समाचारं

मध्यशरदमहोत्सवस्य अवकाशे राजधानीविमानस्थानकं ५१३,६०० यात्रिकाणां परिवहनं भविष्यति इति अपेक्षा अस्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् तः १७ पर्यन्तं राजधानीविमानस्थानकं "मध्यशरदमहोत्सव" अवकाशस्य आरम्भं करिष्यति । आँकडानां भविष्यवाणी अस्ति यत् राजधानीविमानस्थानकं लघुदीर्घावकाशेषु ५१३,६०० यात्रिकाणां परिवहनं भविष्यति, यत्र प्रतिदिनं औसतेन १७१,२०० यात्रिकाणां गारण्टी भविष्यति, प्रतिदिनं औसतेन १,१४१ विमानयानानां गारण्टी भविष्यति; अवकाशपूर्वस्य शिखरं १४ सेप्टेम्बर् दिनाङ्के अभवत्, तस्मिन् दिने प्रायः १९४,८०० यात्रिकाः १,२१३ उड्डयनं अवरोहणं च अभवन् । अवकाशदिनानन्तरं १८ सेप्टेम्बर् दिनाङ्के शिखरं भविष्यति, तस्मिन् दिने प्रायः १९४,५०० यात्रिकाः, १,१९८ उड्डयनं अवरोहणं च भविष्यति ।

"मध्य-शरद-महोत्सवस्य" अवकाशस्य समये सामान्यदिनानां तुलने यात्रिकाणां यातायातस्य वृद्धिः अभवत् राजधानी-विमानस्थानकं यात्रिकान् यथाशीघ्रं विमानस्थानकं प्रति आगन्तुं, चेक-इन-सुरक्षा-परीक्षायै पर्याप्तं समयं आरक्षितुं, विमानस्थानकस्य सावधानीपूर्वकं पुष्टिं कर्तुं च स्मारयति विमानस्थानकं यत्र यात्रायाः पूर्वं विमानं स्थितम् अस्ति टर्मिनल् सूचना। तदतिरिक्तं यात्रायां बहवः यात्रिकाः चन्द्रकेक्सादिकं उपहारपेटिकां वहन्ति राजधानीविमानस्थानकं यात्रिकान् स्मारयति यत् उपहारपेटिकासु धातुमेजपात्राणि वा द्रववस्तूनि सन्ति वा, ये आरोहणार्थं निषिद्धानि वा प्रतिबन्धितवस्तूनि वा सन्ति वा इति। रोमयुक्ताः केकडाः, मत्स्याः, झींगा इत्यादीनि "नवीनानि, जीवितानि, नाशवन्तानि" वस्तूनि, तथैव मद्यपानानि अन्ये च वस्तूनि भवद्भिः सह न वहितुं शक्यन्ते, मद्यपानं पूर्णतया स्पष्टतया च चिह्नितं कृत्वा खुदरापैकेजिंग् मध्ये स्थापयितव्यम्, तथा च प्रत्येकस्य पात्रस्य आयतनं 5 लीटरात् अधिकं न भवितुमर्हति मूलभूतस्थितयः एकस्मिन् समये मद्यस्य आयतनप्रतिशतस्य आधारेण भिन्नाः मालवाहनस्य आवश्यकताः सन्ति यात्रिकाः पूर्वमेव प्रासंगिकविनियमानाम् अवगमनाय तेषां विमानसेवायाः सम्पर्कं कुर्वन्तु, तथा च अनावश्यकहानिः न भवेत् इति समये मालवाहनं वा अन्यं तत्सम्बद्धं प्रसंस्करणं वा। यात्रिकाः आधिकारिक "बीजिंग राजधानी अन्तर्राष्ट्रीयविमानस्थानक" एपीपी तथा लघुकार्यक्रमे "सुरक्षानिरीक्षणवस्तूनाम् स्वनिरीक्षणम्" इत्यस्य माध्यमेन पृच्छितुं शक्नुवन्ति।

ज्ञातव्यं यत् यात्रिकाणां यात्रानुभवं समृद्धं कर्तुं पारम्परिकसंस्कृतेः प्रचारार्थं च राजधानीविमानस्थानकं प्रतिसोमवासरे, बुधवासरे, शुक्रवासरे, रविवासरे च निश्चितसमये टर्मिनल् ३ इत्यस्मिन् ईस्ट् फ्लोटिंग् द्वीपस्य भोजनक्षेत्रे बीजिंग-सांस्कृतिकक्रियाकलापाः करिष्यति .मध्यशरदमहोत्सवस्य अवकाशकाले यात्रां कुर्वन्तः यात्रिकाः स्वादिष्टभोजनस्य स्वादनं कुर्वन्तः पेकिंग् ओपेराप्रदर्शनस्य कलात्मकं आकर्षणं अनुभवितुं शक्नुवन्ति।

स्रोतः - बीजिंग

लेखकः राजधानीविमानस्थानकम्

प्रक्रिया सम्पादकः u022

प्रतिवेदन/प्रतिक्रिया