समाचारं

वित्तीयजोखिमनिवारणं सुदृढं कुर्वन्तु तथा च झेजियांग-राज्यस्वामित्वयुक्ताः उद्यमाः उच्चगुणवत्तायुक्तक्षेत्रीय-आर्थिकविकासे सहायतां कुर्वन्ति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, हाङ्गझौ, १३ सितम्बर् (xi jinyan) ११ सितम्बर् तः १३ सितम्बर् पर्यन्तं झेजियांगस्य हाङ्गझौनगरे ८तमं ipaf सम्मेलनं आयोजितम्, यत्र एशियादेशस्य दशाधिकदेशेभ्यः क्षेत्रेभ्यः च १२० संस्थागतप्रतिनिधिभिः भागः गृहीतः। सत्रस्य कालखण्डे "हाङ्गझौ घोषणापत्रम्" आधिकारिकतया विमोचितवती, एशिया-प्रशांतक्षेत्रे सम्पत्तिप्रबन्धन-उद्योगस्य समन्वितविकासाय नूतनं पृष्ठं उद्घाटितवान्
८ तमे ipaf सम्मेलनस्य दृश्यम्। आयोजकेन प्रदत्तं छायाचित्रम्
एकशताब्द्यां अदृष्टानां प्रमुखपरिवर्तनानां सम्मुखे वित्तीयजोखिमानां निवारणं समाधानं च वित्तीयसुरक्षां स्थिरतां च निर्वाहयितुं महत् महत्त्वम् अस्ति प्रथमवारं अस्य ipaf अन्तर्राष्ट्रीयसम्मेलनस्य आतिथ्यं चीनदेशस्य स्थानीयसंपत्तिप्रबन्धनकम्पनीद्वारा अभवत् । दलसमितेः सचिवः तथा च झेजियांग अन्तर्राष्ट्रीयव्यापारसमूहकम्पनी लिमिटेड् (अतः "झेजियांग अन्तर्राष्ट्रीयव्यापारः" इति उच्यते) इत्यस्य अध्यक्षः गाओ बिंगक्सुए इत्यनेन उक्तं यत् सः एतस्याः सभायाः उपयोगं व्यावसायिकविन्यासस्य अनुकूलनं निरन्तरं कर्तुं अवसररूपेण करिष्यति वित्तीयक्षेत्रं, एकीकरणं उद्योग-वित्तसहकार्यं च प्रवर्तयति, तथा च मूलप्रतिस्पर्धां वर्धयति तथा च समग्र ऊर्जास्तरः वास्तविक अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासे सहायकः भवति।
वित्तीयजोखिमनिवारणं सुदृढं कुर्वन्तु, नूतनयुगे राज्यस्वामित्वयुक्तानां उद्यमानाम् उत्तरदायित्वं च स्कन्धं धारयन्तु
२०२४ तमः वर्षः राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारस्य गहनतां सुधारयितुम् च कार्याणां कार्यान्वयनार्थं महत्त्वपूर्णं वर्षम् अस्ति, अतीतस्य परस्य च संयोजनाय अपि महत्त्वपूर्णं वर्षम् अस्ति राज्यस्वामित्वयुक्तानां सम्पत्तिनां तथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं करणं तथा च राष्ट्रिय-अर्थव्यवस्थायाः "मेरुदण्डस्य" सुदृढीकरणं राज्यस्वामित्वस्य अर्थव्यवस्थायाः अन्तःजातशक्तिं नवीनजीवनशक्तिं च उत्तमरीत्या उत्तेजितुं महत्त्वपूर्णं कदमम् अस्ति, तथा च एतत् एकं प्रमुखं कदमम् अपि अस्ति सुधारान् अधिकं व्यापकरूपेण गभीरं कुर्वन्ति।
गाओ बिङ्ग्क्स्युए इत्यनेन उक्तं यत् एकः राज्यस्वामित्वयुक्तः उद्यमः इति नाम्ना झेजियांग अन्तर्राष्ट्रीयव्यापारः सम्प्रति समग्रस्थितेः सेवां कर्तुं परिवर्तनं विकासं च केन्द्रीक्रियते "वित्तं सुदृढं कर्तुं, चिकित्सायाः विस्तारं कर्तुं, व्यापारं व्यापारं च परिवर्तयितुं" समग्रदिशायाः अनुरूपं तस्य पालनम् करोति to mergers and acquisitions integration, innovation and empowerment, पूंजी संचालनं सुदृढं करोति, तथा च नवीन उद्योगानां संवर्धनं करोति , औद्योगिकविन्यासस्य अनुकूलनं परिवर्तनविकासं च प्रवर्तयति।
वर्तमान समये स्थूल आर्थिकस्थितिः आन्तरिकबाह्यवातावरणं च तुल्यकालिकरूपेण जटिलं भवति केन्द्रीयवित्तीयकार्यसम्मेलने वास्तविक अर्थव्यवस्थायाः कृते वित्तीयसेवानां महत्त्वे अधिकं बलं दत्तम्। गाओ बिंगक्सूए इत्यनेन उक्तं यत् झेजियांग अन्तर्राष्ट्रीयव्यापारः वास्तविक अर्थव्यवस्थायाः वित्तीयसेवासु राज्यस्वामित्वयुक्तानां उद्यमानाम् स्थिरीकरणभूमिकायाः ​​पूर्णं भूमिकां दास्यति तथा च क्षेत्रीयजोखिमानां निवारणं समाधानं च करिष्यति, एतत् न केवलं सक्रियरूपेण विविधं व्यावसायिकं च वित्तीयं उत्पादं सेवाप्रणालीं च निर्मातुम् अर्हति। परन्तु वास्तविक अर्थव्यवस्थायाः अपि सम्यक् सेवां कुर्वन्ति, वित्तीयस्थिरतां निर्वाहयितुम् मुख्यबलं गिट्टीशिला च।
एकतः वयं "वित्त + उद्योग" इत्यत्र ध्यानं दद्मः यत् वित्तं नूतनगुणानां सशक्तिकरणाय अधिकतया सक्षमं कर्तुं शक्नुमः। हालवर्षेषु झेजियांग अन्तर्राष्ट्रीयव्यापारः स्वस्य निधिमञ्चस्य माध्यमेन नूतनपीढीयाः सूचनाप्रौद्योगिकी, चिकित्सा तथा स्वास्थ्यं, बुद्धिमान् निर्माणं, नवीनशक्तिः, नवीनं च इत्यादीनां नूतनानां पटलानां विन्यस्तं कर्तुं केन्द्रितः अस्ति सामग्रीः त्रयः प्रमुखाः वैज्ञानिक-प्रौद्योगिकी-नवाचार-उच्चभूमिः विशेष-नवीनक्षेत्राणि च उद्यमानाम् विकासे वित्तीयजीवन्ततां प्रविष्टुं क्रमेण "प्रौद्योगिकी-उद्योग-वित्तस्य" सद्गुणात्मकं चक्रं प्रतिरूपं निर्मान्ति। अधुना यावत् झेजिआङ्ग-अन्तर्राष्ट्रीयव्यापारकोषमञ्चेन प्रान्तस्य अन्तः बहिश्च १०० तः अधिकानां प्रमुखानां उद्यमानाम् समर्थनं, संवर्धनं च कृतम्, तथा च विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले १३ सहितं प्रायः ३० सूचीकरणानाम् प्रचारः कृतः
अपरपक्षे वयं "वित्तं + जनानां आजीविकायाः" विषये ध्यानं दद्मः येन वित्तं समग्रस्थितेः उत्तमं सेवां कर्तुं शक्नोति। झेजियांग अन्तर्राष्ट्रीयव्यापारः सक्रियरूपेण साझासमृद्धेः बृहत्दृश्ये एकीकृत्य शिक्षा, चिकित्सासेवा, स्वास्थ्यं, कृषिः, दानं च इत्यादीनां जनानां आजीविकायाः ​​उपक्रमानाम् समर्थनार्थं विविधवित्तीयसेवाः प्रदाति। जियांगशान-नगरेण सह सहकार्यं कृत्वा 10 कोटि-युआन-ग्रामीणपुनरुत्थानकोषं स्थापयितुं, तथा च 2023 तमे वर्षे 10 मिलियन-युआन्-निवेश-आयः प्राप्तुं, यत् सर्वं स्थानीय-लक्षण-उद्योगेषु, पारस्परिक-धन-परियोजनासु च निवेशितं भविष्यति
वर्तमान समये वैश्विक आर्थिकस्थितिः अधिका जटिला अस्थिरता च भवति, वित्तीयजोखिमानां निवारणस्य निवृत्तेः च महत्त्वं वित्तीयसुरक्षां स्थिरतां च निर्वाहयितुम् अधिकाधिकं स्पष्टं जातम्, अप्रदर्शनसम्पत्त्याः निष्कासनस्य कार्यं च अधिकाधिकं महत्त्वपूर्णं जातम् अस्मिन् सन्दर्भे, झेजियांग अन्तर्राष्ट्रीयव्यापारः "वित्त + सुरक्षा" इत्यत्र केन्द्रितः भविष्यति तथा च स्वस्य सहायककम्पनी, झेजियांग झेशाङ्ग सम्पत्ति प्रबन्धन कम्पनी लिमिटेड (अतः झेशाङ्ग सम्पत्तिः इति उच्यते) इत्यस्य भूमिकां "विशेषबलम्" इति पूर्णं क्रीडां दास्यति " क्षेत्रीयवित्तीयजोखिमनिवारणे। "राहत" "सहायता" च केन्द्रीकृत्य वयं क्षेत्रीयवित्तीयजोखिमानां निवारणे समाधाने च सक्रियरूपेण सहायतां कर्तुं तन्त्राणि प्रतिरूपाणि च नवीनीकरणं करिष्यामः।
क्षेत्रीयविकासाय सुरक्षितवित्तीयबाधां निर्मातुं आदानप्रदानं सहकार्यं च गभीरं कुर्वन्तु
क्षेत्रीयवित्तीयसुरक्षा क्षेत्रीयसमायोजनप्रक्रियायां महत्त्वपूर्णः विषयः अस्ति । वर्धमानस्य आर्थिकवैश्वीकरणस्य सन्दर्भे वित्तीयसुरक्षां स्थिरतां च निर्वाहयितुम् क्षेत्रीयसहकार्यस्य महत्त्वं अधिकाधिकं प्रमुखं जातम्
एकशताब्द्यां अदृष्टानां महान् परिवर्तनानां अन्तर्गतं एशियादेशानां आर्थिकविकासप्रक्रियायां यथा यथा विविधाः अनिश्चिताः वर्धन्ते तथा तथा एशियायाः वित्तीयविकासः विविधानां अपूर्वचुनौत्यानां सामनां कुर्वन् अस्ति
नूतनसहमतिः निर्मातुं, चुनौतीनां सामना कर्तुं च मिलित्वा कार्यं कर्तुं, क्षेत्रीयसहकार्यं प्रवर्धयितुं, संस्थागतव्यवस्थासु सुधारं कर्तुं, ज्ञानसाझेदारी सुदृढां कर्तुं, साधारणविकासं च प्रवर्धयितुं चतुर्णां मूलकार्याणां माध्यमेन हाङ्गझौ घोषणापत्रं प्रकाशितं भविष्यति एशियाई वित्तस्य आधारः स्थिरतायाः स्थायिविकासस्य च दृढं गारण्टीं प्रदातव्यम्।
अस्य सम्मेलनस्य आयोजकत्वेन झेशाङ्ग एसेट् चीनस्य स्थानीयसम्पत्त्याः प्रबन्धनकम्पनीउद्योगे ipaf इत्यस्य प्रथमः आधिकारिकः सदस्यः अस्ति एशियाई विकासबैङ्कः, आईपीएएफ सचिवालयः, आईपीएएफ सर्वेषां सदस्यानां मध्ये एकः उत्तमः सहकारीसाझेदारी स्थापितः अस्ति तथा च तेषां एशियायाः वित्तीयसुरक्षायां स्थिरतायां च सकारात्मकं योगदानं कृतम् अस्ति।
झेजियांग अन्तर्राष्ट्रीयव्यापारसमूहस्य पार्टीसमितेः सदस्यः, पार्टीसमितेः सचिवः, झेजियांगसंपत्तिप्रबन्धनस्य अध्यक्षः च यिंग चुन्क्सियाओ इत्यस्य मते वर्तमान आर्थिकसंरचनायाः वित्तीयवातावरणे च अवसराः चुनौतयः च सह-अस्तित्वं प्राप्नुवन्ति यथा यथा विपण्यस्य स्थितिः परिवर्तते तथा तथा सम्पत्तिप्रबन्धन-उद्योगस्य सम्मुखे विपण्यवातावरणस्य अनिश्चितता अपि वर्धिता, येन सम्पत्ति-प्रबन्धन-कम्पनीनां कृते नूतनाः उच्चतराः च आवश्यकताः अग्रे स्थापिताः
यिंग चुन्क्सियाओ इत्यनेन उक्तं यत् झेजियांग-नगरे आयोजितं अष्टमं आईपीएएफ-सम्मेलनं क्षेत्रीयसहकार्यं गभीरं कर्तुं अधिकव्यावहारिकपरिणामानां प्रवर्धनं च कर्तुं साहाय्यं करिष्यति। तत्सह, एषः अपि मतसङ्घर्षस्य, प्रज्ञासाझेदारी, सहमतिवर्धनस्य च अवसरः अस्ति, यत् संयुक्तनिर्माणस्य साझेदारी च संबन्धबिन्दून् आविष्कृत्य, उच्चस्तरीयमार्गाणां पद्धतीनां च अन्वेषणाय अनुकूलम् अस्ति वित्तीय उद्घाटनम्।
तदनन्तरं झेशाङ्ग एसेट् एतां समागमं सम्पत्तिप्रबन्धनकम्पनीनां अद्वितीयप्रतिचक्रीयसाधनानाम् वित्तीयबचनाकार्याणां च पूर्णक्रीडां दातुं अवसररूपेण गृह्णीयात्। "सरकारानाम्, बङ्कानां, उद्यमानाञ्च" विभिन्नानां आवश्यकतानां निकटतया ध्यानं दत्त्वा, "क्षेत्रीयजोखिमानां निवारणं तथा वास्तविक अर्थव्यवस्थायाः सेवा" इति मिशनं दायित्वं च केन्द्रीकृत्य, वयं "दुःखित + निवेशबैङ्किंग, वित्तं" गभीरं कृत्वा क्षेत्रीयवित्तीयजोखिमान् व्यापकरूपेण निवारयिष्यामः + industry" business development model. स्थानीय अर्थव्यवस्थायाः स्थिरविकासस्य रक्षणं कुर्वन्तु तथा च स्वस्य उच्चगुणवत्तायुक्तविकासेन वित्तस्य राजनैतिकजनानाम् आवश्यकतानां पूर्तिं कुर्वन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया