समाचारं

हुबेई २०२४ तमे वर्षे महाविद्यालयस्नातकानाम् रोजगारसेवानां कृते विशेषनियुक्तिअभियानं प्रारभते

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"गोल्डन नाइन एण्ड सिल्वर टेन" शरदऋतुभर्तौ 2024 हुबेई प्रान्तस्य "जिंगचुनगरे प्रतिभासङ्ग्रहः भविष्यं च प्राप्तुं" महाविद्यालयस्नातकानाम् रोजगारसेवाविशेषनियुक्तिक्रियाकलापः 12 सितम्बरदिनाङ्के प्रारब्धः भविष्यति।138 ऑनलाइन-अफलाइन-भर्ती-क्रियाकलापाः आयोजिताः भविष्यन्ति देशे सर्वत्र प्रान्तस्य १७ नगरेषु प्रान्तेषु च १५ दिनाङ्कपर्यन्तं आयोजनं भविष्यति।
हुबेई प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागात् संवाददाता ज्ञातवान् यत् ताजाः महाविद्यालयस्नातकाः, बेरोजगाराः महाविद्यालयस्नातकाः च इत्यादीनां युवानां समूहानां कृते उच्चगुणवत्तायुक्तं पूर्णं च रोजगारं प्रवर्धयितुं हुबेई इत्यनेन २,८०० तः अधिकाः कम्पनीः संगठिताः येन एकलक्षाधिकाः प्रदातुं शक्यन्ते भर्ती पदों पर . तेषु हुबेईप्रान्ते प्रायः १,००० प्रमुखाः उद्यमाः विशेषनव उद्यमाः च सन्ति, तथा च नवीनपीढीसूचनाप्रौद्योगिकी, आधुनिकवस्त्रं, व्यापारसेवाः, अनुसंधानविकासनिर्माणं प्रौद्योगिकीसेवा च इत्यादिषु उद्योगेषु भर्तीस्य आवश्यकताः प्रायः ५० सन्ति % ।
तस्मिन् एव दिने हाङ्गशान-क्रीडाङ्गणे आयोजितं वुहान-नगरे एकं विशेषं नौकरी-मेला दृष्टवन्तः यत् ते रिज्यूमे-सहिताः कार्यान्विताः सजीव-वातावरणे आगत्य आगत्य गच्छन्ति स्म , huagong technology, dongfeng group इत्यादीनि कम्पनयः।
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्के हुबेई-प्रान्तस्य "जिंगचु-नगरे प्रतिभा-समागमः भविष्यं च प्राप्तुं" इति महाविद्यालयस्य स्नातक-रोजगार-सेवा-विशेष-नियुक्ति-कार्यक्रमे नौकरी-अन्वेषकाः भर्ती-सूचनार्थं परामर्शं कृतवन्तः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ले वेनवान्
लेजर बुद्धिमान् उपकरणनिर्माणे, स्वचालितनिर्माणरेखासु, स्मार्टकारखानानिर्माणे च विशेषज्ञतां प्राप्तवती वुहान हुआगोङ्गलेजरइञ्जिनीयरिङ्गकम्पनी लिमिटेड् इत्यनेन सिलिकॉनफोटोनिकचिपइञ्जिनीयर्-सॉफ्टवेयर-इञ्जिनीयराणां कृते १०० तः अधिकानि भर्तीस्थानानि आनयन्ते कम्पनीयाः मानवसंसाधनविभागस्य भर्तीप्रमुखः गुओ हाओ अवदत् यत् "वुहानः प्रतिभासम्पदां समृद्धः अस्ति। अद्य अस्माभिः प्राप्तेषु रिज्यूमेषु ५०% अधिकानां कार्यान्वितानां स्नातकोत्तरपदवी वा ततः परं वा अस्ति। आधारेण candidates' excellent learning ability, we "वयं अधिकं ध्यानं दास्यामः यत् ते कार्यं प्रेम्णा कार्यं कर्तुं पूर्णतया सज्जाः सन्ति वा।"
२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्के एकस्य उद्यमस्य प्रभारी एकः प्रासंगिकः व्यक्तिः हुबेई-प्रान्तस्य वुहान-नगरे महाविद्यालय-स्नातक-रोजगार-सेवानां कृते "जिंग्चु-नगरे प्रतिभा-समागमः भविष्यं च प्राप्तुं" इति विशेष-नियुक्ति-कार्यक्रमस्य लाइव-प्रसारणस्य नेतृत्वं कृतवान् छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता ले वेनवान्
तदतिरिक्तं वुहानस्य विशेषस्य कार्यमेलायाः लाइव प्रसारणक्षेत्रम् अपि सजीवम् आसीत् । कार्यापेक्षाणां परिचयं कर्तुं, कार्यान्वितानां कृते प्रश्नानाम् उत्तरं दातुं, प्रश्नानाम् उत्तरं दातुं च लाइव-प्रसारण-कक्षे प्रवेशाय अनेकाः प्रासंगिकाः कम्पनी-नेतारः आमन्त्रिताः ये उपस्थिताः न आसन्, तथा च पुनरावृत्तिपत्राणि ऑनलाइन-रूपेण प्राप्तवन्तः, येन २,००,००० तः अधिकाः दृश्याः आकर्षिताः
हुबेई प्रान्तीयमानवसंसाधनसामाजिकसुरक्षाविभागस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् महाविद्यालयस्नातकानाम् इत्यादीनां युवानां कृते रोजगारं प्राप्तुं, यथाशीघ्रं व्यवसायं आरभ्यतुं च सहायतार्थं हुबेई मानवसंसाधनविभागाः सामाजिकसुरक्षाविभागाः च सर्वेषु स्तरेषु निरन्तरं भविष्यन्ति उद्यमानाम् रोजगारक्षमतायाः उपयोगं कर्तुं परिष्कृतं, लघु-परिमाणं, उच्च-आवृत्ति-नियुक्तिं कर्तुं च इदं स्नातकानाम् आह्वानार्थं बुद्धिमान् रोबोट्-इत्यस्य उपयोगं करोति यत् तेषां रोजगारस्य स्थितिं सेवायाः आवश्यकतां च निर्धारयति, तथा च बुद्धिपूर्वकं रोजगार-इण्टर्नशिप्, रोजगारः, इत्यादीनां सेवानां मेलनं करोति उद्यमशीलताप्रशिक्षणं, तथा च कार्यनियुक्तिः। (सम्वादकः ले वेनवान्) २.
प्रतिवेदन/प्रतिक्रिया