समाचारं

शान्क्सी-नगरस्य प्राचीनवास्तुकलाम् उद्घाटयन् : शिल्पस्य उत्तराधिकारः "काला मिथक: वुकोङ्ग" इत्यस्य स्वप्नात्मकं च परस्परं बन्धनं च।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुकालपूर्वं "ब्लैक् मिथ्: वुकोङ्ग" इति घरेलुः 3a क्रीडा अन्तर्जालस्य उपरि शीघ्रमेव लोकप्रियः अभवत् अस्य उत्तमदृश्यानि गहनसांस्कृतिकविरासतां च असंख्यक्रीडकान् आकर्षितवन्तः ।

"ब्लैक मिथक: वूकोङ्ग" इत्यस्य क्रीडाजगति प्रवेशः काल्पनिकस्य वास्तविकस्य च प्राचीनस्य चीनस्य यात्रा इव अनुभूयते। क्रीडायां दृश्यानि उत्तमरीत्या निर्मिताः सन्ति, प्रत्येकं इष्टकं, टाइल् च प्राचीनवास्तुकलायां आकर्षणं प्रकाशयति । अन्तः बहवः दृश्यानां प्रेरणा दातोङ्ग् इति प्राचीननगरं यस्य इतिहासः २४०० वर्षाणां, तस्य समृद्धाः प्राचीनभवनानि च सन्ति ।

हुआयन मन्दिरस्य महिमा तथा युङ्गाङ्ग ग्रोटोस् इत्यस्य भव्यता, दातोङ्गस्य एतानि स्थलचिह्नभवनानि "ब्लैक मिथक: वुकोङ्ग" इत्यस्मिन् सम्यक् पुनरुत्पादितानि सन्ति अस्मिन् अंके वयं डीन शान जिक्सियाङ्गस्य पदचिह्नानि अनुसृत्य वास्तविकं दातोङ्गं द्रष्टुं क्रीडाजगत् कूर्दिष्यामः क्रीडायाः मज्जायाः अतिरिक्तं वयं तस्य अद्वितीयं आकर्षणं गहनं ऐतिहासिकं सांस्कृतिकं च विरासतां अनुभविष्यामः दातोङ्ग इति नगरं ।

हुआयन मन्दिरः प्राचीनभवनानां रक्षकः

प्रथमं विरामस्थानं हुआयान् मन्दिरम् अस्ति । लिआओ-जिन-वंशस्य एतत् बौद्ध-मन्दिरं न केवलं मम देशस्य बृहत्तमेषु विद्यमान-लियाओ-जिन-मन्दिरेषु अन्यतमम् अस्ति, अपितु असंख्य-वास्तुविदां इतिहासकारानाञ्च तीर्थस्थानम् अपि अस्ति डीन शान् हुआयन मन्दिरस्य पर्वतद्वारस्य बहिः स्थितवान्, तस्य नेत्राणि विस्मयेन भावेन च परिपूर्णानि आसन्, यतः हुआयन मन्दिरं चीनीयवास्तुकलायां इतिहासे एकः निधिः अस्ति यत् प्राचीनभवनं यस्मिन् श्री लिआङ्ग सिचेङ्ग्, लिन् हुइयिन् च "इतिहास" इति संकलनं कृतवन्तौ of chinese architecture" महत्त्वपूर्ण सन्दर्भः यदा तत् कुर्वन्।

प्रोफेसर युए क्षियाओफेइ इत्यस्य व्याख्यानं अनुसृत्य वयं कालान्तरे यात्रां कृतवन्तः इव, भित्तिषु उड्डीय भित्तिषु मसिः सिञ्चन्तः स्मः इति दिवसान् प्रत्यागत्य। हुआयन मन्दिरस्य भित्तिचित्रपुनर्स्थापनदलस्य सदस्यत्वेन युए क्षियाओफेइ इत्यनेन तत् कठिनं किन्तु सार्थकं अनुभवं साझां कृतम् । दशमीटर् अधिकं ऊर्ध्वं स्थापितानां तेषां भित्तिचित्रेषु प्रत्येकं आघातं प्रत्येकं आघातं च शिल्पिनां परिश्रमं स्वेदं च मूर्तरूपं ददाति, चीनीराष्ट्रस्य सहस्रवर्षेभ्यः चित्रकलाकौशलं च उत्तराधिकारं प्राप्नोति

पु गुआङ्गमिङ्ग् हॉलमध्ये स्थित्वा डीन् शान् तस्य पुरतः भित्तिचित्रैः गभीररूपेण आकृष्टः आसीत्, भित्तिचित्रस्य परिमाणं भव्यं आसीत्, विवरणं च अधिकं श्वासप्रश्वासयोः कृते आसीत् । सुवर्णपट्टिकायाः ​​स्फुरणं, स्निग्धरेखाः, समृद्धवर्णाः च सर्वे प्राचीनचीनीभित्तिचित्रस्य तेजस्वी उपलब्धयः दर्शयन्ति । एतेषां उपलब्धीनां पृष्ठतः युए क्षियाओफेइ इत्यादयः असंख्यशिल्पिनः सन्ति, ये स्वहस्तस्य, प्रज्ञायाः च उपयोगेन इतिहासं विश्वे पुनः स्थापयन्ति ।

लिआङ्ग सिचेङ्ग तथा लिन् हुइयिन् स्मारकभवन : मास्टरइत्यस्यशैली सदा स्थास्यति

प्रत्येकं दातोङ्ग्-नगरम् आगच्छति चेत् डीन् शान् सर्वदा लिआङ्ग-सिचेङ्ग-स्मारकभवनं गत्वा अवलोकयति । चीनीयवास्तुशास्त्रस्य इतिहासे द्वौ दिग्गजौ लिआङ्ग सिचेङ्ग्, लिन् हुइयिन् च, तेषां नाम चिरकालात् दातोङ्ग इत्यनेन सह निकटतया सम्बद्धौ स्तः ।

स्मारकभवने बहुमूल्याः सांस्कृतिकाः अवशेषाः, सजीवाः छायाचित्राः च अस्मान् तस्मिन् युद्धग्रस्तयुगे पुनः नयन्ति । लिआङ्ग सिचेङ्गमहोदयः, लिन् हुइयिन् महोदयः च असाधारणसाहसेन दृढविश्वासेन च सहस्रशः पर्वतनद्यः पारं गतवन्तौ, केवलं जनानां मध्ये विकीर्णानि तानि प्राचीनभवनानि अन्वेष्टुं, अभिलेखयितुम् च तेषां प्रयत्नाः न केवलं चीनीयवास्तुकला-इतिहासस्य कृते बहुमूल्यं सूचनां त्यक्तवन्तः, अपितु भविष्यत्-पुस्तकानां कृते अमर-स्मारकं अपि स्थापितवन्तः ।

अस्मिन् वर्षे लिन् हुइयिन् महोदयस्य १२०तमः जन्मदिनः अस्ति । पेन्सिल्वेनियाविश्वविद्यालयेन तस्याः स्नातकस्य डिप्लोमा पुनः जारीकृतः, यत् तस्याः आजीवनयोगदानस्य सर्वोच्चमान्यता अस्ति । समाधिशिलायां "वास्तुकारः लिन् हुइयिन्" इति षट् शब्दाः न केवलं तस्याः परिचयस्य परिचयः, अपितु तस्याः आजीवनं अनुसरणस्य उत्तमव्याख्या अपि सन्ति

युंगाङ्ग ग्रोटोस् : पाषाणउत्कीर्णनस्य एकः सिम्फोनी

हुआयान् मन्दिरं त्यक्त्वा युङ्गाङ्ग-ग्रोटोस्-नगरं गच्छन्तु । विश्वस्य त्रयाणां बृहत्तमेषु बौद्ध-ग्रोटोषु अन्यतमः इति नाम्ना एतत् प्राचीनचीनी-शिल्पकला-निधिगृहं, विश्वसांस्कृतिकविरासतां च प्रकाशमानं मौक्तिकं च अस्ति उत्तरवेई-वंशस्य आरम्भात् एव अनेकेषु कालान्तरेषु अयं स्थलः अद्यापि अस्मिन् भूमिभागे स्थितः अस्ति, अस्य अद्वितीय-आकर्षणेन असंख्य-पर्यटकानाम् ध्यानं आकर्षयति

ग्रोटोमध्ये गच्छन् अहं दृष्टवान् यत् श्रमिकाः प्रत्येकं विलुप्तप्रायस्य पाषाणभित्तिं मरम्मतं कर्तुं एकाग्रतां कुर्वन्ति स्म । युङ्गाङ्ग-ग्रामस्य मूलनिवासी इति नाम्ना सांस्कृतिक-अवशेष-पुनर्स्थापनकर्तुः ग्रोटो-विषये विशेषभावनाः सन्ति- "बुद्ध-प्रतिमानां प्राणाः सन्ति, जीवन्ति च। यदा वयं बालाः आसन्, तदा वयं ग्रोटो-पुरतः एव वर्धिताः। बृहद्बुद्धः अस्मान् वर्धमानं पश्यति स्म, तथा च we also protected the big buddha "एषा भावः तं कार्ये अधिकं सावधानं सुक्ष्मं च करोति।" सः स्वहस्तैः एतेषां सहस्रवर्षीयबुद्धानां आयुः विस्तारयितुं "लोकस्य पुरतः स्मितं" कर्तुं च दत्तवान् ।

पुरातननवयोः सहजीवनम्यत्र मम हृदयं विस्तृतं तत्र दातोङ्गः अस्ति

प्राचीनस्य दातोङ्ग-नगरस्य दृश्यं दृष्ट्वा युडोङ्ग-नव-मण्डलस्य आधुनिकभवनानि प्राचीननगरस्य प्राचीनभवनानि च परस्परं पूरयन्ति, येन अद्वितीयं नगरीयचित्रं निर्मीयते असंख्यानि उच्छ्रितभवनानि व्यस्तयानयानानि च सन्ति इति नूतनं मण्डलं सरलस्य, सुरुचिपूर्णस्य, ऐतिहासिकस्य च प्राचीननगरस्य प्रतिध्वनिं करोति, यत् नूतनयुगे दातोङ्गस्य जीवनशक्तिं दर्शयति

"ब्लैक् मिथ्: वुकोङ्ग" इत्यस्य लोकप्रियतायाः कारणात् प्राचीनस्य जीवन्तस्य च दातोङ्ग-नगरस्य विषये अपि अधिकाः जनाः ध्यानं दत्तवन्तः । क्रीडायां आभासीजगत्, यथार्थतः प्राचीननगरं च परस्परं प्रस्थापयन्ति, ते च मिलित्वा दातोङ्ग-नगरस्य पौराणिककथां लिखन्ति क्रीडायां काल्पनिकदृश्यानि वा वास्तविकतायां प्राचीनभवनानि वा, ते सर्वे नूतनयुगे दातोङ्गस्य जीवनशक्तिं अनन्तं आकर्षणं च दर्शयन्ति।

दातोङ्गस्य महत्त्वं तस्य दीर्घकालीन-इतिहासस्य, सांस्कृतिकसहिष्णुतायां च निहितम् अस्ति । परन्तु महतः सामञ्जस्यस्य महत्त्वं जनानां आकांक्षाणां मुक्तचित्तत्वे, धैर्ये च निहितं भवति, ते स्वस्य उदारतां जीवन्ति, स्ववंशजानां कृते किञ्चित् उदारतां त्यक्तुं जानन्ति च। कालस्य अन्तरिक्षस्य च अन्तरालेषु यात्रां कुर्वन् इतिहासस्य वर्तमानस्य च रहस्यानां दर्शनं कर्तुं शक्नुवन्ति अस्य अंकस्य विषयवस्तुं पठित्वा एव भवन्तः अवगन्तुं शक्नुवन्ति यत् मम हृदयं यत्र विस्तृतं वर्तते तत् स्थानं दातोङ्गः अस्ति।