समाचारं

यु चेङ्गडोङ्गः राष्ट्रियपदकक्रीडादलेन सह स्वस्य अनुभवं साझां कृतवान् : अनुसरणस्य ऊर्ध्वता, प्रयत्नस्य प्रमाणं च भविष्यस्य क्षेत्रं निर्धारयति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के व्हिप् बुल्स् इत्यनेन ज्ञापितं यत् हुवावे टर्मिनल् बीजी इत्यस्य अध्यक्षः स्मार्ट कार सॉल्यूशन्स् बीयू इत्यस्य अध्यक्षः च यू चेङ्गडोङ्ग् इत्यनेन राष्ट्रियफुटबॉलदलेन सह स्वस्य अनुभवान् ज्ञातान् पाठान् च साझां कर्तुं मोमेण्ट्स् इत्यत्र पोस्ट् कृतम्।

यु चेङ्गडोङ्ग् इत्यनेन उक्तं यत् सः फुटबॉलविषये पूर्णतया सामान्यजनः अस्ति, तस्मात् सः आद्यतः एव शिक्षितुं प्रवृत्तः अस्ति, परन्तु सः पादकन्दुकक्रीडायाः कृते उपयुक्तः नास्ति, परन्तु सः दलस्य नेतृत्वे केचन अनुभवाः, ज्ञाताः पाठाः च साझां कर्तुं शक्नोति।

यु चेङ्गडोङ्गः अवदत् यत्, "दलस्य अनुसरणस्य ऊर्ध्वता, परिश्रमस्य प्रमाणं च निर्धारयति यत् सः भविष्ये किं राज्यं प्राप्तुं शक्नोति। एतत् दलं निरन्तरं स्वस्य कृते उच्चतरलक्ष्याणां अनुसरणं कर्तुं प्रेरयति तथा च राज्ञः भावनायाः सह दलस्य निर्माणं करोति। द पर्यवेक्षकः कदापि अभिमानी न भविष्यति, हस्तपादयोः चिपचिपाः भवन्ति, दलस्य सदस्यानां मध्ये भ्रातृभगिनीसदृशं मैत्रीं निर्मान्ति, व्यक्तिगतलाभहानिः, सम्मानस्य भावः, सामूहिकहितं च न कृत्वा सर्वेभ्यः अपि उपरि सन्ति, बहादुरीपूर्वकं युद्धस्य उच्छ्रितयुद्धभावनायाः प्रेरणादायी, तथा च दलस्य दृढशिक्षणक्षमतायाः निर्माणं सामूहिकसम्मानस्य भावः, मिशनस्य प्रबलभावना च मया अनेकेषां दलानाम् नेतृत्वं कृतम्, ते कियत् अपि दुष्टाः न भवेयुः पूर्वं आसन्, ते कालान्तरेण स्थितिं परिवर्त्य क्रमेण प्रबलतमं युद्धप्रभावशीलतां निर्मातुम् अर्हन्ति! "

पूर्वं हे क्षियाओपेङ्गः अपि राष्ट्रियपदकक्रीडादलस्य विषये स्वस्य व्यक्तिगतविचारं प्रकटितवान् यत् ०-७ इति सर्वथा अकल्पनीयं चीनीयस्य नवीनशक्तिवाहनकम्पनयः प्रत्येकं फुटबॉलदलं निर्मान्ति तथा च विजयाय ५-१० वर्षाणि यावत् समयः भवितुं शक्नोति।