समाचारं

सेवानिवृत्तसैनिककर्मचारिणां कार्ये नूतना स्थितिः सृजतु

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्गमिङ्ग् दैनिकस्य संवाददाता लियू क्षियाओबिङ्ग्
दिग्गजाः दलस्य देशस्य च बहुमूल्यं सम्पत्तिः चीनस्य आधुनिकीकरणस्य प्रवर्धनार्थं महत्त्वपूर्णं बलं च सन्ति । 13 सितम्बर दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता भूतपूर्वसैनिककार्याणां मन्त्रालयस्य विशेषपरिचर्या वाङ्ग झोङ्गचेङ्गः, सेवानिवृत्तसैन्यकर्मचारिणः गाओ हैबिन्, भूतपूर्वसैनिककार्याणां मन्त्रालयस्य वैचारिकराजनैतिकअधिकारसंरक्षणविभागस्य प्रमुखः, दिग्गजानां उच्चगुणवत्तायुक्तविकासस्य निरन्तरप्रवर्धनस्य भूतपूर्वसैनिककार्याणां मन्त्रालयस्य परिचयं कृतवान् ' कार्यम्‌।
गतवर्षात् ३९०,००० सेवानिवृत्ताः सैन्यकर्मचारिणः रोजगारस्य अभिप्रायं प्राप्तवन्तः ।
रोजगारस्य विषयः मूलभूतः आजीविकायाः ​​विषयः अस्ति। "अस्माभिः सेवानिवृत्तसैनिकानाम् रोजगारस्य विषयः सर्वदा प्रमुखः कार्यः इति गण्यते।" तस्मिन् एव काले वयं सेवानिवृत्तसैनिककर्मचारिणां कृते रोजगारमार्गाणां विस्तारं करिष्यामः। एकतः अग्निशामकाः सैन्यनागरिककर्मचारिणः च विशेषतया सेवानिवृत्तसैनिककर्मचारिणां कृते नियुक्ताः भवन्ति, ग्रामसमितयः, "सैन्यदलसचिवाः" "सैन्यशिक्षकाः" च निवृत्तसैनिककर्मचारिणां कृते विशेषप्रशिक्षणं कुर्वन्ति अपरपक्षे दिग्गजकार्याणां मन्त्रालयेन स्थानीयसरकारैः सह रोजगारसहकार्यसम्झौताः कृताः, २०,००० तः अधिकाः कम्पनीः च अस्मिन् वर्षे २६४,००० नूतनाः कार्यस्थानानि योजिताः, येन दिग्गजानां रोजगारमार्गाः बहु विस्तृताः अभवन्
अन्तिमेषु वर्षेषु भूतपूर्वसैनिककार्याणां मन्त्रालयेन दिग्गजानां रोजगारस्य समर्थनार्थं नीतीनां उपायानां च श्रृङ्खला प्रवर्तिता, यत्र शैक्षणिकयोग्यतासुधारः, व्यावसायिककौशलप्रशिक्षणः, रोजगारः उद्यमशीलता च नीतिसमर्थनम् इत्यादयः सन्ति भविष्ये भूतपूर्वसैनिककार्याणां मन्त्रालयः एतेषु कार्येषु ध्यानं दास्यति: प्रथमं, दिग्गजानां क्षमतासु गुणवत्तायां च सुधारं निरन्तरं कर्तुं, व्यावसायिककौशलप्रशिक्षणं अधिकं सुदृढं कर्तुं, प्रासंगिकतायां प्रभावशीलतायां च ध्यानं दत्त्वा रोजगारक्षेत्रे तेषां प्रतिस्पर्धायां सुधारं कर्तुं परिश्रमं करिष्यति। द्वितीयं, दिग्गजानां कृते राष्ट्रियरोजगारसूचनामञ्चः निर्मितः भविष्यति तथा च स्थानीयमानवसंसाधनविभागादिभिः प्रासंगिकैः यूनिटैः सह संजालं कृत्वा रोजगारसूचनायाः परिमाणं अधिकं विस्तारितं भविष्यति। तृतीयं "सैन्यशिक्षकाणां" "सैन्यदलसचिवानां" च विशेषप्रशिक्षणस्य अनुभवस्य सारांशं निरन्तरं कर्तुं तथा च अग्निशामकानाम् विशेषनियुक्तौ, तत्सहकालं नूतनेषु उद्योगक्षेत्रेषु सहकार्यस्य विस्तारं कर्तुं, सेवानिवृत्तानां नियुक्त्यर्थं अधिकपदस्थानानां कृते प्रयत्नः करणीयः सैन्यकर्मचारिणः, तथा च रोजगारमार्गान् अधिकं विस्तारयन्ति।
छूटप्रमाणपत्रस्य इलेक्ट्रॉनिकसंस्करणं समये एव विमोचितं भविष्यति
राज्यात् ग्रामपर्यन्तं (समुदायपर्यन्तं) षट् स्तराः सेवानिवृत्तसैन्यसेवाकेन्द्राणि (स्थानकानि) निर्मिताः सन्ति । सर्वेषु स्तरेषु दिग्गजसेवाकेन्द्राणि (स्थानकानि) दिग्गजानां प्रत्यक्षसम्पर्कार्थं सेतुरूपेण कार्यं कुर्वन्ति तथा च दिग्गजानां विशिष्टसेवानां खिडकीमञ्चरूपेण कार्यं कुर्वन्ति भविष्ये वयं अधिकं सेवां प्रदास्यामः, दिग्गजानां रक्षणं च करिष्यामः इति गाओ हैबिन् अवदत्। प्रथमं स्थलनिर्माणं सेवाविण्डोसेटिंग्स् च अनुकूलितुं स्थानीयसरकारानाम् मार्गदर्शनं, नूतनसेवाप्रतिमानानाम् अन्वेषणं च । द्वितीयं क्षेत्रेषु कार्यं कुर्वतां निवसतां च सेवानिवृत्तानां सैन्यकर्मचारिणां सामान्यस्थितिं दृष्ट्वा सेवाप्रतिश्रुतिषु शीघ्रं अनुवर्तनार्थं दूरस्थसेवाप्रबन्धनसहकार्यतन्त्रस्य स्थापनायाः अन्वेषणं करणीयम्। तृतीयः "अन्तर्जाल +" सेवानां प्रचारः अस्ति । मोबाईलफोने समर्थनसेवाः, येन सेवानिवृत्तसैनिककर्मचारिणः अधिकानि उच्चगुणवत्तायुक्तानि सुविधानि च सेवानि भोक्तुं शक्नुवन्ति । चतुर्थं, द्वारे द्वारे भ्रमणस्य, युग्मसहायतायाः, स्वयंसेवीसेवानां, दूरस्थस्य ऑनलाइनपरामर्शस्य इत्यादीनां पद्धतीनां माध्यमेन दूरस्थक्षेत्रेषु दिग्गजानां कृते कतिपयानि मूर्तव्यावहारिककार्यं कर्तुं शक्यन्ते, येन ते अनुभवितुं शक्नुवन्ति यत् सेवाः तेषां परितः सन्ति इति।
प्राथमिकता-उपचार-प्रमाणपत्रं सेवानिवृत्तसैनिककर्मचारिणां अन्येषां च प्राधान्य-उपचार-ग्राहकानाम् सम्मानस्य प्रतीकं भवति, प्राधान्य-उपचार-उपभोगस्य प्रमाणपत्रं च भवति "वर्तमानकाले देशे सर्वत्र एकीकृतप्राथमिकतापरियोजनासु वित्तं, संचारं, द्रुतवितरणं, ईंधनपूरणं, विमानयात्रा इत्यादयः अनेके पक्षाः समाविष्टाः सन्ति, भविष्ये च क्रमेण विस्तारिताः मानकीकृताः च भविष्यन्ति स्थानीयताः सक्रियरूपेण प्राथमिकता-उपचार-परियोजनानां उपयोग-परिदृश्यानां च समृद्धिं कुर्वन्ति, तथा च प्राधान्य-उपचारस्य व्याप्तिः क्रमेण सांस्कृतिक-पर्यटन-वास-स्थान-शॉपिङ्ग्, स्वास्थ्य-सेवा-आदि-पक्षेषु विस्तारं यावत् विस्तारितः अस्ति सैन्यस्य उत्साहेन समर्थनं कुर्वन्तः एकलक्षाधिकाः यूनिट्, उद्यमाः, विविधप्रकारस्य सामाजिकसङ्गठनानि च सन्ति, सम्मानस्य वातावरणं च दिने दिने वर्धमानम् अस्ति भविष्ये वयं आध्यात्मिकतायां भौतिकतायां च समानरूपेण बलं दातुं पालनं करिष्यामः, प्राधान्यव्यवहारनीतिव्यवस्थायां अधिकं सुधारं करिष्यामः, प्राधान्यव्यवहारग्राहकानाम् वैधअधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं करिष्यामः, प्राधान्यचिकित्साप्रमाणपत्रस्य मूल्ये निरन्तरं सुधारं करिष्यामः, ग्राहकानाम् इन्द्रियं च वर्धयिष्यामः मानस्य लाभस्य च । तस्मिन् एव काले प्राथमिकता-उपचार-प्रमाणपत्रस्य इलेक्ट्रॉनिक-संस्करणं यथासमये प्रारब्धं भविष्यति, येन प्राधान्य-उपचार-प्रमाणपत्रस्य सूचनाकरणं डिजिटलीकरणं च साकारं भविष्यति, येन प्राधान्य-उपचार-प्रमाणपत्रं अधिकं व्यावहारिकं, उपयोगाय च सुलभं भविष्यति
एतावता ६००० तः अधिकानां शहीदानां बन्धुजनाः प्राप्ताः
शहीदस्मारकसुविधाः दलस्य सर्वकारस्य च महत्त्वपूर्णः लालजीनबैङ्कः अस्ति यदि तेषां सुरक्षितः, प्रबन्धितः, उपयोगः च भवति तर्हि तेषां सम्बन्धः शहीदानां भावनायाः उत्तराधिकारेन, रक्तदेशस्य स्थायित्वेन च भवति। भूतपूर्वसैनिकविभागः सर्वदा हृदयेन आत्माना च एतस्य रक्तस्थानस्य रक्षणस्य आग्रहं कृतवान्, रक्षणस्य प्रबन्धनस्य च स्तरं सुधारयितुम् अपि प्रयतते।
मा फेक्सिओङ्ग् इत्यनेन उक्तं यत् सम्प्रति देशे सर्वत्र प्रायः १५०,००० शहीदस्मारकसुविधाः ७३०,००० तः अधिकाः शहीदसमाधिः च सन्ति, ये सर्वे सूचनाप्रणाल्यां प्रविष्टाः सन्ति। शहीदानां अवशेषाणां अन्वेषणं उत्खननं च, परिचयं रक्षणं च कृत्वा, शहीदानां बन्धुजनानाम् अन्वेषणं च कतिपयानां शहीदानां स्मरणं करोति, कोटिकोटिवंशजानां शिक्षणं करोति, जनानां भावनानां अनुपालनं करोति, राष्ट्रियदायित्वं च प्रतिबिम्बयति। "अस्माभिः क्रमशः शहीदस्मारकसुविधासंरक्षणकेन्द्रस्य स्थापना कृता, शहीदानां अवशेषाणां कृते राष्ट्रियडीएनएपरिचयप्रयोगशाला स्थापिता, तथा च राष्ट्रियशहीदावशेषसन्धानदलस्य स्थापना कृता; लालसेनायाः अवशेषाणां संग्रहणं रक्षणं च इत्यादीनां परियोजनानां आयोजनं कार्यान्वयनञ्च कृतम् शहीदाः क्षियाङ्गजियाङ्गयुद्धे;तथा च शहीदानां कृते स्वबन्धुजनानाम् अन्वेषणार्थं सर्वकारीयं लोकसेवामञ्चं उद्घाटितवान् of martyrs", सूचनाप्रौद्योगिकी अनुप्रयोगानाम् सशक्तिकरणं सुदृढं कुर्वन्ति, नियमितरूपेण प्रासंगिकं कार्यं कुर्वन्ति, तथा च बन्धुजनानाम् अन्वेषणस्य कथां कथयितुं, शहीदानां बन्धुजनानाम् आरामं कर्तुं, नायकानां भावनां च प्रवर्धयितुं प्रयतन्ते। , देशस्य प्रतिबिम्बं प्रकाशयन्तु, तथा च सम्पूर्णे समाजे एकं उत्तमं वातावरणं सृजति यत् नायकानां वकालतम् करोति, शहीदानां परिचर्या च करोति।
"गुआंगमिंग दैनिक" (पृष्ठ 7, सितम्बर 14, 2024)
स्रोतः - गुआंगमिंग डॉट कॉम-"गुआंगमिंग दैनिक"।
प्रतिवेदन/प्रतिक्रिया