समाचारं

पर्यावरणसंरक्षणस्य सहायता "दुग्धपेटी जीवनं प्रति प्रत्यागमनम्" इति विषयगतक्रियाकलापस्य आरम्भः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव मेन्ग्निउ झेन्गुओली, कॉम्बिब्लॉक्, ऐहुइशौ च संयुक्तरूपेण दुग्धपेटिकानां कृते "जीवनं प्रति प्रत्यागमनम्" इति हरितपर्यावरणविषयकक्रियाकलापं प्रारब्धवन्तः । एषा क्रियाकलापः "आदान-प्रदानस्य" माध्यमेन निष्क्रियवस्तूनि निधिरूपेण परिणतुं वकालतम् करोति, यत् न केवलं निवासिनः लाभं जनयति, अपितु न्यून-कार्बन-पर्यावरण-संरक्षणाय हरित-ऊर्जायाः योगदानं अपि ददाति
प्रतिवेदनानुसारं पुनःप्रयुक्तानि दुग्धपेटिकाः व्यावसायिकप्रक्रियाकरणानन्तरं नवीकरणीयसंसाधनरूपेण परिणमयिष्यन्ति, तेषां उपयोगेन नूतनानि नवीकरणीयपदार्थानाम् उत्पादनं भविष्यति, येन संसाधनपुनःप्रयोगः साकारः भविष्यति। त्रयः पक्षाः संयुक्तरूपेण अस्मिन् समये सह-ब्राण्ड्-कृतं अनुकूलितं च पुनःप्रयुक्तं उत्पादं प्रारब्धवन्तः, यत्र पर्यावरण-अनुकूल-फैशन-स्कन्ध-पुटं, पुनःप्रयुक्त-दुग्ध-कार्टन्-तः निर्मिताः नोटबुक् च सन्ति
चित्रे त्रयः पक्षाः संयुक्तरूपेण प्रक्षेपिताः पर्यावरण-अनुकूलाः पुनःप्रयुक्ताः उत्पादाः दृश्यन्ते
mengniu true fruit grains "true fruit is yours" इत्यस्य उपभोक्तृमूल्यानां पालनम् करोति, "स्थायित्वं, यथार्थतया हरितं, उच्चगुणवत्ता च" इति पर्यावरणसंरक्षणसंकल्पनायाः वकालतम् करोति तथा च हरितपर्यावरणसंरक्षणस्य, न्यूनकार्बन उत्सर्जनस्य न्यूनीकरणस्य विशिष्टक्रियासु सक्रियरूपेण संलग्नः भवति झेन्गुओली इत्यनेन पूर्वं झेन्गुओली एलोवेरा-स्वादयुक्तं न्यून-कार्बन-युक्तं पर्यावरण-अनुकूलं च पैकेजिंग् उत्पादं प्रारब्धम् अस्ति, एतत् उत्पादं एल्युमिनियम-पन्नी-स्तरस्य स्थाने नूतन-बाधा-स्तरस्य उपयोगं करोति मेन्ग्निउ झेन्गुओ हरितस्य न्यूनकार्बनजीवनस्य च प्रचारं निरन्तरं करिष्यति, पुनःप्रयोगयोग्यपैकेजिंग् इत्यस्य वकालतम् करिष्यति, पृथिव्यां भारं संयुक्तरूपेण न्यूनीकरोति च।
पैकेजिंग समाधानस्य आपूर्तिकर्ता इति नाम्ना combibloc सदैव पैकेजिंग उद्योगस्य हरितरूपान्तरणस्य प्रचारार्थं प्रतिबद्धः अस्ति कागदाधारितसमष्टिपैकेजिंगस्य पुनःप्रयोगस्य दरं निरन्तरं सुधारयित्वा, न केवलं कार्बनपदचिह्नं न्यूनीकर्तुं साहाय्यं कर्तुं शक्नोति, अपितु नूतनस्य नेतृत्वं कर्तुं शक्नोति उपभोगस्य पर्यावरणसंरक्षणस्य च मध्ये सामञ्जस्यपूर्णसहजीवनस्य प्रवृत्तिः .
भविष्ये ऐहुइशौ "सर्वं निष्क्रियं कृत्वा तस्य सदुपयोगं कुर्वन्तु" इति अवधारणायाः पालनम् निरन्तरं करिष्यति, तथा च उपभोक्तृभ्यः निरन्तरं नवीनतायाः सेवा-अनुकूलनस्य च माध्यमेन अधिकसुलभं कुशलं च पुनःप्रयोगस्य अनुभवं प्रदास्यति तस्मिन् एव काले वयं पर्यावरणसंरक्षणस्य विकासं संयुक्तरूपेण प्रवर्धयितुं समाजस्य कृते अधिकं हरितमूल्यं निर्मातुं अधिकैः ब्राण्ड्-साझेदारैः सह कार्यं निरन्तरं करिष्यामः |.
"जीवनं प्रति प्रत्यागमनम्" इति क्रियाकलापः न केवलं पर्यावरणसंरक्षणकार्याणां आह्वानं, अपितु हरितजीवनशैल्याः विषये गहनचर्चा अपि अस्ति । झेन्गुओली, कोम्बिब्लॉक्, ऐहुइशौ च आशास्ति यत् अस्य आयोजनस्य माध्यमेन ते पर्यावरणसंरक्षणे अधिकं जनस्य ध्यानं भागं च प्रेरयितुं शक्नुवन्ति तथा च संयुक्तरूपेण परिपत्र अर्थव्यवस्थायाः विकासं प्रवर्धयितुं शक्नुवन्ति।
स्रोतः चीन दैनिक डॉट कॉम
प्रतिवेदन/प्रतिक्रिया