समाचारं

२०२४ सिचुआन्-दक्षिण एशिया तथा दक्षिणपूर्व एशियाई देश व्यापारसहकारविकाससम्मेलनं चेङ्गडुनगरे आयोजितम्

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कवर न्यूज रिपोर्टर याओ रुइपेङ्ग
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के २०२४ तमे वर्षे सिचुआन्-दक्षिण-एशिया-दक्षिण-एशिया-देशानां व्यापार-सहकार-विकास-सम्मेलनं चेङ्गडु-नगरे आयोजितम् । सिचुआनप्रान्तस्य जनसर्वकारस्य उपराज्यपालः हू युन्, अतिथिदेशस्य प्रतिनिधिः चीनदेशे थाईलैण्डस्य राजदूतः हानकान्कैः, मालदीवस्य निर्माणमूलसंरचनामन्त्रालयस्य राज्यमन्त्री हसनरशीदः, सचिवः सन जिओः चीन-अन्तर्राष्ट्रीय-वाणिज्य-सङ्घस्य जनरल्, सार्क-वाणिज्य-उद्योग-सङ्घस्य कार्यवाहक-अध्यक्षः चण्डी ढकालः सम्मेलने उपस्थितः भूत्वा भाषणं कृतवान् । अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं सिचुआन् काउन्सिलस्य अध्यक्षः हुआङ्ग ली इत्यनेन सम्मेलनस्य उद्घाटनसमारोहस्य अध्यक्षता कृता ।
२०२४ सिचुआन्-दक्षिण एशिया तथा दक्षिणपूर्व एशियाई देश व्यापारसहकारविकाससम्मेलनं चेङ्गडुनगरे आयोजितम्
सम्मेलने दक्षिणदक्षिणपूर्व एशियायाः १७ देशाः भागं गृहीतवन्तः
औद्योगिकव्यापारिकसहकार्यस्य विकासस्य च अवसरानां चर्चा
चीनदेशे सर्वकारीयसंस्थाः, दूतावासाः, वाणिज्यदूतावासाः च, भारतं, पाकिस्तानं, नेपालं, श्रीलङ्का, बाङ्गलादेशं, अफगानिस्तानं, वियतनामं, लाओस्, म्यांमारं, ब्रुनेई, सिङ्गापुरं, कम्बोडिया, फिलिपिन्स्, मलेशिया, तथा इन्डोनेशिया चीनदेशे संघानां, व्यापारस्य, निवेशप्रवर्धनस्य च एजेन्सीनां, तथा च अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं चोङ्गकिंगपरिषदः, सिचुआनप्रान्तस्य प्रत्यक्षतया अन्तर्गतविभागाः, व्यापारप्रवर्धनार्थं नगर(राज्य)परिषदः, चीनीयविदेशीयपरिषदः च ३०० तः अधिकाः जनाः उद्यमाः सभायां उपस्थिताः आसन्।
"चीनदेशः थाईलैण्डस्य बृहत्तमः व्यापारिकः भागीदारः द्वितीयः बृहत्तमः निर्यातबाजारः च अस्ति। विभिन्नक्षेत्रेषु द्वयोः देशयोः सहकार्यस्य विकासः निरन्तरं भवति। चीनस्य थाईलैण्डस्य च मध्ये परस्परं वीजामुक्तिनीतेः गहनतया कार्यान्वयनेन सह पर्यटनं, व्यापारः, निवेशः च सहकार्यं भवति two sides will be further revitalized." han cancai told the reporter said that सिचुआन् चीन-थाईलैण्ड् सम्बन्धेषु प्रमुखा भूमिकां निर्वहति। एतत् सम्मेलनं निश्चितरूपेण थाईलैण्ड्-सिचुआन-योः मध्ये आर्थिक-व्यापार-सहकार्यं प्रवर्धयिष्यति तथा च क्षेत्रीय-आर्थिक-विकासाय अतीव महत्त्वपूर्णम् अस्ति। वयं सिचुआन-नगरेण सह नूतनानां सहकार्य-अवकाशानां मार्गानाञ्च अन्वेषणं कर्तुं, संयुक्तरूपेण स्थायि-विकासस्य प्रवर्धनं कर्तुं, चीन-थाईलैण्ड्-देशयोः कूटनीतिकसम्बन्धानां स्थापनायाः ५० वर्षाणि च आयोजयितुं प्रतीक्षामहे |.
तदतिरिक्तं हसनरशीदस्य मतं यत् चीनस्य समर्थनेन मालदीवस्य प्रमुखं आधारभूतसंरचनाविकासं प्राप्तुं साहाय्यं कृतम् अस्ति, आवासस्य, बन्दरगाहस्य, मार्गस्य, सेतुस्य, भूमिपुनर्प्राप्तेः, तटीयसंरक्षणस्य, अन्येषां बृहत्परियोजनानां च क्षेत्रेषु मालदीवस्य निवेशस्य विशालक्षमता अस्ति तथा च अस्ति सहकार्यं सुदृढं कर्तुं चीनेन सह सहकार्यं कर्तुं इच्छुकाः।
सत्रे अन्तर्राष्ट्रीयव्यापारस्य प्रवर्धनार्थं सिचुआनप्रान्तीयपरिषद् चीनकम्पनीलिमिटेडस्य औद्योगिकव्यापारिकबैङ्कस्य सिचुआनशाखायाः, अन्तर्राष्ट्रीयव्यापारप्रवर्धनार्थं सिचुआनप्रान्तीयपरिषदः, उत्तरीयस्य च सहकार्यज्ञापनपत्रे हस्ताक्षरं कृतवती थाईलैण्ड् वाणिज्यसङ्घः अन्याः च कम्पनयः, येषु सर्वकारीय-बैङ्कसहकार्यं, औद्योगिकव्यापारिकसंस्थाभिः सह सहकार्यं, मानकीकरणसहकार्यं, निवेशप्रवर्धनं, आयातनिर्यातव्यापारः इत्यादयः सन्ति, अनेकेषु पक्षेषु, दक्षिणदिशि गच्छन्तं उद्घाटनं गभीरं कर्तुं सिचुआन्-नगरस्य सहायतां करोति, सशक्तं च करोति सहयोग।
“नवीनम्” प्रति गच्छन् हस्तेन हस्तेन अग्रे गच्छन्
आर्थिकव्यापारसहकार्यस्य गहनविकासं प्रवर्तयितुं
सन जिओ दक्षिणे दक्षिणपूर्व एशियायां व्यापारसमुदायेन सह मिलित्वा बहुपक्षीयव्यापारतन्त्रं निर्वाहयितुम् आशास्ति तथा च क्षेत्रीयवृद्धिजीवनशक्तिं प्रोत्साहयितुं व्यावसायिकसहकार्यतन्त्रं सुदृढं कर्तुं, परस्परं लाभप्रदं च विजयं निर्मातुं; आपूर्तिशृङ्खलां जितुम्, तथा च व्यापकक्षेत्रेषु गहनविकासं च आर्थिकव्यापारसहकार्यं प्रवर्धयति।
चण्डी ढकालः अवदत् यत् चीन-दक्षिण-एशिया-योः मध्ये साझेदारी अन्तरसंयोजनस्य भविष्य-उन्मुखस्य च साझेदारी अस्ति सः आशास्ति यत् सार्क-सिचुआन-योः मध्ये आर्थिक-व्यापारिक-सहकार्यस्य गहनतां प्रवर्तयितुं सम्मेलन-मञ्चस्य उपयोगं करिष्यति, विशेषतः प्रौद्योगिकी-नवीनीकरणे, ऊर्जा-सहकारे च विद्युत्शक्तिः, कृषिप्रौद्योगिकी, इलेक्ट्रॉनिकसूचना, वस्त्रं, वस्त्रं च इत्यादीनि प्रमुखक्षेत्राणि।
"दुर्बलभाषासञ्चारः, व्यापारबाधाः, भिन्नाः कानूनाः विनियमाः च, भिन्नाः करनीतिः, विदेशीयक्रेतृणां क्रयव्यवहारं प्रत्यक्षतया प्रभावितं कुर्वन्तः बृहत् विनिमयदरस्य उतार-चढावः इत्यादीनां बाधानां सम्मुखे अस्माकं अद्यापि अन्तर्राष्ट्रीयव्यापारे श्रृङ्खलासहकार्यं सक्रियरूपेण सुधारयितुम् आवश्यकम् अस्ति ." वेस्ट् चाइना ऊर्जा उद्योग कम्पनी लिमिटेड् कम्पनीयाः उपाध्यक्षः ज़ी झीवेइ इत्यनेन पत्रकारैः उक्तं यत् दक्षिणपूर्व एशियायाः विपण्ये अद्यापि स्वच्छ ऊर्जायाः अन्येषां च उत्पादानाम् गहनविकासस्य स्थानं वर्तते।
"हरितं, मुक्तं, साझां च - 'नवीन'-प्रति गमनम् एकत्र कार्यं च" इति विषयेण अस्य सम्मेलनस्य उद्देश्यं उच्चस्तरीय-उद्घाटन-विस्तारार्थं दल-केन्द्रीय-समितेः, प्रान्तीय-दल-समित्याः च निर्णय-व्यवस्थां सम्यक् कार्यान्वितुं वर्तते | बहिः जगति, उच्चगुणवत्तायुक्ते संयुक्तनिर्माणे च गहनतया एकीकृत्य "एकः मेखला एकः मार्गः च" चेङ्गडु-चोङ्गकिंग-युग्म-नगर-आर्थिक-वृत्तस्य निर्माणम् इत्यादीनां सामरिक-अवकाशानां ग्रहणं करोति, सिचुआन्-योः मध्ये सर्वतोमुख-सहकार्यस्य कृते नूतनं स्थानं उद्घाटयति तथा दक्षिण एशियायाः दक्षिणपूर्व एशियायाः च देशाः, तथा च सिचुआन्-नगरे त्रि-आयामी-व्यापक-उद्घाटनस्य नूतन-प्रतिरूपस्य निर्माणे सहायकः भवति ।
प्रतिवेदन/प्रतिक्रिया