समाचारं

एतेषु प्रान्तेषु काउण्टी-स्तरीयपक्षस्य, सर्वकारस्य च “शीर्षनेतारः” प्रान्तीयप्रबन्धनक्रमे समाविष्टाः भविष्यन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकाधिकप्रान्तेषु काउण्टीस्तरीयदलस्य, सर्वकारस्य च “शीर्षनेतारः” प्रान्तीयकार्यकर्तृणां पङ्क्तौ समावेशिताः सन्ति ।

अद्यतने गुइझोउ इत्यस्य "अर्ध-उत्तर-८५ दशकस्य" संवर्गः झाङ्ग डेङ्गली सिन्दनझाई काउण्टी पार्टी समितिस्य उपसचिवरूपेण जिन्झोङ्ग आर्थिकविकासक्षेत्रस्य प्रशासनिकसमितेः निदेशकरूपेण च कार्यं कृतवान्

पूर्वं २५ अगस्तदिनाङ्के गुइझोउ प्रान्तीयदलसमितेः संगठनविभागेन प्रान्तीयकार्यकर्तृणां नियुक्तिपूर्वघोषणा जारीकृता । तेषु झाङ्ग डेङ्गली इत्यस्य योजना अस्ति यत् सः काउण्टी (नगरं, मण्डलस्य) मेयरस्य उम्मीदवाररूपेण नामाङ्कितः भवेत् ।

झाङ्ग डेङ्गली स्वस्य प्रारम्भिकेषु वर्षेषु गुइझोउ सामाजिकविज्ञानस्य अकादमीयां कार्यं कृतवान् तथा च प्रान्तीयसामाजिकविज्ञानस्य अकादमीयाः नगरीय आर्थिकसंशोधनसंस्थायाः उपनिदेशकरूपेण कार्यं कृतवान् २०१८ तमस्य वर्षस्य आरम्भे सः समन्वयात्मकस्य सम्पन्नग्रामस्य उपकप्तानरूपेण कार्यं कृतवान् कार्यदलस्य प्रेषणं तस्य यूनिट् द्वारा कियानक्सिनान् प्रान्तं प्रति हैजी ग्रामः, जिंगनान् टाउन, ज़िंगयी नगरे, प्रथमसचिवस्य रूपेण कार्यं करोति, तथा च, तत्सहकालं xingyi नगरपालिकायाः ​​समितिस्य स्थायीसमितेः सदस्यत्वेन, उपमेयरस्य, तथा च सेनापतिरूपेण कार्यं करोति जिंगनान्-नगरे दरिद्रतानिवारण-अभियानम् । न्यूनतमं जनवरी २०२१ तः झाङ्ग डेङ्गली सान्सुई काउण्टी पार्टी समितियाः स्थायीसमितेः सदस्यत्वेन वुबी स्ट्रीट् इत्यस्य पार्टीकार्यसमितेः सचिवत्वेन च कार्यं करिष्यति, अनन्तरं काउण्टीपार्टीसमितेः स्थायीसमितेः सदस्यत्वेन च स्थानान्तरितः भविष्यति तथा च कार्यकारी उप काउण्टी मजिस्ट्रेट।

चेन् लिन्, गुइझोउ प्रान्तीयः कार्यकर्ता झाङ्ग डेङ्गली इत्यस्यैव दिने घोषितः, अपि काउण्टी (नगर, मण्डल) प्रमुखस्य उम्मीदवाररूपेण नामाङ्कनं कर्तुं योजनां करोति।

चेन् लिन्, पुरुषः, मियाओ राष्ट्रीयता, विश्वविद्यालयः, कानूनस्नातकः, चीनस्य साम्यवादीदलस्य सदस्यः। गुइझोउ प्रान्ते जियान्हे काउण्टी सर्वकारस्य आधिकारिकजालस्थले अनुसारं चेन् लिन् जियानहे काउण्टी पार्टी समितिस्य उपसचिवः, काउण्टी सर्वकारस्य पार्टीसमितेः सचिवः, उपकाउण्टी मजिस्ट्रेट्, कार्यवाहक काउण्टी मजिस्ट्रेट् च इति कार्यं कृतवान् अस्ति

काउण्टी-स्तरीय-दल-सरकारी-नेतृणां प्रान्तीय-स्तरीय-कार्यकर्तृषु क्रमिकं एकीकरणं १० वर्षाणाम् अधिकं कालात् राष्ट्रिय-स्तरस्य प्रक्रिया अस्ति

चीन दैनिकस्य अनुसारं २००९ तमे वर्षे जुलैमासे वित्तमन्त्रालयेन "प्रत्यक्षप्रान्तीयप्रबन्धनस्य अन्तर्गतकाउण्टीनां वित्तीयसुधारस्य प्रवर्धनविषये रायाः" जारीकृताः, यत्र प्रस्तावः कृतः यत् "प्रत्यक्षप्रान्तीयप्रबन्धनस्य अधीनस्थानां काउण्टीनां" राजकोषीयसुधारः अधिकांशक्षेत्रेषु यावत् २०१२ तमस्य वर्षस्य अन्ते ।

परन्तु काउण्टीः प्रान्तस्य प्रत्यक्षक्षेत्रे सन्ति, काउण्टीपक्षसचिवानां कृते पूर्वं समयसूची अस्ति ।

चीन न्यूज वीकली इत्यस्य अनुसारं २००६ तमे वर्षात् गुआङ्गडोङ्ग, जियांग्सु इत्यादयः प्रान्ताः उपविभागस्य तथा मुख्यविभागस्तरस्य काउण्टीपार्टीसमित्याः सचिवानां स्तरं वर्धयितुं आरब्धाः, नगरपालिकादलसमितेः स्थायीसमितेः सदस्याः च उपस्थिताः सन्ति काउण्टी पार्टी समितिसचिवरूपेण अपि कार्यं कुर्वन्ति ।

२००९ तमे वर्षे अप्रैलमासे केन्द्रसर्वकारेण "काउण्टीपार्टीसमितिसचिवानां दलनिर्माणस्य सुदृढीकरणस्य विषये अनेकाः प्रावधानाः" (अतः परं "विनियमाः" इति उच्यन्ते), येषु काउण्टीपार्टीसचिवानां चयनं नियुक्तिः च, प्रशिक्षणं इत्यादीनि प्रमुखसमायोजनानि स्पष्टीकृतानि तथा पर्यवेक्षणं, तथा च "प्रान्तस्य उत्कृष्टकार्यकर्तृणां समन्वयं कृत्वा उत्तमानाम् उत्कृष्टतमानां च कार्यकर्तृणां नियुक्तिः" इति प्रस्तावः कृतः यत्र तेषां सर्वाधिकं आवश्यकता भवति तत्र काउण्टीपक्षसमित्याः नेतृत्वदले दस्तेनेतृरूपेण सेवां कर्तुं उपयुक्ताः कार्यकर्तारः चयनिताः भविष्यन्ति।

सुधारस्य विकासस्य च महत्त्वपूर्णकाले काउण्टीस्तरस्य स्थितिः भूमिका च अधिकाधिकं महत्त्वपूर्णा अभवत् । "विनियमाः" निर्धारयन्ति यत् काउण्टीपक्षसमितेः सचिवानां चयनं नियुक्तिः च प्रक्रियानुसारं समीक्षायै प्रान्तीयदलसमित्याः स्थायीसमित्याः बैठक्यां सूचयितव्या। "काउण्टी पार्टी समितिसचिवानां आवश्यकताः प्रबन्धनं च साधारणविभागस्तरीयकार्यकर्तृणां इव व्यवहारं कर्तुं न शक्यते।"

स्थानीयसरकाराः अपि क्रमशः "निम्नस्तरीयपदानि उच्चविनियोगानि च" कार्यान्वितवन्तः, काउण्टीपक्षसमित्याः सचिवान् प्रान्तीयसंस्थासु उपनिदेशकरूपेण पदोन्नतिं दत्तवन्तः, अथवा उपमेयरानाम्, नगरपालिकादलसमित्याः स्थायीसमित्याः सदस्यानां अन्यपदानां च "उच्चविनियोगाः"

२००९ तमे वर्षे जुलैमासात् पूर्वं युन्नान्, हेबेई, हुनान् इत्यादिभिः प्रान्तैः चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागस्य आवश्यकताः क्रमशः कार्यान्विताः, यत्र काउण्टीपक्षसचिवानां चयनं नियुक्तिः च प्रान्तीयदलसमित्याः स्थायीरूपेण प्रतिवेदनं दातव्यम् इति नियमः कृतः प्रक्रियानुसारं समीक्षायै समितिसभा। १९८३ तमे वर्षे कार्यकर्तानां पदानुक्रमितप्रबन्धनस्य निम्नस्तरीयप्रबन्धनव्यवस्थायाः च कार्यान्वयनात् एतत् प्रमुखं समायोजनम् अस्ति ।अतः पूर्वं केचन प्रान्ताः प्रान्तस्तरीयदलसमितिषु काउण्टीपक्षसचिवानां चयनं नियुक्तिं च विकेन्द्रीकृतवन्तः

सम्प्रति अधिकांशः प्रान्तीयः, काउण्टी-दल-समित्याः सचिवः “प्रान्तीय-कार्यकर्ता” इति वर्गे पतति । संवर्गप्रबन्धनस्य सुदृढीकरणेन अधिकाधिकस्थानेषु क्रमेण काउण्टीदण्डाधिकारिणां संवर्गप्रबन्धनप्राधिकरणं नगरपालिकाप्रबन्धनात् प्रान्तीयप्रबन्धने स्थानान्तरितम् अस्ति अन्येषु शब्देषु, अधिकाधिकाः प्रान्ताः प्रान्तीयकार्यकर्तृणां पङ्क्तौ काउण्टीस्तरीयदलस्य, सर्वकारस्य च “शीर्षनेतृणां” समावेशं कृतवन्तः ।

अतः प्रान्तीयदलसमितेः संगठनविभागेन काउण्टी (नगर, मण्डल) दलसमित्याः सचिवानां काउण्टी (नगर, मण्डल) प्रमुखानां च अधिकाधिकानि नियुक्तिपूर्वघोषणानि घोषितानि विमोचयन्ति च।

उदाहरणार्थं ९ सितम्बर् दिनाङ्के गुइझोउ प्रान्तीयकार्यकर्तृणां नियुक्तिपूर्वघोषणा दर्शयति यत् - यू हैयान्, महिला, हानराष्ट्रीयता, अगस्त १९७५ तमे वर्षे जन्म, सेवारतविश्वविद्यालयः, कृषिविस्तारे स्नातकोत्तरपदवी, चीनस्य साम्यवादीदलस्य सदस्यः, वर्तमानकाले मेटन काउण्टी पार्टी समिति के उपसचिव तथा काउण्टी मजिस्ट्रेट, गुइझोउ प्रान्त काउण्टी (नगर, जिला) पार्टी समिति के सचिव रूपेण सेवां कर्तुं प्रस्तावितः।

अस्मिन् वर्षे जुलैमासे फुजियान् प्रान्तीयदलसमितेः संगठनविभागेन नियुक्तिपूर्वघोषणा जारीकृता: किउ लिएक्वान्, पुरुषः, हानराष्ट्रीयता, जून १९७८ तमे वर्षे जन्म प्राप्य विश्वविद्यालयः, चीनस्य साम्यवादीपक्षस्य सदस्यः, तदानीन्तनस्य योङ्गस्य उपसचिवः 'एकः नगरपालिकादलसमितिः, काउण्टी (नगर, मण्डल) सर्वकारस्य उम्मीदवारस्य पूर्णकालिकपदार्थं नामाङ्कनं कर्तुं योजनां करोति।

अस्मिन् वर्षे फरवरीमासे जियांगसू प्रान्तीयदलसमितेः संगठनविभागेन जियांगसूप्रान्ते प्रमुखकार्यकर्तृणां कृते नियुक्तिपूर्वसूचना जारीकृता: झाङ्ग किबिङ्ग्, पुरुषः, हानराष्ट्रीयता, नवम्बर १९७८ तमे वर्षे जन्म, विश्वविद्यालयः, स्नातकोत्तरपदवी, साम्यवादीदलस्य सदस्यः चीनस्य, तदानीन्तनः डोन्घाई काउण्टी पार्टी समितिस्य उपसचिवः, काउण्टी मजिस्ट्रेट् च, काउण्टी (नगर, मण्डल) समितिस्य सचिवरूपेण सेवां कर्तुं योजनां कृतवान्

अक्टोबर् २०२३ तमे वर्षे झेजियांग प्रान्तीयदलसमितेः संगठनविभागेन कार्यकर्तानां कृते नियुक्तिपूर्वसूचना जारीकृता: झेङ्ग युन्टाओ, पुरुषः, हानराष्ट्रीयता, फरवरी १९८२ तमे वर्षे जन्म प्राप्य स्नातकस्य छात्रः, चीनस्य साम्यवादीदलस्य सदस्यः, तदानीन्तनस्य सदस्यः योङ्गकाङ्ग नगरपालिकादलसमितेः स्थायीसमितिः तथा उपमेयर (कार्यकारी), (नगर, जिला) मेयरस्य कृते काउण्टी उम्मीदवारस्य कृते नामाङ्कनस्य योजना आसीत्।

ज्ञातव्यं यत्, देशस्य एकमात्रः प्रान्तीयविशेषः आर्थिकक्षेत्रः इति नाम्ना हैनान् प्रान्ते प्रशासनिकव्यवस्थायां अपि बहवः "विशेषताः" सन्ति । प्रान्तानां काउण्टीनां च मध्ये प्रादेशिकस्तरः नास्ति । एतेषां प्रान्तानां अधिकारक्षेत्रे प्रत्यक्षतया काउण्टीषु मानकसङ्गठनव्यवस्था अद्यापि निदेशकस्तरस्य अस्ति, परन्तु काउण्टीपक्षसमित्याः सचिवानां पदं प्रायः "उच्चगुणवत्तायुक्तैः" कार्यकर्तृभिः एव भवति

हैनान् प्रान्तस्य काउण्टी मजिस्ट्रेटस्य नियुक्तिपूर्वघोषणा अपि प्रान्तीयदलसमितेः संगठनविभागेन घोषिता। उदाहरणार्थं नवम्बर २०२१ तमे वर्षे हैनान् प्रान्तीयदलसमितेः संगठनविभागेन प्रस्तावितानां कार्यकर्तानां उम्मीदवारानाम् घोषणा कृता : लिआङ्ग मिंग, पुरुषः, ली राष्ट्रीयता, अप्रैल १९८१ तमे वर्षे जन्म, विश्वविद्यालयः, अर्थशास्त्रे स्नातकपदवी, साम्यवादीदलस्य सदस्यः चीन, ततः च चोङ्गकिंग नगर वाणिज्य आयोगस्य मुक्तव्यापारकार्यालयस्य समन्वयमार्गदर्शनकार्यालयस्य उपनिदेशकस्य रूपेण कार्यं कृतवान्, काउण्टी (नगर) दलसमितेः उपसचिवरूपेण कार्यं कर्तुं प्रस्तावम् अयच्छत्, तथा च काउण्टी (नगरस्य) उम्मीदवाररूपेण नामाङ्कितः काउण्टी (नगरस्य) जनसर्वकारस्य मेयरः।

चाङ्गजियाङ्ग ली स्वायत्तमण्डलसर्वकारस्य आधिकारिकजालस्थले अनुसारं लिआङ्ग मिंगः सम्प्रति चाङ्गजियाङ्ग काउण्टी पार्टी समितिस्य उपसचिवः, काउण्टी मजिस्ट्रेट् च अस्ति