समाचारं

बीजिंग- प्राथमिक-माध्यमिक-विद्यालयस्य वर्णानां "नवस्य कृते व्यापारः" "बृहस्य कृते लघु" च कर्तुं शक्यते ।

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन शिक्षा समाचार (संवाददाता शि जियानसोंग)बालकस्य प्रायः प्राथमिकविद्यालयात् मध्यविद्यालयात् स्नातकपर्यन्तं विद्यालयस्य वर्णानां अनेकसमूहाः क्रेतुं आवश्यकाः भवन्ति वा संसाधनानाम् अपव्ययस्य न्यूनीकरणाय छात्राणां दुर्गन्धयुक्तानि विद्यालयवर्दीनि पुनः प्रयोक्तुं शक्यन्ते वा? अद्यैव बीजिंग-नगरीय-शिक्षा-आयोगेन "प्राथमिक-माध्यमिक-विद्यालय-छात्राणां कृते विद्यालय-वर्दीनां प्रबन्धनस्य अधिकं सुदृढीकरणस्य विषये रायाः" जारीकृताः, यत्र प्रस्तावः कृतः यत् बीजिंग-नगरस्य प्राथमिक-माध्यमिक-विद्यालय-वर्दीः छात्रैः स्वैच्छिकक्रयणस्य सिद्धान्तस्य पालनम् कुर्वन्ति of student uniforms and implemente recycling mechanisms such as पुरातन वर्दीनां नूतनानां वर्दीनां आदानप्रदानं लघु वर्दीनां बृहत् वर्दीनां आदानप्रदानं च , संसाधनानाम् अपव्ययस्य न्यूनीकरणार्थम्।
बीजिंगनगरपालिकाशिक्षाआयोगेन चिरकालात् आग्रहः कृतः यत् नगरस्य प्राथमिकमाध्यमिकविद्यालयेषु छात्रान् वा अभिभावकान् वा विद्यालयस्य वर्णानि क्रेतुं वा बण्डल् कर्तुं वा किमपि प्रकारेण बाध्यं न कर्तव्यं छात्राणां शैल्याः वर्णस्य च अनुसारं स्वकीयं वर्दीं चयनं कर्तुं च अनुमतिः अस्ति विद्यालयस्य वर्णानि। प्रत्येकस्य मण्डलस्य शिक्षाप्रशासनविभागः विद्यालयस्य वर्दीप्रबन्धनस्य, क्रयणस्य च पद्धतीनां निर्माणस्य उत्तरदायी भवति छात्रस्वैच्छिकतायाः सिद्धान्तानुसारं विद्यालये विद्यालयवर्दीनां चयनस्य क्रयणस्य च मानकीकृतप्रक्रियायाः निर्माणं करोति, विद्यालयस्य वर्णानां कार्यान्वयनमानकानां, क्रयणकालस्य च स्पष्टीकरणं करोति तथा सेट्-सङ्ख्या, मूल्यनिर्धारण-तन्त्रम्, शुल्क-आवश्यकता इत्यादयः ।
नवनिर्गताः विद्यालयवर्दीप्रबन्धनमताः प्रस्तावन्ति यत् प्राथमिकमाध्यमिकविद्यालयवर्दीनां प्रबन्धने हरितपर्यावरणसंरक्षणस्य संरक्षणस्य च अवधारणायाः संवर्धनं करणीयम्, छात्रवर्दीनां पुनःप्रयोगप्रतिरूपस्य अन्वेषणं करणीयम्, पुरातनवर्दीनां नूतनानां वर्दीनां आदानप्रदानं, लघुवर्दीनां आदानप्रदानं च इत्यादीनां पुनःप्रयोगतन्त्राणां नवीनीकरणं करणीयम् बृहत्नां कृते एकं, मितव्ययस्य अभ्यासं कृत्वा संसाधनस्य अपव्ययस्य न्यूनीकरणं कुर्वन्तु। तत्सह क्रान्तिकारीशहीदानां, अनाथानाम्, विकलाङ्गबालानां च बालकानां कृते स्वपरिवारस्य आर्थिकभारस्य न्यूनीकरणाय विद्यालयैः विविधाः उपायाः करणीयाः। उद्यमाः, संस्थाः, सामाजिकसमूहाः, व्यक्तिः च इत्यादीनां सामाजिकशक्तीनां दानार्थं विद्यालयेभ्यः छात्रेभ्यः वा वर्णानां दानं कर्तुं प्रोत्साहयन्तु।
प्रत्येकं विद्यालयं छात्राणां, अभिभावकानां, सामाजिकप्रतिनिधिनां अन्येषां च दलानाम् सहभागितायाः सह विद्यालयवर्दीचयनसङ्गठनं अपि स्थापयिष्यति, तथा च सम्पूर्णचयनप्रक्रियायां भागं गृह्णीयात् यथा शैलीनिर्माणं, वस्त्रचयनं, वर्णनिर्धारणं, कार्यात्मका आवश्यकताः, मूल्यपरिधिः, क्रयणविधिः, विक्रयोत्तरसेवा इत्यादीनां, छात्राणां अभिभावकानां च विद्यालयवर्दीकार्यं ज्ञातुं, भागं ग्रहीतुं, चयनं कर्तुं, पर्यवेक्षणं च कर्तुं अधिकारस्य पूर्णतया रक्षणार्थम्। तदतिरिक्तं प्रत्येकं विद्यालयं विद्यालयस्य वर्णानां चयनं कुर्वन् "निरीक्षणार्थं द्विगुणं प्रस्तुतीकरणं" प्रणालीं कार्यान्वयति, छात्राणां मातापितरौ निरीक्षणशुल्कं ग्रहीतुं न अर्हन्ति
प्रतिवेदन/प्रतिक्रिया