समाचारं

अमेरिकी डोपिंगविरोधी एजेन्सी 'नवीन अन्वेषणस्य आह्वानं करोति' इति विदेशमन्त्रालयः प्रतिक्रियाम् अददात्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः १३ सितम्बर् दिनाङ्के नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान्।

एकः संवाददाता पृष्टवान् यत् - स्विस-अभियोजकेन प्रकाशितेन अन्वेषणप्रतिवेदनेन उक्तं यत्,विश्व-डोपिंग-विरोधी-संस्थायाः २३ चीन-तैरकान् स्पर्धां कर्तुं अनुमोदनं कर्तुं निर्णयः पक्षपातपूर्णः नासीत् ।पश्चात् यूएसएडीए-संस्थायाः मुख्याधिकारी अस्य प्रतिवेदनस्य आलोचनां कृत्वा नूतनजागृतेः आह्वानं कृतवान् ।विदेशमन्त्रालयेन एतत् प्रतिवेदनं दृष्टं वा ?

माओ निङ्गः - वयम् अस्य प्रतिवेदनस्य संज्ञानं गृहीतवन्तः। विशिष्टप्रश्नानां कृते अहं सुझावमिदं ददामि यत् चीनीयसक्षमाधिकारिणः पृच्छन्तु। सिद्धान्ततः चीनदेशः विश्वस्य डोपिंगविरोधीविनियमानाम् सदैव सख्तीपूर्वकं पालनम् अकरोत्, डोपिंगस्य उपयोगे शून्यसहिष्णुतायाः दृष्टिकोणं च स्वीकृतवान् अहम् अपि यत् बोधयितुम् इच्छामि तत् अस्तिक्रीडाविषयाणां राजनीतिकरणं न करणीयम्, सर्वेषां देशानाम् क्रीडकानां समानरूपेण व्यवहारः करणीयः, निष्पक्षप्रतियोगितायाः वातावरणं च प्रभावीरूपेण निर्वाहनीयम्।

जर्मन-अधिकारिणः अवदन् यत् ताइवान-जलसन्धितः पारं गच्छन्तं युद्धपोतं “नौकायानस्य स्वतन्त्रतां निर्वाहयितुम्” इति

एकः संवाददाता पृष्टवान् यत् - जर्मन-रक्षा-अधिकारिणः अवदन् यत् ताइवान-जलसन्धितः गच्छन्तः युद्धपोतयः "नौकायानस्य स्वतन्त्रतां निर्वाहयितुम्" इति ।
माओ निङ्गः - एकचीनसिद्धान्तः अन्तर्राष्ट्रीयसम्बन्धानां मूलभूतः मानदण्डः अन्तर्राष्ट्रीयसमुदायस्य सामान्यसहमतिः च अस्ति । ताइवान-प्रकरणः "नौकायानस्य स्वतन्त्रता" इति विषयः नास्ति, अपितु चीनस्य संप्रभुतायाः प्रादेशिक-अखण्डतायाः च विषयः अस्ति ।
वयं चीनदेशस्य कानूनानां अनुरूपं, संयुक्तराष्ट्रसङ्घस्य समुद्रकानूनसम्बद्धसन्धिसहितं अन्तर्राष्ट्रीयकायदानानां च अनुसारं प्रासंगिकजलक्षेत्रेषु सर्वेषां देशानाम् नौकायानाधिकारस्य सम्मानं कुर्मः, परन्तु "स्वतन्त्रतायाः navigation" इति ।

चीन समाचार सेवा (cns1952)चीन न्यूज नेटवर्कतः व्यापकम्

प्रतिवेदन/प्रतिक्रिया