समाचारं

त्रिवारं "हाङ्गकाङ्ग हॉर्स किङ्ग्" "गोल्डेन् सिक्स्टी" च आधिकारिकतया निवृत्तौ

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन समाचारसेवा, हाङ्गकाङ्ग, सितम्बर् १३ (सम्वादकः हान क्सिङ्गटङ्ग) १३ सितम्बर् दिनाङ्के अश्वस्वामिना चेन् जियालियाङ्गः हाङ्गकाङ्गस्य शा टिन् रेसकोर्स् इत्यत्र घोषितवान् यत् "गोल्डन् सिक्स्टी", यः त्रिवारं "हाङ्गकाङ्ग हॉर्स किङ्ग्" इति पुरस्कारं प्राप्तवान् । आधिकारिकतया सेवानिवृत्तः अस्ति तथा च जापानदेशस्य होक्काइडोनगरस्य उत्तरपशुपालनक्षेत्रे निवृत्तिजीवनस्य आनन्दं लभत इति गमिष्यति।
तस्मिन् दिने अपराह्णे प्रायः ३ वादने "गोल्डन् गन सिक्स्टी" इत्यस्य नेतृत्वं स्थिरसहायकेन वालुकायाः ​​समीपं कृत्वा आगत्य आगत्य काले काले कॅमेराम् अवलोकयति स्म चेन् जियालियाङ्गः "गोल्डन् गन सिक्स्टी" इति सेवानिवृत्तिसम्झौते स्थले एव हस्ताक्षरं कृतवान् । प्रशिक्षकः लुई जियान्वेइ, जॉकी हे जेय्यु, अश्वस्वामिना चेन् जियालियाङ्ग् च "गोल्डन् गन सिक्स्टी" इत्यनेन सह समूहचित्रं गृहीतवन्तः ।
चित्रे अश्वस्वामिः चेन् जियालियाङ्गः (वामतः प्रथमः), जॉकी हे ज़ेय्यु (वामतः द्वितीयः), प्रशिक्षकः लुई किन्वेइ (दक्षिणतः प्रथमः) इत्यादयः "गोल्डन् गन सिक्स्टी" इत्यनेन सह समूहचित्रं गृह्णन्ति इति दृश्यते छायाचित्रं हाङ्गकाङ्गजॉकीक्लबस्य सौजन्येन
"गोल्डन् सिक्स्टी" हाङ्गकाङ्ग-अश्व-दौडस्य इतिहासे पौराणिकः अश्वः इति प्रसिद्धः अस्ति, अश्व-प्रशंसकैः च बहुप्रियः अस्ति यदा कदापि "गोल्डन् सिक्स्टी" दौडः भवति तदा दौड-क्रीडाङ्गणं सर्वदा तस्य कृते जयजयकारं कुर्वन्तः जनाः सङ्कीर्णाः भवन्ति "गोल्डन् सिक्स्टी" २०१९ तमे वर्षे ३ वर्षीयः अश्वः इति रूपेण पदार्पणं कृतवान् तथा च हाङ्गकाङ्ग-नगरे २६ विजेतारः प्राप्तवान् सः विश्वस्य सर्वाधिकं सञ्चितपुरस्कारधनं प्राप्तवान् रेसिंग-अश्वः अस्ति, यः १६७ मिलियन-हॉन्ग-डॉलर्-रूप्यकाणि प्राप्तवान् । "गोल्डन् सिक्स्टी" "हाङ्गकाङ्ग हॉर्स किङ्ग्" इत्यस्य सिंहासने त्रयः वर्षाणि यावत् क्रमशः अस्ति, हाङ्गकाङ्ग-अश्वदौडस्य इतिहासे प्रथमः अश्वः अभवत् यः त्रयः वर्षाणि यावत् एतत् सम्मानं प्राप्तवान्
"अश्वस्वामित्वेन वक्तुं शक्यते यत् अहं यथार्थतया सन्तुष्टः अस्मि यत् मम जीवने एतादृशं अश्वं पालितुं शक्नुवन् अस्मि।" तस्य परिवारस्य च कृते "गोल्डन् गन सिक्स्टी" न केवलं दौड-अश्वः, अपितु सत्सहचरः अपि "तस्य दौडं द्रष्टुं मम जीवनस्य सुखद-वस्तूनाम् अन्यतमम् अस्ति।"
चेन् जियालियाङ्गः अपि प्रकटितवान् यत् "गोल्डन् गन सिक्स्टी" इत्यस्य निवृत्तेः अनन्तरं सः प्रथमं आस्ट्रेलियादेशं गमिष्यति, ततः जापानदेशस्य होक्काइडोनगरस्य उत्तरपशुपालनक्षेत्रे स्वस्य निवृत्तिजीवनस्य आनन्दं लप्स्यते।
चित्रे अश्वस्वामिना चेन् जियालियाङ्गः (वामतः प्रथमः) "गोल्डन् गन सिक्स्टी" इत्यस्य सेवानिवृत्तिसम्झौते हस्ताक्षरं कुर्वन् दृश्यते । छायाचित्रं हाङ्गकाङ्गजॉकीक्लबस्य सौजन्येन
लु जियानवेई तथा हे ज़ेयाओ "गोल्डन गन सिक्स्टी" इत्यस्य स्वस्थं सुखदं च सेवानिवृत्तिजीवनं कामयन्ति। "एतादृशं उत्कृष्टं रेसिंग-अश्वं प्रशिक्षितुं शक्नुवन् अहं गौरवान्वितः अस्मि। अस्माकं अस्तबलस्य हाङ्गकाङ्ग-अश्व-दौडस्य च महत् गौरवम् आनयत्।"
सः ज़ेयाओ पत्रकारैः स्मरणं कृतवान् यत् "गोल्डन् गन सिक्स्टी" इत्यस्य ४ वर्षीयः सन् स्पर्धायाः पूर्वसंध्यायां उच्चज्वरः आसीत्, परन्तु सः तदपि स्वस्य प्रबलयुद्धभावनायाः सह स्पर्धायां विजयं प्राप्तवान् "मया तस्मात् वर्षेषु कदापि न त्यजति इति भावना ज्ञाता" हे ज़ेयाओ वर्षेषु "गोल्डन् गन सिक्स्टी" इत्यस्य साहचर्यायाः विश्वासस्य च धन्यवादं कृतवान्, तया सह अनेके असाधारणक्षणाः अनुभवितुं अपि कृतज्ञः अभवत्
हाङ्गकाङ्ग-जॉकी-क्लबस्य मुख्यकार्यकारी यिंग जियाबाओ अवदत् यत्, "गोल्डन् सिक्स्टी" हाङ्गकाङ्ग-अश्व-दौड-इतिहासस्य उत्कृष्टेषु अश्वेषु अन्यतमः अस्ति यद्यपि तस्य गौरवपूर्ण-दौड-वर्षेषु समाप्तिः अभवत् तथापि वयं तस्य सदैव कृतज्ञतां ज्ञापयामः, स्मरामः च | तस्य असाधारणं प्रदर्शनम्।
चित्रे पूर्वं क्षेत्रे "गोल्डन् गन सिक्स्टी" इत्यस्य वीररूपं दृश्यते । छायाचित्रं हाङ्गकाङ्गजॉकीक्लबस्य सौजन्येन
कथ्यते यत् हाङ्गकाङ्ग-जॉकी-क्लबः २२ सितम्बर्-दिनाङ्के शा टिन्-रेसकोर्स्-इत्यत्र "गोल्डन्-गन-सिक्स्टी"-इत्यस्य सेवानिवृत्ति-स्वागत-समारोहं करिष्यति ।तस्मिन् समये "गोल्डन्"-इत्यस्य मान्यतारूपेण चेन् जियालियाङ्ग्-इत्यस्मै आजीवन-उपाधि-पुरस्कारस्य ट्राफी-प्रदानं भविष्यति बन्दुकं षष्टि" तेजस्वी उपलब्धयः। (उपरि)
प्रतिवेदन/प्रतिक्रिया