समाचारं

इरान्-देशस्य विदेशमन्त्रालयः ब्रिटेन-फ्रांस्-जर्मनी-नेदरलैण्ड्-देशेभ्यः राजनयिकान् आह्वयति

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इरान्देशः क्षेपणास्त्रस्थापनस्य आरोपानाम्, प्रतिबन्धानां च विषये ब्रिटिश-फ्रांसीसी-जर्मन-डच्-राजनयिकानाम् आह्वानं करोति

सिन्हुआ न्यूज एजेन्सी, तेहरान, सितम्बर् १२.इराणस्य विदेशमन्त्रालयेन इरान्देशे यूनाइटेड् किङ्ग्डम्, फ्रान्स, जर्मनी, नेदरलैण्ड् इत्यादीनां दूतावासानाम् प्रमुखान् १२ दिनाङ्के आहूय एतेषां देशानाम् आरोपानाम् विरोधं कृतवान् यत् इराणस्य क्षेपणास्त्रस्य स्थानान्तरणस्य शङ्का वर्तते रूसदेशं प्रति प्रतिबन्धानां आरोपणं च।

इस्लामिक रिपब्लिक न्यूज एजेन्सी इत्यस्य १२ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं इराणस्य विदेशमन्त्रालयस्य पश्चिमयुरोपविभागस्य निदेशकः अहमदाबादी इत्यनेन यूनाइटेड् किङ्ग्डम्, फ्रान्स, जर्मनी, नेदरलैण्ड् इत्यादीनां दूतावासानाम् प्रमुखान् आहूताः इराणः विदेशमन्त्रालये तस्मिन् एव दिने एतेषां देशानाम् "इराणविरुद्धं विनाशकारीकार्याणि टिप्पण्यानि च" इति विषये स्वमतानि प्रकटयितुं विरोधं कृतवान्, दृढतया निन्दितवान् च, इराणः रूसदेशाय बैलिस्टिकक्षेपणास्त्रं विक्रयति इति कोऽपि दावो " इति बोधयन् सर्वथा निराधारं मिथ्या च” इति । युक्रेनदेशे द्वन्द्वस्य शान्तिपूर्णसमाधानं प्राप्तुं इरान्-देशस्य स्पष्टा स्थितिः अपि सः पुनः अवदत् ।

अहमदाबादी उक्तवान् यत् अमेरिका, केचन यूरोपीयदेशाः च सुरक्षायाः शान्तिस्य च उल्लेखं कुर्वन्ति तथापि ते इजरायल् इत्यादिभ्यः देशेभ्यः घातकशस्त्राणि विक्रयन्ति, यत् विश्वे तनावस्य स्रोतः अस्ति।

१० दिनाङ्के अमेरिकादेशेन इरान्-रूस-देशयोः बहुषु संस्थासु व्यक्तिषु च प्रतिबन्धाः कृताः यत् इरान्-देशः रूसदेशं प्रति क्षेपणास्त्रं स्थानान्तरयितुं शङ्कितः अस्ति यूनाइटेड् किङ्ग्डम्, फ्रान्स, जर्मनी इत्यादीनां विदेशमन्त्रिभिः तस्मिन् एव दिने वक्तव्यं प्रकाशितं यत् इरान्-देशः रूसदेशं प्रति क्षेपणानां स्थानान्तरणं कर्तुं प्रवृत्तः इति आरोपं कृत्वा इरान्-देशेन सह द्विपक्षीय-वायुसेवा-सम्झौतां रद्दं करिष्यामः, इरान्-देशस्य राष्ट्रिय-विमानसेवायां प्रतिबन्धाः अपि आरोपयिष्यन्ति इति इराणस्य विदेशमन्त्रालयस्य प्रवक्ता कनानी पश्चात् तीव्रनिन्दां प्रकटितवान्, इराणदेशः "उचितानि" कार्याणि करिष्यति इति च अवदत्।

स्रोतः - सिन्हुआनेट्/चेन् जिओ शादाटी

प्रतिवेदन/प्रतिक्रिया