स्कैन कुर्वन्तु।
ज्ञातव्यं यत् एषा स्पर्धा केवलं cover news app इत्यस्य अन्तः एव प्रचलति। भागं गृह्णन्तः उपयोक्तृभ्यः cover news app संस्करणं 10.0 अपि च ततः परं डाउनलोड् कर्तुं, पञ्जीकरणं कर्तुं, प्रवेशं कर्तुं च आवश्यकं भवति ततः ते मुखपृष्ठे प्रतियोगितायाः "sspended ball" इति बटनं द्रष्टुं शक्नुवन्ति, भागं ग्रहीतुं क्लिक् कर्तुं शक्नुवन्ति, अथवा क्रमेण क्लिक् कर्तुं शक्नुवन्ति - "my" -। "लोकप्रियक्रियाकलापाः" आयोजने भागं ग्रहीतुं राष्ट्रियरक्षाशिक्षाकानूनस्य ऑनलाइनज्ञानप्रतियोगितायाः आयोजनपृष्ठे प्रवेशं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया